________________ [तृतीयोल्लासे न्यायः 13] न्यायार्थसिन्धु-तरङ्गकलितो न्यायसमुच्चयः / 221 *न केवला प्रकृतिः प्रयोक्तव्या* // 13 // *न केवला प्रकृतिः प्रयोक्तव्या* // 13 // सि०--प्रकृतिद्धिधा-नामरूपा धातुरूपाच, सा केवला तम्-प्रत्ययविधाबुद्देश्यत्वेनाश्रीयमाणः शब्दः प्रकृतिः, सा प्रत्ययरहिता न प्रयोक्तव्या। नामार्थमानविवक्षायां केवलस्य / च व्याकरणशास्त्रे द्विधैव दृश्यते-नामरूपा धातुरूपा च, नाम्नः, धात्वर्धमात्रविवक्षायां च केवलस्य धातोरपि च प्रयोगे द्विधाऽपि सा प्रत्ययसहितव प्रयोक्तव्या, न तद्रहिता / प्रत्यया 45 5 प्राप्त नियमोऽनेन न्यायेन क्रियते न केवला प्रतिः प्रयो- , हि कमपि विशिष्टमर्थ प्रत्याययन्त एव प्रत्ययत्वं भजन्ते; तथा च क्तव्या, किन्तु यथायोग प्रत्ययसहितैवेति / एवं चकेवलंयत्र प्रकृत्यर्थमात्रविवक्षा तत्रान्यार्थप्रत्यायनरूपप्रयोजनाभावात् नामार्थविवक्षायामपि साधुत्वार्थिका प्रथमा प्रयुज्यते, केवल- . धात्वर्थविवक्षायामपि घजादयो धात्वर्थाभिधायका भावार्थे पदत्वसम्पादिकाया वा विभक्तरवश्य प्रयोगः साध्यते, इत्येतद्वृत्ती त्यादयो वा प्रयुज्यन्ते / केचित् स्वाहः- धातोः प्रत्ययान्तये प्रतिपादितम् / तत्र प्राचीनानां व्याख्यानमपि चिन्तितम् 150 10 विवादाभावेन कवलत्वशङ्काया अभावानाम्नस्तु वक्ष्यमाण परश्च वैयाकरणैरस्य न्यायस्य सिद्धि पकेन क्रियते / तच्च रीत्या प्रत्ययोत्पादे विवादस्य सत्येन केवलत्वाशङ्कासद्भावा / ज्ञापक पाणिनीयमते-“परश्व" [3. 1. 2. 1 इति सूत्रमेव, नामरूपैव प्रकृतिरिहाधिक्रियते" इति / तत्र केवलधास्वर्थ- तयार तथाहि-महाभाष्ये तत्र सूत्रे बहु विचारितम्-किमर्थमिदं सूत्रविवक्षायां धातोरपि प्रयोगः कुतो नेति रूपेण संभवतो, मात, आका m नो मिति, अक्रियमाणेऽपि हि सूत्रे प्रत्ययविधिषु पञ्चमीश्रवणात् विवादस्य सत्येन धातोः प्रत्ययान्तस्ये विवादाभावेनेति न “पञ्चम्या निर्दिष्टे परस्य" [ 7. 4. 104. ] इति परिभाषया 55 पश्चम्या निदिष्ट / 16 किञ्चिदेतत् / यच्च 'कटं करोति भीष्ममुदारं दर्शनीयम्' इत्यत्र प्रत्ययः पर एव भविष्यति / यद्यपि तत्र षष्ठी निर्दिश्यत इति परस्य कटस्यैव कर्मवेन तत एव हिलीया मोन स्थाने भवतीत्यर्थः संभवति तथापि प्रकृतेः परस्य प्रत्ययस्य स्यादिति प्रकृतन्यायेन तेभ्योऽगि द्वितीयोत्पाद्यते सामानाधि- / साधुत्वमित्येवं तत्र साधुत्वस्यैव प्रत्ययविषयस्य विधानं स्वीकरिष्यते, करण्येन विशेषणसिद्धये इति प्रकृतम्यायोदाहरणमतं. ! इत्येवमादिभिरूपायैः “परश्च" [पा. सू. 3. 1. 2. 