________________ 222 न्यायार्थसिन्धु-तरङ्गकलितो न्यायसमुच्चयः / [तृतीयोल्लासे न्यायौ 13-14 ] MPAANT ATARRITTARI... करण्यानुरोधेन वा समाहितमिति तत्र प्रकृतन्यायविषयाभाव भिनानामपि भेदविवक्षाया भिनानामप्यभेदविवक्षायाश्चानु-40 एवेति तत्रैव विस्तरेण प्रतिपादितम् / प्राचीन चैतदुदाहरणत्व- | ज्ञानात्, कथमन्यथा पीयमानं मधु मदयतीत्यत्रकस्यैव कर्मत्वं कल्पनं क्रिमाशयेनेति न प्रतीयते, “कर्मणि" [2. 2. 40.] कतृत्वं चेत्याधुपपद्यते, ततो यथा मधुनोऽभेदेऽपि भेदविवक्षा इति सूत्रे बृहद्वृत्ता-'कटं करोति भीममुदारम्' इति वर्णनप्रसङ्गे : तथाऽत्र भेदेऽप्यभेदविवक्षा, ततश्च णिच-क्विबन्तयोयुष्मद55 *न केवला.इति न्याय उपात्तस्तावताऽस्य न्यायस्यैतदु- स्मदोः केवलाभ्यां ताभ्यां सहाभेदविवक्षया सर्वादित्वाद् छः दाहरणत्वं न स्वीकर्तव्यम्, तत्रान्योदाहरणसिद्ध्यर्थमवश्य- स्मिन्नादेशे-त्वस्मिन् मस्मिन्नित्यपि स्यात्, इति तैरुक्तम् / स 45 स्वीकरणीयेनानेन न्यायेनात्र प्रथमा स्यात्, किन्तु तथा सति चायमर्थः “मोर्वी" [2. 1. 9.] इति सुत्रे बृहद्वत्तावपि सामानाधिकरण्यमत्र न सेत्स्यतीति सामानाधिकरण्याथ द्वितीया- पक्षान्तरत्वेनोक्तः-"युवां युष्मान् आवामस्मान् वाचष्टे त्र योग्येति तात्पर्यात् / तथा 'अपदं न प्रयुजीत' इति इत्यर्थे णिचि क्विपि तल्लकि च-'युष्म् अस्म्' इति मान्तत्वम् , 10 सिद्धयर्थमेव प्रकृतन्यायोपादानं, तनिषेधानुगतो बाऽयं न्याय [तयोः टाडयोसि नित्यत्वात् त्वमादिकार्येभ्यः प्रथममेव इति विवेचनीयं मुधीभिरिति // 13 // पूर्वेण मकारस्य मत्वे-युष्मा, अस्या, युष्यि, अस्थि, युष्योः, 50 अस्योः। अथ शब्दान्तरप्राप्ल्या य त्वमप्यनित्यमित्याश्रीयते अकिबथै प्रकृतिरेवाह* // 14 // तदा परत्वात् पूर्व त्वमाद्यादेशे अकारस्य यत्वे-ल्या, म्या, सि०-प्रकृतिप्रत्ययौ सहभूयार्थं कथयतः, यत्रोभावपि व्यि, यि, युग्योः, भाग्योः / अथ *सकृद्गते स्पर्धे यद् बाधित श्रूयमाणो तत्रेय व्यवस्था; यन्न च केवलं प्रकृतिः श्रूयते तत्र . तद् बाधितमेव * इत्याश्रीयते तदा यत्वाभावे-त्वेन, मेन, 15 प्रकृतिरेव प्रत्ययस्याप्यर्थ कथयति, यत्र केवलं प्रत्ययः श्रूयते युवयोः, आवयोः, त्वे, मे; अन्नासर्वादिसम्बन्धित्वाद् :55 तत्र प्रकृत्या मिश्र स्वार्थ प्रत्यय एवाह, यः शिष्यते स लुप्य- स्मिन्नादेशो न भवति / अथ *विबथं प्रकृतिरेवाह* इति सर्वादिमानार्थाभिधायीति न्यायात् / यथा-किप्प्रत्ययः वापि न | सम्बन्धित्वं तदा भवत्येव सिनादेशः।" इति / अत्रेदं श्रूयते, तन प्रकृतिरेव तत्प्रत्ययार्थमपि कथयति, यथा-'छिद् ! वक्तव्यम्-अत्र प्रथमकल्प एवाचार्यस्य स्वाभिमतः, तत्र भिद' इत्यादौ / अस्यापत्यम् 'इ.' इत्यादौ प्रकृत्यर्थसहित- 