________________ 224 न्यायार्थसिन्धु-तरङ्गकलितो न्यायसमुञ्चयः / [तृतीयोल्लासे न्यायौ 16-17] RAMA D H AARAMMARPAN .. . ...... . .. .... . ....... .......- -.--0uturinar. - - . untry कलन-पत्नीशब्दा एकमेवार्थ कथयन्तोऽपि तत्तलिङ्गभाजो भवन्ति, एवम्-'अवत्सीयो गोधुक्' इत्यादी वत्सेभ्यो न हित इत्यर्थ-40 तथा च न वस्तुतन्त्रं लिङ्गमपि तु शब्दतन्त्रमेव / एवं संख्याया विवक्षायां नजो हितेन सह सम्बन्धे सत्यप्यर्थप्रत्ययस्य जायअप्येष एव क्रमः, केचिच्छब्दा एकमर्थमभिदधाना अपि : मानत्वाद् वत्सशब्देन सह समासोऽसामयेऽपि / तदिस्थमिह बहुत्वभाजी भवन्ति, यथा-दार-ऽप्सर:-सुमनःशब्दाः; केचना- "समर्थः पदविधिः" [7. 1. 122.] इति परिभाषाबाधः 5 नेकार्थानभिदधाना अप्येकत्वभाजो भवन्ति, यथा-'वनम् , ' स्पष्टः। वचन निर्देशात् प्राप्ताप्रवर्तनं यथा-"नहाहोर्घतो" समूहः, अक्षतम्, विंशतिः' इत्यादयः शब्दा बहुत्वसंख्या- [2.1.85.] इत्यादौ धातुनिर्देशे प्राप्ता अपि इ-कि-श्तिवो 45 विशिष्टमर्थमभिदधाना अप्येकत्वेनैवोपस्थापयन्तीत्यादयो विशेषाः . न भवन्ति / इष्टार्थप्रत्ययाभावे प्राप्ताप्रवृत्तिर्यथा-'सर्वस्य भद्रं शब्दशक्तिस्वभावमात्रसमर्थनीयाः / विचारितं चैतद्विषये : भूयात्' इत्यत्र प्राप्तोऽपि षष्टीसमास' इष्टार्थप्रत्ययाभावशझ्या "स्त्रियाम्" [4.1.3.] इति पाणिनीयसूत्रेऽन्यत्र च तस- न भवति / तथाहि-सर्वभद्रं भूयादिति कथने कस्येत्याकाङ्का 10 स्थलेषु महाभाष्यादौ / विस्तरभियेह न विशदम्य प्रदर्शितमिति। / स्थास्यतेवेति निराकाङ्क्षप्रतिपत्तये समासो न प्रवर्तते। इष्टार्थ एवं क्वचित् कश्चिदर्थः शब्दप्रयोगमन्तरेण न प्रतीयते, क्वचिच प्रत्यायनमूलकत्वाद् 'अभिधानलक्षणाः कृत्तद्वितसमासाः'50 विनापि शब्दप्रयोगं प्रतीयते, यथा-हस्तेनातिकामतीत्यर्थे इत्यादि प्रायो वादः, अभिधानम्-इष्टार्थप्रत्यायनं, तदेव "णिज् बहुलं नाम्नः"[३. 4.4.1 इति णिचि--'अतिहस्त- लक्षणं-निमित्तं येषां तथाभूता इति तदर्थः / एवं बचनात् यति' इत्यत्रातिशब्दं विनाऽतिक्रमार्थो न प्रतीयत इति स सूत्रोक्तविधानबलात्, किं न भवति-अप्राप्तमपि विधीयत 16 प्रयुज्यते, श्वेताश्वेनातिकामतीत्यर्थे च "श्वेताश्वा-श्वतर-गालो- इत्यादिरूपाऽपि प्रकृतन्यायव्याख्या दृश्यते। तथा च 'श्रेष्ठः, डिता-ऽऽहरकस्याश्वतरेतकलुक" [ 3. 4. 45.] इत्यनेनाश्व- ! श्रेयान्' इत्यादावेष्टेयस्योः परयोः प्रशस्यशब्दस्य श्रादेश-55 शब्दलुकि-श्वेतयतीत्यत्र त्वतेः प्रयोग विनापि तदर्थप्रतीते तिः / विधानसामर्थ्यात् तस्य गुणाङ्गत्वाभावेऽपि “गुणाङ्गाद्वेष्टेयसू' प्रयुज्यते / तथा रणम् प्रत्ययो यथाऽऽभीक्ष्ण्ये विधीयते तथा [7. 3. 