________________ न्यायार्थसिन्धु-तरङ्गकलितो न्यायसमुच्चयः / [ चतुर्थोल्लासे न्यायः 1] 227 [चतुर्थोल्लासः] | सौम्रप्रयोगाद व्यञ्जनसन्धिकार्याणि न जातानि / एवं भिस्सटा, कच्छाटिका, ग्रामटिकेत्यादिप्रयोगाणां शिष्टपरम्परा- 40 अतः परं प्राक् प्रदर्शितन्यायसजा / प्रयोगात् सिद्धिः, तथाहि-अभ्युपसर्गपूर्वोत् सांक् भक्षणे" तीय एवानुक्तार्थसाधको न्यायो इत्यस्माद् धातोः “उपसर्गादातः" [5. 3. 110.] इत्यङि विस्तरेण व्याख्यातुं पृथक् प्रद- ! "इडेत्पुंसि चातो लुक्" [4.3. 94.] इत्यालुकि पृषोयते, स चायम् दरादित्वादुपसर्गाद्यकारलोपे पकारस्य च सकारादेशे स्त्रिया आपि आपः प्राक् कुस्सार्थविवक्षया टागमे च-भिस्सटा, 45 *शिष्टनाम-निष्पत्ति-प्रयोग-धातूनां : कुत्सितमन्नं भिस्सटेत्युच्यते / तदुक्तं लिङ्गानुशासनटीकायासौत्रत्वाल्लक्ष्यानुरोधाद् माचार्य:-"कुत्सिता भिस्सा भिस्सटा-दग्धिका, लक्ष्यानु रोधाद्यागमः" इति / अमरकोशे च-"भिस्सटा, दग्धिका." वा सिद्धिः // 1 // [2. 9. 49. श्लो०] इत्युक्तम् , तट्टीकाकृद्भिश्च 'भिस्सा सि०-इह हि यथासम्भव लक्ष्याणि बुद्धौ सङ्कलय्य / टीकत इति व्युत्पाद्य भिस्सोपपदाट्टीधातोरयं शब्दः साधितः, 50 10 तत्साधनाथं लक्षणानि शास्त्रकृद्भिः सूनितानि, परं नाना-1 वाचां व्युत्पत्तिवैचित्र्यात् / कच्छाटिका तुमानन्त्यात् तत्तत्प्रयोगविषयाणां क्रियादिपदानां च साकल्येन ___ नौकाङ्गे परिधाने च पश्चादवलपल्लवे / सङ्कलनमसम्भवि, उक्तं च भाव्यकृता पस्पशाहिके-"बृहस्पति राहक-"बृहस्पति- कच्छा तुचीरिकायां तु वाराह्यां च निगद्यते // " रिन्द्राय दिव्यं वर्षसहस्रं शब्दपारायणं जगौ, तथापि नान्तं ! इति हेमकोशात् परिधानीयपश्चादबलपल्लवार्थात् कच्छा जगाम" इति। ततश्च यहूनि नामानि, बयश्च निष्पत्तयः, शब्दात कृत्सितार्थे के आपिलक्ष्यानरोधादेव कात् पूर्व टागमे 55 15 बहवश्च प्रयोगविशेषा नामा-ऽऽख्यातप्रकृतिभूता धातवश्च | स्वादौ कृते सिध्यति, तदुक्तं लिङ्गानुशासनटीकायामाचार्यैःशब्दानुशासने साक्षाद् न सङ्कलिताः, तेषां संग्रहायायं न्यायः "अञ्चलपल्लवे चार्थप्राधान्यात् कच्छाटिकेत्यपि, यद् गौड:समाश्रीयते। तथा चायमर्थः-शिष्टाः-शब्दशास्त्रे व्याख्यान- | "कच्छा-कच्छाटिके समे" इति / ग्रामटिकेति च ग्रामशब्दात कर्मणि नायाता अनुक्ता इत्यर्थः, ये नामानि च निष्पत्त- | कुत्साद्यर्थे के स्त्रीस्वविवक्षायामापि टागमे इत्त्वादी कृते यश्च प्रयोगाश्च धातवश्च, तेषां [इह शब्दानुशासनेऽनुक्ता सिध्यति / एवं-'कान्दविकः, वैणविकः, काम्बविकः' इत्यादौ 