'यद्यर्थकशब्दाभावात् , इतरेषु तु पक्षेषु यद्यर्थकाथशब्द20 मपत्यार्थ केवलप्रत्यय एव कथयति / अयं च न्यायः क्विप्- प्रयोगेणानभिमतत्वं सूचितम् , अन्तिमपक्षे च नितरामसम्म-60 प्रत्ययस्थलार्थ व्यवहियते / प्राचीनैश्चायं न्यायोऽन्यथा | तत्वमुचितम् , यत आचक्षाणार्थण्यन्तात् विपि निष्पन्नं व्याख्यातः, णिच्-क्विबन्तयोर्युष्मदस्मदोः शब्दभेदादर्थ- 'युष्म् अस्म्' इति रूपं गौणत्वान्न सर्वादि भवितुमर्हति, भेदाचाप्राप्तस्य सर्वादित्वस्य प्रापणोऽर्योऽयं न्याय इति तेषां संज्ञोपसर्जनीभूतानां सर्वादित्वस्यानिष्टत्वात् / किञ्च "सर्वादेः सारांशः / तथाहि-त्वा मां वा आचक्षाणे इत्यर्थे णिजन्तात् / स्मै-स्मातौ" [1. 4. 7.] इति सूत्रे बृहद्वृत्ता-"द्वियुष्मद्विपि 'युष्म् अस्म्' इति मान्ताद् डौ "टायोसि यः" [2. भवत्वस्मदा स्मायादयो न सम्भवन्तीति सर्वविभक्त्यादयः 65 1.7.] इति प्राप्तं यत्वं बाधित्वा परत्वात् त्व-मादेशे पश्चाच प्रयोजनम्" इत्युक्ततया 'स्वस्मिन्' इत्यादिप्रयोगाणामनिष्टत्वस्य तदकारस्य यत्यप्राप्तावपि सकृद् गते०* इति न्यायेनाप्रवृत्तौ सुतरां विज्ञानात्। अत्र च आचक्षाणण्यन्तस्थले आचष्टरेव णिच-विबन्तयोयुष्मदस्मदोः सर्वादित्वाभावात् स्मिन्नादेशा- | प्राधान्यमिति युष्मदस्मदोगौणत्वं स्पष्टमेवेति, न स्वमते भावे 'त्वे में इति स्यात् , इष्टं तु स्वस्मिन् मस्मिन्' इति, न्यायस्येदमसाधारण फलमिति विवृतं विवरणे // 14 // 30 तदर्थं चार्य न्याय उपादीयते / अस्य चार्थः-विबन्तयोर्युष्म- 1 ---------- दस्मदोर्योऽर्थस्तमर्थ किग्रहिता युप्मदस्मद्रूपा प्रकृतिरेवाह, *क्विबर्थ प्रकृतिरेवाह* // 14 // 70 नहि प्रकृति विना किव भवतीति / एतेनार्य भावः-भगुडित त०-अस्य न्यायस्य स्वमता प्राचीनमता च व्याख्या इव [ असन्नद्ध इव] गुडितोऽपि [सन्नद्धोऽपि ] गजो गज वृत्तौ प्रदर्शिता / न च खमतव्याख्यायां 'त्व-मौ प्रत्ययोत्तरपदे एवोच्यते, नहि गजं विना गुडना भवति, तथा केवलाविव चैकस्मिन्" [2. 1. 11.] इति सूत्रे बृहद्वृत्तौ आचक्षाण35 णिच्-विबन्तावपि युष्मदस्मच्छन्दौ तावेवेष्येते, न त्वरं ण्यन्ताभ्यां युष्मदस्मयो क्विपि तत्र सर्वादित्वलाभार्थं प्रकृत किञ्चित् , एवं च केवलयोस्तयोः सर्वादित्वमस्तीति कृत्वा न्यायोपयोगः कृतः कथं संघटेतेति वाच्यम् , तस्य परमतानुसारि-75 णिच्-विवन्तयोरपि सर्वादित्वं विवक्ष्यते / न चात्र शब्दभेद- त्वस्य वृत्तौ प्रतिपादितत्वात् / परे तु प्रकृतन्यायेनान्तर्भूतक्विबर्थस्य स्यार्थभेदस्य च साक्षादेव लक्ष्यमाणत्वादयुक्तवेय विवक्षेति : सर्वादिगणमध्यगतत्वमिस्छन्ति, तच नास्य न्यायस्य विषयः वाच्यम् , “सिद्धिः स्याद्वादात्" [1.1.2.] इति सूत्रेणा- शब्देनालाभात्, प्रकृतन्यायगतशब्देन हि यत्र वचन नानो