9.] इतीष्ठेयसू सिन्हौ / गुणाशब्देन गुणप्रवृत्ति णम् प्रत्ययोऽपि, किन्तु रुणम्-प्रत्ययस्थले द्वित्वमाभीक्ष्ण्यद्योतनाय निमित्तः शब्दोऽभिधीयते, यथा पट्टादिशब्दः पटुत्वादिगुण20 दृश्यते, यथा-भोज भोज यातीति, अन हि "रुणम् चाभीक्षध्ये प्रवृत्तिनिमित्तकः, प्रशस्यशब्दश्च प्रशंसाप्रवृत्तिनिमित्तकः, [5. 4. 48.] इति रणम् विधीयते, णमि तु द्वित्वं विनाप्या- प्रशंसा च स्तुतिक्रियारूपा न गुणरूपा, ततश्चायं शब्द:60 भीक्ष्ण्यं प्रतीयते, यथा-'गेहानुप्रवेशमास्ते इत्यत्र, अत्र हि पाचकादिशब्दवत् क्रियाप्रवृत्तिनिमित्तक एव न गुणप्रवृत्ति'गेहमनुप्रविश्यानुप्रविश्यास्ते' इत्यर्थे "विश-पत-पद-स्कन्दो निमित्तक इत्यप्राप्तावपि तो प्रत्ययौ तयोः परतः श्रादेशविधान वीप्सा-ऽऽभीक्ष्ण्ये" [5. 4. 81.7 इति णम् भवति / / रूपवचनबलादेव प्रवर्ततः। तथा च वचनबलादिष्टार्थप्रत्यान25 एवमादिषु वैचित्र्यस्य कारणं शब्दस्वाभाव्यमेवेति // 16 // रूपाभिधानबलाचाप्राप्तमपि विधीयते, प्राप्तमपि निवर्यंत ....इति प्रकृतन्यायस्य कचिदप्राप्तप्रापकत्वं क्वचिस्प्राप्तनिवर्तकत्वं 65 *किं हि वचनान्न भवति* // 17 // बचनेपु अभिधानेषु च प्रतिपादनं विषयः। स च स्वभाव सि०--वचनम्-इष्टार्थप्रत्यायनाय तादृशशब्दप्रयोगः, सिद्ध एवेति नात्र ज्ञापकाद्यपेक्षेति // 17 // तहलात, किं शास्त्रेण साक्षादविहितमपि कार्य न भवति ? / ....................................................... अपि तु सर्व भवत्येव; इष्टार्थप्रत्यये सति शिष्टप्रयोगमनुसृत्य किं हि वचनान्न भवति // 17 // 30 केचिच्छास्त्रेण साक्षादविहिता अपि विधयो भवन्त्येवेत्यर्थः।। त...अयं न्यायो वचनस्याभिधानस्य चाडूतसामर्थ्यतुल्यन्यायादिष्टार्थप्रत्ययेऽसति च केचिद् विधयः शास्त्रविहिता ' बोधकः / अयमाशयः-व्याकरणशास्त्रेण न शब्दा विरच्यन्तेऽपि 70 अपि क्वचिन्न प्रवर्तन्त इत्यपि लभ्यते। यथा “समर्थः पद- त्वखण्डाः शब्दा लघी यसोपायेनार्थप्रत्यायनाय यथाशक्ति विधिः" [7. 4. 122.] इति परिभाषया सर्वेषां पद- / प्रकृति-प्रत्ययादिभिरूपायैः सामान्य-विशेषरूपैः शास्त्रेरम्वाख्या सम्बन्धिविधीनां समर्थाश्रितत्वं प्रतिपादितम्, इत्यसामर्थे . यन्ते / तत्र यदि कश्चिदर्थः शास्त्रैरप्रतिपाद्यमानोऽपि [ अविधी35 सति समासरूपः पदविधिविधातुं न युक्तः, तथापि 'असूर्य- यमानोऽपि] क्वचिद् दृश्येत, कचिच शास्त्रविहितोऽयर्थः म्पश्या राजदाराः' इत्यादौ सूर्यमपि न पश्यन्तीत्यर्थे नजो / प्रवर्तमानो न दृश्येत तत्र न शङ्का कार्या, यदि तादृशः शिष्टप्रयोगः 15 दर्शनार्थेन सामर्थ्य सूर्यपदार्थेन सह सामर्थ्याभावेऽपि च / स्यात् , यदि वा तादशेन शब्देनेष्टोऽर्थः परम्परयाऽभिधीयमानो "असूर्योग्रद् दृशः" [5. 1. 126. ] इति सूत्रेऽसूर्य इति / दृश्येत / तस्य चानुज्ञानं द्विधा ज्ञेयम् , क्वचिदाचार्याणां तादृशनिर्देशरूपवचनात् सूर्यशब्दस्य नज्ञा सह समासो भवति। प्रयोगकरणेन क्वचिन्नेष्टार्थप्रत्यायनसामर्थ्यसत्यासत्त्वदर्शनेन, एष