________________ [तृतीयोल्लासे न्यायौ 14-16] न्यायार्थसिन्धु-तरङ्गकलितो न्यायसमुच्चयः / 223 धातो विप विधीयते तत्र विपोऽश्रूयमाणत्वेन कथं तदर्थ- स्वीकरणीयम् , न शास्त्रण तत्र किमपि कतुं शक्यते, यथाप्रतीतिरिति शङ्काया निवृत्तिमात्रं कियते, न तु तत्र किबर्थ- कश्चिदन्याख्यानं शास्त्रेण क्रियते / तत्र लिङ्गवैचित्र्यं यथा-40 विवक्षायामपि स्वाभाविकार्थप्रयुक्त कार्यम् , क्कियोऽश्रूयमाणत्वेऽपि तटादिषु शब्देषु निलिङ्गस्थमित्यादि / अन्यच्च प्रशस्तं पचतीरूपादिभेदस्य स्पष्टमुपलभ्यमानत्वेन संज्ञोपसर्जनीभूतस्य च त्यर्थे "त्यादेश्च प्रशस्ते रूप" [7.3.10.] इति स्वार्थिके सर्वादित्वव्युदासेन विवन्तस्य आचक्षाणार्थे वर्तमानस्य सर्वादि- . रूपपि-पचतिरूपमित्यादौ "पदं वाक्यमध्ययं चेत्यसंख्यं च." स्वसिद्धयसंभवात् / प्रदर्शितं हि महता अन्धेन संज्ञाभूतानामुप- [लिङ्गा० अ० श्लो०-१] इति लिङ्गानुशासनादलिङ्गस्यापि सर्जनानां च सर्वादीनां सर्वादित्वमूलकार्यानोचित्यमाचार्येण त्याद्यन्तपदस्य प्रत्ययविशेषयोगेन क्लीवलिङ्गत्वम् / तथा कुत्सिता 45 स्वयमेव "सर्वादेः स्मै-स्मातो" [2. 1. 11.1 इति सूत्रे स्वा-ज्ञातिः, इत्यर्थे कप्रत्यये आमि "स्व-ज्ञा-उज-मस्त्राऽधातु महान्यासे। तथा चात्र 'युष्म् अस्म्' शब्दयोः क्विवन्तयोः त्य-य-कात्" [2.4.108.] इत्याप इत्वे-स्विका, अत्र ज्ञातौ 10 प्रकृतित्वलाभेऽपि तत्प्रयुक्तान्यन्यानि कार्याणि भवन्तु नाम, / “कामल-कुद्दाला-ऽवयव-स्वाः" [लि. पु० श्लो० 14-1] सर्वादित्वप्रयुक्त कार्य तु नोचितमिति त्वस्मिन् यस्मिन्निति / इति लिङ्गानुशासनात् पुंलिङ्गस्यापि स्वशब्दस्य कुत्सितार्थप्रकृतन्यायोदाहरणत्वेन न प्रदर्शयितुं शक्यत इति / विवक्षणाद् वाक्यावस्थायां कप्रत्ययान्तत्वे च स्त्रीलिङ्गत्वम् / 50 विभावयामः // 14 // तथा हस्वा कुटीत्यर्थे “कुटी-शुण्डाद् रः" [7. 3. 48.] इति स्वार्थिके रे-'कुटीरः' इति पुंलिङ्गत्वम् , 'कुटीरम्' इति __*द्वन्द्वात् परः प्रत्येकमभिसम्ब क्लीवस्वं च क्वचित् , कुटीशब्दस्य "लालसो रभसो वर्तिध्यते // 15 // वितस्ति-कुल्यस्वटिः" [लि. पुं० स्त्री० श्लो० 3-2] इति सिक-सह विवक्षायां द्वन्द्वविधानाद् द्वन्द्वगतानां वचनात् पुंस्त्रीलिङ्गस्यापि प्रत्ययान्तरयोगेन पुंक्लीबलिङ्गत्वम् 155 पदानां सर्वेषामेव समर्थनान्येन सहैव सम्बन्ध उचितः, . तथा हस्वं वनं-वनिका, अत्र वनशब्दस्य नान्तत्वात् "न-लतथापि प्रकृतन्यायेन तस्य प्रत्येकं सम्बन्धः प्रतिपाद्यते / अत्र स्तु-तत्त-संयुक्त०" [लि. न. 1-] इति पाठात् क्लीब 'द्वन्द्वात् परः' इत्युपलक्षणं