________________ 228 न्यायार्थसिन्धु-तरङ्गकलितो न्यायसमुच्चयः / [चतुर्थोल्लासे न्यायः 1] शिष्टानां निष्पत्तीनां सौत्रत्वात् सिद्धिर्यथा-"अ-अः इति क्तयोरिणनिषेधात्-स्तब्धः स्तब्धवानिति; अद्यतन्याम् अनुस्वार-विसौं" [1. 1. 9.] "आपो हितो यै-यास्- | "ऋदिच्चि-स्तम्भू म्रचू०" [3. 4. 65.] इति वाऽङि-- यास-याम्" [.. 4. 17.] इत्यनयोः सूत्रयोः क्रमादौ- | अस्तभत् अस्तम्भीदिति / एवम्-अग-पुलाभ्यां परस्मात् स्तम्भेः जसोर्विभक्त्योः सौत्रत्वादेव लुग् निष्पन्नः, लक्ष्यस्यैतादृशस्या- | "अग-पुलाभ्या०" [ उणा० 363.] इति डिति ये सति न्यत्रानुपलब्धेन लक्ष्यानुरोधकृता सिद्विरिह प्रदर्शिता / तथा . अगं स्तनातीत्यर्थ-अगस्त्यः, पुलं स्तनातीत्यर्थे च-पुलस्त्य 45 चाग्रेऽपि यत्र यस्यैव हेतोः संभवः स एव प्रदर्शयिष्यते // इति रूपे भवतः; स्तन्नातीत्यर्थे "जजल-तितिल." [उणा. योगविशेषाणामर्थविशेषे नियन्त्रणादिकमपि लक्ष्यानुरोध- 18.1 इत्यादिना सूत्रेण निपातनातू-तिन्तिभ इति, तस्माद कृतं भवति, यथा-रणादिधातूनां शब्दार्थत्वस्य साम्येऽपि वृद्धापत्यार्थे गर्गादित्वाद् यनि-तैन्तिभ्य इति / अस्य धातोः भावे तान्ताः प्रयोगा अर्थविशेषे नियन्त्रिता लक्ष्यानुरोधादेव, सौनेष्वादौ पाठेनाभ्यर्हितत्वाद् वर्णक्रम परित्यज्य पूर्ववर्णनं 10 तदुक्तं हैमधातुपारायणे-"इह च [धातूनां ] शब्दार्थत्वा- कृतम्, एवं-लौकिकेषु धातुषु कुवेः, वाक्यकरणीयेषु चुलु-50 विशेषेऽपि रणितं नपुरादौ, मणितं सुरतकूजिते, कणितमाः, म्पश्चादौ पाठेऽप्याचार्यवचनमेव मूलमिति ध्येयम् , तथाहिक्वणितं वीणादौ रूढम् ; एवमन्यत्रापि-कूजितं विहगादौ, / तैः "बहुलमेतन्निदर्शनम्" इति चुराद्यन्तर्गणसूत्रस्य व्याख्याबृंहितं गजे, हेषितं हये, वाशितं पशुयु, गर्जितं मेघादौ, ! नावसरे--"तेनात्रापठिता अपि क्लविप्रभृतयो लौकिकाः, स्तम्भू[क्वचिद् गर्जित सिंहादौ], गुञ्जितं सिंहादौ, [क्वचिद् प्रभृतयः सौत्राः, चुलुम्पादयश्च वाक्यकरणीया उदाहार्याः" धातूनां च सौनत्वात् संग्रहो लक्ष्यानुरोधाच, तत्र सौत्रा अथान्यवर्णक्रमेण सौत्रधातूनां विशिष्टप्रयोगादिप्रदर्शनार्थ कण्डादिगगनिर्देशादभ्यूहिता बृहद्वृत्त्यादिषु विस्तरतो वर्णिताः / तीत्यर्थे "शी-श्रद्धा-निद्रा-तन्द्रा-दयि-पति-गृहि-स्पृहेरालुः" श्रेषु तत्र तत्र पठिता धातवो [5.2. 37.] इत्यालार्वधीयत इति तन्द्रालुरिति प्रयोगः // 2 // 20 "बहुलमेतन्निदर्शनम्" इति चुराद्यन्तर्गणसूत्रेणाचार्यैः सङ्घ- | इदन्ताश्चत्वारः-तत्र “कि ज्ञाने" इत्यस्मात् कयतीत्यर्थे 60 हीताः / चुलुम्पादयश्च तत्र तत्र प्रयोगपथमायाता वाक्य “जनि-पणि." [उणा. 