________________ [चतुर्थोल्लासे न्यायः 1] न्यायार्थसिन्धु-तरङ्गकलितो न्यायसमुच्चयः / 229 अथोदन्तौ द्वौ धातू-"जु वेगे" "जुङ गत" इत्येता- अथ गान्तः-“करी संप्रहारे" अस्माद् "बहुलमेतशिदर्शभ्यामुभाभ्यामपि-'जवः, जवनः' इत्यादयः प्रयोगाः / यद्यपि / नम्" इति चुराद्यन्तर्गणसूत्रेण स्वार्थे चुरादित्वागिणचि ततः निघण्टुवृत्तौ 'जु' इति सौवाद धातोव इत्यादयः साधिताः, ' हणम्परे "कगे-बनू-जन-जष्-कस् रक्षः" [.. तच्चान्तरपरिग्रहाय भविष्यति / पाणिनीयादितत्रे च धातु- इति वा दीर्धे-कग कग कार्ग कागम्, मिथोऽभीषण संप्र. 45 5 पाठेऽयं धातु व पठितः केवलं सौत्र एव, तन्मतानुसारेण वा हृत्येत्यर्थः, अयं मौन इत्यपि केचित् , कगति-मौनमाश्रयतीतदुल्लेखः / तथाहि-"जुचङ्कम्य" [पा० 3. 2. 150.] त्यर्थः / अयं क्रियासामान्यार्थ इति पाणिनीयाः, / तथाहिइति सूत्रे भट्ठोजिदीक्षित आह--'जु' इति सौत्रो धातुर्गतौ सिद्धान्तकौमुद्यां भट्ठोजिदीक्षितः-'कगेनोच्यते' अस्थायमर्थ वेगे चेति // 7 // इति विशिष्य नोच्यते क्रियासामान्यार्थत्वात्, भनेकार्थकृङ्गतो" इत्यस्मात् कवते, क्रूयते, ऋन्यमित्यादयः // 8 // त्वादित्यन्ये" / इत्याह, तथा च कगतीत्युक्ते यथाप्रकरण याति 50 10 अथ ऊदन्तः-"भूङ प्राप्ती" इत्येकः, तस्मात् “भूङः भुझे स्वपितीत्याइयोऽर्था बोद्धं शक्यन्ते, अस्यैदित्वेनाद्यतन्यां प्राप्तौ जिङ" [3. 4. 19.1 इति वा गिडि-भावयते, प्राप्ताया "व्यञ्जनादेवोपान्त्यस्यातः" [4. 3. 47.] इति भवते, इत्यादयः, के-भावितम् , भूतमित्यादयश्च // 9 // वृद्धेः "न श्वि-जागृ-शस-क्षण-हयेदितः" [4.3. 49.] अथ ककारान्ताः षड् धातवः-"तर्क विचारे" अकारः। इति निषेधात्-'अकगीत्' इत्येव रूपम् // 18 // श्रुतिसुखार्थ उच्चारणार्थो वा, न स्वनुबन्धः, चौरादिकानदन्तान् / अथ घान्तः - "अर्ध मूल्ये" महार्घः, 55 15 धातून विहाय सर्वत्राऽकारान्तेष्वयं क्रमो विज्ञेयः / तर्कति, "दीक्षा दानं तपस्तीर्थ ज्ञानं यागादिकाः क्रियाः। तय॑न्ते--प्रमितिविषयीक्रियन्ते पदार्था अनेनेति-तर्कः // 10 // महिम्नस्तवपाठस्य कलां नार्घन्ति षोडशीम् // " __ "कक्क कर्क हासे" कक्कति, भूते क्ते-कक्तिः , "क्टो इति महिम्नस्तोत्रे पुष्पदन्तः // 19 // गुरोर्यञ्जनात्" [5.3. 106.] इत्यग्रत्यये-कक्का, अचि / अथ चान्तः "मर्चणू शब्दे" मर्चयतीति चौरादिके स्वार्थ प्रत्यये-कक्कः॥१५॥ णिचि तस्य चानित्यत्वात् तदभावे मचतीत्यर्थे “भीण-शलि-80 20 कर्कधातोः कर्कतीत्यर्थे “दिव्यवि-श्रु-कु-कर्वि-शकि०" वलि-कल्यति मर्च्यर्चि०" [ उणा० 21.] इत्यादिसूत्रेण के [उणा०१४२.] इत्यादिसूत्रेणाटि प्रत्यये-कर्कट:-कपिल: "च-जः क-गम्"[२.१.८६.] इति 'चः कस्वे-मर्कः-देवकुलीरश्च, स्त्रियां जातित्वाद् डी:-कर्कटी-पुसी, "कर्केरारुः" / दारुः, वायुः, दानवः, मनः, पन्नगः, विघ्नकारी च / उणादि उणा० 853.] इत्यारुप्रत्यये-कर्कारु:-क्षुद्रचिर्भटी / , वृत्तिग्रन्थे “मर्चः सौत्रो धातुः प्राप्ती"इत्याचार्याः // 20 // उणादिवृहद्वत्तौ प्रकृतसूत्रव्याख्यानावसरे-कति सौत्रादित्यु- अथ जान्तास्वयः-"मञ्ज सौन्दर्ये च" चात् शब्दे, मञ्ज-65 25 स्याऽस्यापि सौन्रत्वं स्पष्टमेव // 12 // 'तीत्यर्थे उणादिषु “पष्टैधिठादयः" [ उणा. 166.] इति "सिक सेकने" सेकतीत्यर्थे "पृषि-रञ्जि-सिकि०" सत्रेणादिशब्दवलान्निपातनात्-मञ्जिष्ठा, "ऋच्छि-चटि०" [ उणा० 208.] इति सूत्रेण किति अते प्रत्यये स्त्रियां- उणा०३९७.1 इत्यादिसत्रेण अरे स्त्रियां गौरादित्वाम्ड्यांसिकताः-वालुकाः // 13 // मअरी-आम्रादिशिखा, “कृ-श-प-पूग-मञ्जि." [उणा० "मर्क संप्रच्छने" मर्कतीत्यर्थे "दिव्यवि०" [उणा० 114.1 इत्यादिसत्रेण ईरप्रत्यये-मजीरं-नूपुरः, एवमस्मादेव 70 30142.] इति सूत्रेण टे-मर्कट:-वानरः, "कैरव-भैरव." "कुमुलतुमुल-निचुल." [उणा० 487.] इत्यादिना उल[उणा. 519.] इति सूत्रे आदिग्रहणेन निपातनात्-प्रत्ययान्ततया निपातनात्-मञ्जलं-मनोज्ञम् , “खलि-फलिमार्कवः-केशरञ्जनः // 14 // , वृ-पृ०" [ उणा० 560.] इत्यादिना ऊषप्रत्यये स्त्रियां___ "चति भ्रमणे" चङ्कत इत्यर्थे "वाश्यसि-वासि-मसि." | [उणा. 423.] इति सूत्रेण उरप्रत्यये-चङ्कुरः-स्थाऽन- इत्यादिसने बहवचननिर्देशादस्मादपि उप्रत्यये-मञ्जः॥ 21 // 75 | मञ्जूषा-काष्ठकोष्टः, एवं "भू-म-तृ." [उणा० 716.] 35 वस्थितश्च // 15 // "मकि गती" मकत इत्यर्थे “ककि-मकि०" | उणा.. "पक्ष रोधे" पातीत्यर्थे "नाम्नि पुसि च" [5. 3. "पक्ष राध" 245.] इत्यन्दप्रत्यये-मकन्दो नाम राजा, येन निवृत्ता : 121.] इत्यके स्त्रियां-पञ्जिका, “च्छि-चटि." [ उणा० माकन्दी नाम नगरी // 16 // | 397.] इत्यादिसूत्रेण अरे-पञ्जर:-शुकायवरोधसद्म // 22 // अथ खान्त:-"रिखिलिख्यर्थे" रेखति चित्रकृत, भिदा- "का शब्दे" कक्षतीत्यर्थे "अग्यङ्गि-मादि-मन्दि०" 40 दयः" [5. 3. 108.] इति भावार्थेऽति निपातनाद || उगा. 405.] इत्यादिसूत्रेणारप्रत्यये-कार:-कुसूल-80 रेखा // 17 // | जातिः, यूपः, व्यञ्जनं च // 23 //