पूर्वस्यापि, तथा च द्वन्द्वात् लिङ्गस्यापि स्वाथै कपि स्त्रीत्वम् / तथा च केचिच्छब्दाः 20 पूर्वमपि श्रूयमाणः शब्दः प्रत्येक सम्बध्यत एव / तत्र पदान्तरापेक्षया केचिच्च स्वत एव तत्तलिङ्गानि कथयन्ति / परस्योदाहरणं-"एक-द्वि-त्रिमात्रा हस्व-दीर्घ-प्लुताः" [.. तत्र पदान्तरापेक्षया यथा- अयं गौः, इयं गौरिति, अत्र 60 5.] इति, भत्र मात्राशब्दस्य प्रत्येकमभिसम्बन्धः / गोशब्दस्योभयलिङ्गत्वेऽपि 'अयमियम्' इति पदान्तर पूर्वोदाहरणं यथा-"द्रेरनगोऽप्राच्यभर्गादेः"[६.१.१२३.1 विना तत्तल्लिङ्गस्य प्रतीतिर्न भवति / पदान्तरानपेक्षास्तु त्रिभिः इति, अत्र द्वन्द्वात् पूर्व श्रूयमाणस्य नजः प्राच्यभर्गाभ्या- प्रकारर्लिङ्गानि कथयन्ति-नाममात्रेण आदेशेन प्रत्ययेन च, 25 मुभाभ्यां प्रत्येक सम्बन्धः / अत्र च न्याये शब्दशक्तिस्वभाव : नाममात्रेण-स्वरूपत एव, यथा-पिता मातेति, अन्न न एवं मूलमिति परन्यायमूलकोऽयमिति // 15 // | कस्यचिदन्यस्यापेक्षाऽपि तु स्वरूपत एव लिङ्गप्रतीतिः; 65 ..... ....... | आदेशेन यथा 'तिस्रः' इति, अत्र स्त्रीत्वं विनाऽनुपपद्यमानेन *द्वन्द्वात परः प्रत्येकमभिसम्बध्यते*॥ 15 // तिम्लादेशेन स्त्रीत्वं प्रतीयते, प्रत्ययेन यथा-राज्ञीति, अत्र त०-अन्येवैयाकरणः द्वन्द्वान्ते द्वन्द्वादी वा श्रूयमाणं | स्त्रीत्वनिमित्त केन छीप्रत्ययेन स्त्रीत्वं प्रतीयते / संख्यावैचित्र्य पदं प्रत्येकमभिसम्बध्यते इति व्युत्पत्तिरशीक्रियते, तदेकदेश यथा-'दाराः, सुमनसः, अप्सरसः' इत्यादौ वस्त्वेकत्वेऽपि 30 एव चेह न्यायत्वेनोल्लिखितः, युक्तं तु पूर्वोचारितस्यापि पदस्य बहुवचनमित्यादि / स चायमों न कारणनिर्देशपुरःसरं 10 प्रत्येकेन सम्बन्धभवनम् / दृश्यते च तथा प्रयोग इति व्याक | व्याख्यातुं शक्यत इति शब्दशक्तिवैचित्र्यमूलक एवावरणान्तरवत् खमतेऽपि पूर्वस्यापि प्रत्येकमभिसम्बन्धो न्याय्य | सीयते // 16 // इति तथा प्रदर्शितो वृत्ताविति // 15 // विचित्राः शब्दशक्तयः*॥१६॥ अविचित्राः शब्दशक्तयः* // 16 // त०-अत्र शब्दशक्तिपदेन शब्दानां प्रातिखिकः स्वभाव 35 सि०-शब्दानां शक्तयः-अभिधानसामर्थ्यानि, विचि- एवं गृह्यते, येन शब्दस्वाभाव्यनेकमेव वस्तु भिन्नैः शब्दैरुच्यमानं 15 त्रा:-परस्परविलक्षणानि भवन्ति, न तासां विनिगमकं | भिन्नानि लिङ्गानि वचनानि च विधत्ते / यथाकिनिदस्तीति भावः / अत्र च तत्तद्वैचित्र्यदर्शनमेव मूलम् , | पदार्थः, सर्वा व्यक्तिः' इत्येवरूपेण वस्तु-पदार्थ-व्यक्तिशब्दैः तेन यत्र लिङ्ग-संख्यादौ वैचियं दृश्यते तत्र तत् तथैवेति / प्रतिपाद्यमाने सस्मिन् लिङ्गत्रयमपि प्रयुज्यते / यथा वा-दार.