________________ { तृतीयोल्लासे न्यायौ 17-18 ] न्यायार्थसिन्धु-तरङ्गकलितो न्यायसमुच्चयः / 225 PPPAPErrrrrrrrrrrrrrrrrrrrrrrrrrrrrrrrrrrrrrrrrrrrrrrr-in -..-.--........... marwa d एवार्थोऽनेन न्यायेन प्रतिपाद्यते। एतादृशाः [ यथापूर्वो न्यायो-: वासेष्त्रकालात्" [3.2.25.] "वर्ष-क्षर-वरा-ऽप्-सरः-शरोरोऽयमेतत्परश्च न्यायः ] प्रायोऽन्येयाकरणैायकोटौ न परि- मनसो जे" [3.2.26.] इति सूत्राभ्यामेषु शब्देषु पूर्वविषये गणिताः, तथापि भवन्ति लक्ष्यसिद्धयुपकारका इति व्याख्याता एवं अलुगू विकल्पेन विधीयते, यथा-'विलेशयः, विलशयः' अस्माभिः / इत्यादि, 'वर्षेजः, वर्षजः' इत्यादिश्च / एवं-"द्यु-प्रावृष्ट-वर्षा5 एवमेतदतिरिक्ता अपि केचन न्यायाः क्वचित् क्वचित् पश्यन्ते, शरतू-कालात्" [3.2.28.] एषु नित्यमलुप् विधीयते, 45 यथा-१ *विचित्रा सूत्राणां कृति*२*मात्रालाघ. यथा-'दिविज.' इत्यादि / “नेन्-सिद्ध-स्थे" [3. 2. 29.] वमप्युत्सवाय मन्यन्ते वैयाकरणा:* 3 *ते वै एघु लुबभावो निषिभ्यते, तथा च लुबेव भवति, यथा-'स्थण्डिविधयः सुसंगृहीता भवन्ति येषां लक्षणं प्रपञ्चश्व* : लशायीं' इत्यादि / एष च सर्वः प्रपञ्चविषयः “तत्पुरुषे कृति" इत्यादयो न्यायानुसारिणो वाग्विशेषाः / ते च सूत्ररचनार्थ- [3.2.24.] इति लक्षणसूत्रेणैव सिद्धः, यतस्तत्र “अद्यक्ष10 मेवोपयुक्ता न तु लक्ष्यसिद्धाविति लक्षणकचक्षुष्कानामनुपादेया नान्तात् सप्तम्या बहुलम्" [3.2.18.] इति सूत्राद् बहुल-50 इतीह न व्याख्याताः। मित्यस्यानुवृत्तिः, संभाव्यते, तदनुवृत्त्या च तत्र विचित्रा सूत्राणां कृति:* इत्यस्योदाहरणं यथा- "चित् प्रवृत्तिः क्वचिदप्रवृत्तिः, क्वचिद् विभाषाक चिदन्यदेव / "धातोरिव वर्णस्येयु' [2.1.50.] इत्यत्रेवर्णोवर्णस्य / विधेर्विधानं बहुधा समीक्ष्य चतुर्विधं बाहुलकं वदन्ति // " स्थाने युवर्णस्येत्येतदपि प्रयोक्तुं शक्यते, यथा-"युवर्ण-वृ-दृ०" न इत्यादिवैचित्र्यलाभसद्भावात् सूत्रचतुष्टयानुष्ठानं प्रपञ्चार्थमेव / ही 15[5. 3. 18.] इत्यत्रेवोवर्णयोः स्थाने युवर्णशब्दपाठः, / , एवं पारिशेष्यादयोऽपि न्यायाः सूत्रस्य नोपयोगिन एवेतीह 55 भवति च तथा पाठे लाधवं, किन्तु सूत्राणां कृतवाचव्यबोधना- नोपन्यस्ताः स च न्यायः "नानः प्रथमकद्वियही" 2.2. यैव तथा पठितम् // 1 // / 31.] इत्यादिसूत्ररचनायामुपयुक्तः, तन्यायबलादेव हि कर्मादि*मात्रालाघवमप्युत्सवाय मन्यन्ते वैयाकरणा* : शक्तिषु द्वितीयाविभक्तीन विहितत्वात् पारिशेण्यादेव प्रथमाया इत्यस्यार्थः-मात्रयाऽपि-सूक्ष्ममपि, लाघवं वैयाकरणा उत्स- नामार्थमात्रे विधानमिति सूत्रार्थः प्रतीयते / एवं-*यथोद्देश 20 वाय-हर्षाय मन्यन्त इति / लाघवं च द्विधा-शब्दतः प्रकि- निर्देशः इत्यादयोऽपि लक्ष्यैकचक्षुष्कायोजना एवेति नेह 60 यातच, तत्र शब्दतो लाघवं यथा-"आपो ख्तिा ये-यासू-यास-! क्वापि गृहीता इति // 17 // याम्" [1. 