140.] इत्यादिसूत्रेण टप्रत्यये करणीयत्वेन प्रदिपादिता धातुपारायणादौ, तेऽपि प्रकृतन्यायविषयतां नातिकामन्ति / सौत्रादिधातूनामर्था अपि कविकल्प दीर्घे च विहिते-कीट इति रूपम् ; तस्मादेव "कि-श-वृभ्यः कर" [उणा० 435.] इति करे-करो वक्रदृष्टिः; अस्माद्रुमादिग्रन्थेषु प्रतिपादिता इति विस्तरभयादिह नोच्यन्ते / देव "तिनिशेतिशादयः" [ उणा० 537.7 इति सूत्रे 25 तेष्वपि क-च-ट-त-पादिवर्णा अनुबन्धत्वेनासञ्जितास्तेषामनु- | आदिग्रहणात किशप्रत्यये-कीश:-मर्कटः // 3 // 65 बन्धानां फलानि च यथावसरं निरूपयिष्यन्ते / तत्तदनुबन्ध- | "पति पतने" इत्यस्मात् पतयतीत्याद्यर्थे "शीङ्-श्रद्धा." वशलब्धतत्तद्गणान्तःस्थत्वविज्ञानात् तत्तद्गणपाठप्रयुक्तविकर [5. 2. 37.] इत्यादिपूर्वोल्लिखितसूत्रेणालौ सति-पतयालुणादिलाभः, गणविशेषपाठानुज्ञापकानुबन्धाभावे च शवेव | रिति, “पत गतौ वा" इत्यस्माचौरादिकादपि पतयालुरिति विकरणम् / इ-ङित्त्वकृतमात्मनेपदमी-गित्त्वकृतमुभयपदं | सेडुमर्हति // 4 // 30 तदुभयविरहनिबन्धनं च "शेषात् परस्मै" [ 3. 3. 100.] इति परस्मैपदमित्याद्यवधेयम् / अतः परमनुबन्धफलप्रदर्शनार्थ - "गृहि ग्रहणे" गृहयति, अगृहायीत्, इति, "गृहणि 70 दिङ्मानं रूपाणि प्रदर्श्यन्ते / तथा च "स्तम्भू-स्तुम्भू-स्कम्भू अहणे” इति चौरादिकादन्तस्य तु-गृह्यते अजगृहतेत्यादि, स्कुम्भू स्कोः स्ना च" [3. 4. 78.] इति सूत्रपठितः | उभाभ्यामपि “शीङ्-श्रद्धा." [5. 2. 37.] इति स्तम्भूधातुः स्तम्भार्थः, स्तम्भश्च क्रियानिरोधः, स चोकारान- पूर्वादीरितसूत्रेणाली विहिते-गृहयालुरिति // 5 // 35बन्धः, तस्माद् वर्तमानायां प्रथमपुरुषैकवचने पूर्वोलिखित- "चिरिद हिंसायाम्" इत्यस्माच्चिरिणोतीत्यर्थे “चिरेरिटो सूत्रेण ना-भू प्रत्यया क्रमाद् भवत इति स्तभ्नाति स्तश्नोतीति / भ् च" [उणा. 149.] इतीटप्रत्यये भान्तादेशे जातित्वात् 75 रूपे; क्ये च "नो व्यञ्जनस्यानुदितः"[४. 2. 45. इति: स्त्रियां उयां-चिभिटी-बालकी, अस्मादेव "डिण्टश्वर् च वा" नलोपे-स्तभ्यत इति, क्त्वि च कृते ऊदित्वात् “अदितो वा" [उणा० 150.] इति सूत्रेण डिति इण्टप्रत्यये प्रकृतेर्विकल्पेन 4.4.42.7 इति वेटि-स्तब्ध्वा, स्तम्भित्वेति रूपद्द्वयम् चरादेशे-चरिण्टी चिरिण्टी च प्रथमवयाः स्त्री, प्रथमवयो40 वेट्वादेव च क्तयोः परतो “वेटोऽपतः” [4. 4. 62.] | वाचित्वनिबन्धनमेव स्त्रियां डीः // 6 //