1 इति तदपि न रोचयामहे-सामानाधिकरण्यार्थमिति द्वितीयोपत्ती सूत्रस्य वैयथ्येमुपपाद्य-"प्रयोगनियमार्थ तर्हि परग्रहणं कर्तव्यम् / 60 20 हेतुर्भवितुमर्हति, न तु विभक्त्युत्पत्ती, विभक्त्युत्पत्तौ च / अथतस्मिन् प्रयोगनियमार्थे किमयं प्रत्ययनियमः-'प्रकृतिपर एव प्रकतन्यायो देता तथा न प्रमावि का प्रत्ययः प्रयोक्तव्यः, अप्रकृतिपरो न' इति, आहोस्वित् न्यायोदाहरणस्वसिद्धौ द्वितीयोत्पत्तिचर्चा प्रकृतानुपयोगिनी। प्रकृतिनियमः-'प्रत्ययपरेव प्रकृतिः प्रयोक्तव्या, अप्रत्ययपरा न' यञ्चेश्वरसुहृदां निर्धनत्वेऽपीश्वरधनेनैव धनवत्त्वमित्यादिदृष्टा- / इति / कश्चात्र विशेषः ? “तत्र प्रत्ययनियमे प्रकृतिनियमान्सप्रदर्शनं, तदपि द्वितीयोत्पत्तिकारणमेव, न प्रकृतम्यायोप- | भावः" वार्तिकम् ], तत्र प्रत्ययनियमे सति प्रकृतेनियमो न 65 25 कारि। यदपि च प्रकृतन्यायेन प्रथमैवानेतुं शक्यत इति ! प्राप्नोति, अप्रत्यायिकायाः प्रकृतेः प्रयोगः प्राप्नोति / +++++ सयुक्तिकं प्रतिपाद्य न्यायार्थस्यान्यथा व्याख्यानम्-क्रियारहिता अस्तु तर्हि प्रकृति नियमः, “प्रकृतिनियमे प्रत्ययानियमः', प्रकृतिर्न प्रयोज्येति; तदपि व्याकरणशास्त्राधिकारबहिर्भूतम् , . [वार्तिकम 1. प्रकृतिनियमे सति प्रत्ययनियमो न प्राप्नोति / ++++ पदसंस्कारमात्राधिकारत्वाद् व्याकरणस्य, न केवला प्रकृति- ' "सिद्ध तूभयनियमात्" [वार्तिकम् ], सिद्धमेतत, कथम् ? रित्यस्य 'प्रत्ययरहिता' इत्यर्थस्यैव योग्यत्वात् संयोगवद् विप्र- उभयनियमात . उभयनियमोऽयं-'प्रकृतिपर एव प्रत्ययः, 70 30 योगस्यापि सम्भावितसहचारवतैव योजनीयत्वात् / प्रत्ययापेक्षं . प्रत्ययपरैव च प्रकृतिः' इति / किं वक्तव्यमेतत् ? नहि, हि प्रकृतित्वं, कैवल्यं च प्रकृतेः प्रत्ययराहित्यमेव न, क्रियाराहित्य : कथमनुच्यमानं गंस्यते? परग्रहणसामर्थ्यादन्तरेणापि परक्रियाराहित्ये वाक्यत्वं न स्यादिति कथयितुं शक्यते, न पदत्वं ग्रहणं स्यादेवायं परः / पर एवं स्यादित्येवमर्थ परग्रहणम्" न स्यादिति, ततश्च “यथा कटस्य करोतिना सम्बन्धस्तथा भीष्मादीनामपि, यथैव ह्ययं कटं करोति तथा तद्गतान भीष्मा इति / तथा परग्रहणकृतो नियमो द्विविधः सम्पद्यते 'नित्य परः दिगुणानपि, तत्र यद् यत् करोतिना व्याप्तुमिष्टं तत् सर्व प्रत्ययो यथा स्यात् मा कदाचित् परोन प्रयोजि' इत्यर्थेनैव 75 दव्यं गुणश्च कर्मेति सर्वेषां पृथक्कर्मत्वे सर्वेभ्यो द्वितीया, द्विविधो नियमः-'न केवला प्रकृतिः प्रयोक्तव्या, नापि केवलपश्चात् त्वेकवाक्यतया विशेषणविशेष्यभाव इति विशेषणानां प्रत्ययः' इति / तथा च नामार्थमात्रविवक्षायामपि प्रथमा विशेभ्यसमानविभत्त्युपपादनार्थोऽयं न्यायः" इत्युक्तं, तदपि / भवति, धात्वर्थमात्र विवक्षायामपि प्रथमपुरुषैकवचनं भवतीति / न प्रकृतन्यायार्थानुरोधीति विवेचितमन्यत्र, प्रकृतन्यायेन कटं कुरु भीष्ममुदारं दर्शनीयमिति च "अनभिहिते" [पा. 40 केवलप्रकृतेः प्रत्ययरहितायाः प्रयोगमावस्यैव नियम्यत्वेन / सू० 2.3.1.] इति सूत्रे महाभाष्ये कर्मण उक्तत्वाद् द्वितीया 80 विभक्तिविशेषनियमने व्यापाराभावादिति ध्येयम् // 13 // / न प्राप्नोतीति विचारेणोत्थापितं; सर्वेषां कर्मत्वेन सामानाधि.