4. 17.] इत्यत्र लिच्चतुष्केण ['हेसि उस डि' | इत्येतैः ] सह यथासंख्यलाभाय 'व्याम्' इत्येतदन्तात् पदाज- *न्यायाः स्थविरयष्टिप्राया:* // 18 // समानीय सौत्रत्वात् तोपो विहितः / प्रक्रियालाघवं यथा- सि०- यथा स्थविरैर्गमनागमनकालेषु कार्यवशादेव 25 भीलुक इत्यस्य सिद्धयर्थ "भियोरु-रुक-लुकम्" [5. 2.76.] : यष्टयः समवलम्ब्यन्ते, नान्यथा, तथा न्याया अपि शिष्टप्रयोग इति सूत्रे लुकप्रत्ययस्य रुकप्रत्ययात् पृथगू विधानम्, अन्यथा सिद्ध्यर्थमेवाश्रीयन्ते नान्यथा। तथा च शिष्टप्रयोगप्रतिकूल्ये 65 रुके कृतेऽपि “ऋफिडादीनाम." [2. 3. 104.] इति सूत्रे न्यायानाश्रयणमेव / एकस्मिन्नेव लक्ष्ये कस्यचित् कार्यस्य ऋफिडादिगणे पाठेनैवाकृतिगणत्वेन वा लत्वं स्थादेवेति किमर्थ / साधनाय न्यायाश्रयणं दृश्यते, तदन्यकार्ये च कर्तव्ये पृथक् प्रत्ययविधानं स्यात्, पश्यति त्वाचार्यस्तथा सति प्रक्रि- | तदनाश्रयणमपि दृश्यते, तच्चायुक्तमिति शङ्काब्युदासायायं 30 यागौरवमिति पृथगेव प्रत्ययं करोति, गणकार्याणामाकृतिगण- न्याय पाश्रीयते / अन्न च मूलं तत्र तत्र तथाऽचार्याणां त्वेन साधनं हि प्रयोगानुसरणम् , प्रयोगानुसरणे च गौरवं व्याख्यानमेव, यथा-रायमतिक्रान्तानां कुलानामित्यर्थे 'अतिरै'-70 स्पष्टमेवेति तदपेक्षया प्रत्ययान्तरकरणे एव लाघवम् / शब्दस्य भामि "क्लीबे" [ 2. 4. 97.] इति हस्वस्वे सति एवं *ते वै विधय:०* इत्यादेरयमर्थः-शास्त्रषु द्विधा तत्प्रयुक्त नामादेशे सति *एकदेशविकृतमनन्यवत् इति वचनानि दृश्यन्ते-कानिचित् संक्षिप्तानि कानिचिद् विस्तृतानि, न्यायात् "आ रायो व्यञ्जने" [2. 1. 5.] इत्यात्वं प्राप्तं, 35 तत्र ये सूक्ष्ममतयस्ता प्रति लक्षणं-संक्षेपेण वचनम् , ये च तच्च *सन्निपातलक्षणो विधिरनिमित्तं तद्विघातस्य* इति स्थूलधियस्तान् प्रति प्रपछः, शास्त्रस्य हि परानुग्रह एव प्रयो- न्यायमाश्रित्य धार्यते, यतस्तस्मिन् कृते नामादेश निमित्तस्य 75 जनम्, तत्र प्रतिपत्तृणामुभयप्रकारत्यदर्शनात् , तत्र लक्षणं | सन्निपातस्य विधातः स्थात्, किन्तु तत्रैव "दी? नाम्यतियथा-"तत्पुरुषे कृति" [3 2. 20.] इत्यनेन अव्यजनात् / स-चतसृ."[ 1. 4. 47.] इति दीर्धे कर्तव्ये स न्यायो परस्याः सम्प्रभ्याः कृदन्ते उत्तरपदे तत्पुरुषे लुग निषिध्यते | नाश्रीयते, ततश्च 'अतिरीणाम्' इति दीर्घः सिध्यति / एवं 40 'स्तम्बरम्' इत्यादौ, अयमेवार्थोऽग्रे प्रपञ्चितः, यथा-"शय-वासि ! "वत्तस्याम्" [1. 1. 34.] इत्यत्र वत्तस्योस्तद्धितयोः 29 न्यायसमु०