________________ *- -- --- ---- - -- -- -- -- -- -- 226 न्यायार्थसिन्धु-तरङ्गकलितो न्यायसमुच्चयः / [तृतीयोल्लासे न्यायः 18 ] marrierrrrrrrrrrrrrrrrrrrrrrrrrrrrrrr r rrrrrr. साहचर्यादामोऽपि तस्यैव ग्रहणं प्राप्तं, परन्तु साहचर्यन्याया- | चतसृ'वर्जनमेव ज्ञापकम्, अन्यथा सन्निपातन्यायेनैव तिसणानाश्रयणात् परोक्षास्थानजोडप्याम् गृह्यते, तत्रैव षष्ठीबहु- मित्यादौ दीर्घवारणसंभवे तद्वर्जनं व्यर्थमेव स्यात् / “वत्तस्याम्" वचनस्यामो ग्रहणवारणाय स न्याय आश्रीयते / तथा च [1.1.34.] इत्यत्र च अविभक्तित्वेन सादृश्यग्रहणे साहस्थविरयष्टिप्रायत्वं न्यायानां स्पष्टमेवेति // 18 // चर्यन्यायाश्रयणेनैव परोक्षास्थानजस्यामो ग्रहण, षष्ठीबहुवचनस्या-40 ग्रहणमिति साधितं तत्रैव सूत्रे बृहन्यासे, उपायान्तरं च तत्र # इति न्यायसमुच्चयस्य तृतीयोल्लासे वाचकावतंसेन प्रदर्शितम्, अथवा आमेव य आम् इति व्याख्यानम् / षष्टीबहु श्रीहेमहंसगणिमणिना समुचितानामष्टादशानां वचनामूतु 'मनसाम्' इत्यादी आम् , 'मतीनाम्' इत्यादौ नामिति वचनविशेषाणां न्यायाकाराणां, तपोगच्छा तस्य न ग्रहणमिति / एवं रीत्या प्रायः सर्वत्र न्यायाश्रयणा नाश्रयणे बीज 'प्रदर्शयितुं शक्यत एव / तथापि क्वचिदप्रवृत्ति- 45 धिपति-सूरिचकचक्रवर्ति-सर्वतश्रस्वतन्त्र मूलानुपलम्भेऽपि लक्ष्यानुरोधादपि न्यायाप्रवृत्तिः कर्तुं शक्यत श्रीमद्विजयनेमिसूरीश्वरपट्टालङ्कारेण एवेत्यर्थमेव न्यायोऽयमुपात इत्यवधेयमिति शम् // 18 // 10 'व्याकरणवाचस्पति-शास्त्रविशा 0302 Jai-90DABKSO रद-कविरत्न' इति पदालङ्क 4 इति न्यायसमुच्चयस्य सिन्धुकलिते तृतीयोल्लासे वाचकावतेन विजयलावण्यसूरिणा तंसेन श्रीहेमहंसगणि मणिना समुचितानामष्टादशाना विरचिता न्यायार्थसिन्धु वचन विशेषाणां न्यायाकाराणां, तपोगच्छाधिपतिनामा वृत्तिः // सूरिचकचक्रवर्ति-सर्वतन्त्रस्वतन्त्र-श्रीमद्विजयनेमि सूरीश्वरपट्टालङ्कारेण 'व्याकरणवाचस्पति15 न्यायाः स्थविरयष्टिप्रायाः // 18 // शास्त्रविशारद-कविरत्न' इति पदालतेन विजयलावण्यसूरिणा विरचितं त०---न्यायाः प्रायो ज्ञापकसिद्धा एवेह पूर्व प्रदर्शिताः, | केचिदस्पष्टमुपलब्धज्ञापका अपि यथाकथञ्चिदनुमिता एव / / / तरङ्गाभिधं विवरणम् // तथा च शास्त्रकृता सर्वत्रैषां न्यायानां प्रयोगस्येष्टत्वे कण्ठत == == = == = ===== एवोचारणं विधेयं स्यात् संज्ञा-परिभाषादिसूत्रवत तच न कृतमिति / क्वचित् प्राच्यः पन्थाः क्वचिदपि च नव्यो बुधपथः, 20 तेस्तैोपकैरनुमीयन्ते / अनुमीयमानानि च वचनानि सन्दि क्वचित् स्वातत्र्याच्या क्वचिदपि च तेषां समुदयः / ग्धानि भवन्तीति यत्र शिष्टप्रयोगाणामानुकूल्यं तत्रैव तेषामा धितोऽस्मिन् शिष्याणां मतिविकसनार्थ शुभधिया, श्रयणं युक्तं लक्ष्यानुकूलत्वात् , लक्ष्यसिद्धयर्थमेव च लक्षणादीना बुधैर्बुवा तत्त्वं तदनुगतमयं श्रितजने // 1 // मुपादानात् / शास्त्रकृद्भिः कण्ठतोऽनुच्चारितत्वमेवैतेषां दौर्बल्य सूरीन्दं हेमचन्दं कलिसकलविदं संस्मरामोऽभिरामं, बोधकम् , कण्ठत उच्चारितानां श्रुतत्वं, ज्ञायकसिद्धानां चानुमिति 60 23 प्राप्तत्वम् / तथा चैषामाश्रयणमनाश्रयणं च यद्यपि शिष्टप्रयोग- धीमन्तं हेमहंसं गणिमणिममलं तं कथं विस्मरामः / मात्रविज्ञेयम्, तथापि तत्र तत्रानित्यत्वज्ञापकान्यपि शास्त्रकृद्वच-. न्यायानामर्थसाथै निजमतघटितं धारयन्तीं यदीयां, नानि प्रदर्शितान्येव / नन्वाचार्यादिभिः कण्ठतोऽनुक्तत्वाद् मञ्जूषां प्राप्य जाता क्यमिह प्रभवः साधु सिन्धौ तरङ्गे // 2 // यदेषामनित्यत्वेन लक्ष्यानुरोधादाश्रयणमनाश्रयणं चेत्युच्यते तन्न वरम् , शब्दोच्चारणजन्यक्केशानुत्पत्त्याऽनुमानाद् बोधनस्या30 न्यथासिद्धत्वेन प्रकृतार्थज्ञापकत्वायोगादिति चेत् ? न-नहि शब्दोचारणजनककण्ठताल्वाद्यभिघातरूपगौरवमेवादत्तव्यं, न ज्ञानजनकमनोव्यापाररूपगौरवमिति राजाज्ञास्तीत्यादिरूपेणेदशार्थस्य तत्र तत्र निरस्तत्वात् / यद्यपि यत्र न्यायो नाश्रीयते तत्रापि किमपि ज्ञापकमवश्यमेष्टव्यम् , यथोक्ते अतिरीणामित्यत्रात्वे / 35 कर्तव्ये *सन्निपातलक्षण न्यायः समाश्रीयते दीर्घ नेत्यत्र "दी? नाम्यतिस-वतस०" [1. 4. 47.] इति सूत्रे 'तिस- | SE2033 - wwwcom