60 20 वपि] सौत्रत्वात् -सूत्राणि-आचार्यप्रणीतानि, तेषु निर्दिष्टाः-- 'ऋवोवर्ण-दोसिसुसशश्वदकस्मात्त इकस्येतो लुक्" [7.4. सौत्राः, तेषां भावः-सौत्रत्वं, तस्मात्; लक्ष्यानुरोधात् 71.] इतीकस्येतो लुग न भवति / तथा च कन्दुः पण्यलक्ष्य-शिष्टसम्प्रदायप्रयोगः, तस्यानुरोधात्-तद्वगौरवबलादिति मस्येत्यर्थे "तदस्य पण्यम्" [6.4. 54.] इतीकणि भावः, सिद्धिः-निष्पत्तिः। अत्र प्रकृतार्थबोधाय समुपयुक्तोऽपि . अस्वयंभवोऽव" .4.70.1 इत्यवादेशे सिध्यति, सिद्धिशब्दो न्यायसंग्रहरूपग्रन्थस्यान्ते प्रयुक्तो मङ्गलार्थोऽपि कन्दुना कृतं कान्दवं, तत् पण्यमस्येति वा सिध्यति; परे तु 65 25 सम्पन्नः। ग्रन्थान्तेऽपि मङ्गलाचरणं शिष्टपरम्पराप्राप्तमेव, | कन्दः--मद्यनिर्माणोपयोगिपात्र 'कराही' इति ख्यातम्, तत्र उक्तं च महाभाष्ये-"मङ्गलादीनि मङ्गलमध्यानि मङ्गला-संस्कृतं भक्ष्यमित्यर्थे कान्दवं प्रसाध्य तस्मात् पण्यार्थे इकणि तानि च शास्त्राणि प्रथन्ते वीरपुरुषकाणि च भवन्त्यायुष्म- | कृते 'कान्दविक' इति साधयन्ति, तच्च "आपूपिकः कान्दविको पुरुषकाणि च, अध्येतारश्च सिद्धार्थी यथा स्युः” इति / तत्र | भक्षकारः" [अ०२४९।२८७ श्लो.] इत्यमरकोशटीकायां तत्राकृतोपायकशब्दधात्वादिप्रयोगान् विदधताऽऽचार्येणैवार्य स्पष्टम् / वेणुः-वेणुवादन शिल्पमस्येत्यर्थे "शिल्पम्" [6.4.70 30न्यायः सूचित इति नात्र ज्ञापकविशेषोपन्यासावश्यकताऽस्ति / 57.1 इतीकणि अवादेशे सिध्यति, अन्न लक्ष्यानुरोधात् तन नाम्नां सौनत्वात् सिद्विर्यथा-'चतुर्थी, षष्ठी' इत्यादिसौत्र- "ऋोवर्ण"[७. ४.७१.1इतीकण इलोपाभावः, परे निर्देशात् 'चतुर्थ, षष्ठ इत्यादिनाना प्रकृतशब्दानुशासनसूत्र-त वेणशब्दाद विकाराथै वैणव संसाध्य ततः शिल्पार्थे इकणि प्रातिकूल्येऽपि सिद्धिरिति / तद्यथा-'चतुर्णा षण्णां वा पूरणी' | ते साधयन्तीति तन्मते न लक्ष्यानुरोधाश्रयणमावश्यक इत्यर्थ चतर-षष-शब्दाभ्यां क्रमात् "चतुरः" 7.1.163.] भलि-कम्ब:-कम्बवादनं शिल्पमस्येत्यर्थे पर्ववत काम्ब 3. “षट्-कति-कतिपयात् थद" [7. 1. 162.] इति सूत्राभ्यां / विकसिद्धिः अत्रापि परे विकारार्थे काम्बवं संसाध्य पश्चादि थदप्रत्यये "नाम सिदरब्यञ्जने" [1.1.21.] इति / कणा काम्बविकं संसाधयन्ति, स्वमते इकारलोपाभावाय पदत्वे-'चतुस्थी, षट्टी' इति प्रयोगी प्रामुतः, परं "चतुर्थी" | लक्ष्यानरोधाश्रयणं तन्मते प्रत्ययद्वयविधानरूपप्रक्रियागौर[२. 2. 53.] "भज्ञाने ज्ञः षष्ठी" [2. 2.80.] इति : वाश्रयणमित्युभयोः साम्यमेव //