________________ 220 न्यायासिन्धु-तरङ्गकलितो न्यायसमुच्चयः / [तृतीयोल्लासे न्यायौ 11-12] स्मृत्युपारूढस्य पूर्वस्य बाधो युक्तः, इह त्वनेकाध्यायव्यवहितो समानानामिति पदे बहुवचनस्य व्यायधत्वेन तस्यैवानेऽनु-40 द्वितीयाध्यायविहितो लुङ् महता यत्नेन स्मरणीयोऽनन्तरस्त्वनु- वर्तनात् समानानां यद् यत् कार्य प्राप्तं तत् सर्वं स्थादित्यर्थभवनीय इति स एव बाध्यते / अथवा सत्यामसत्यां चोपलब्धौ | लाभात् "ऋ-लुति हस्वी वा" [1.2.2.] इति सूत्रमत्र प्रत्यासत्याऽनन्तरस्यैव बाधेन भाव्यम् / एतच्च लुकः समकक्ष-प्रवर्तते, अन्यथा "ऋस्तयोः" [1. 2. 5.] इत्यस्यैव त्वमभ्युपगम्योक्तम् / भिन्नकक्षी स्वेती लुकी, एकस्य सर्वत्र प्रवृत्तिः स्यात् परत्वादिति बहुवचनस्य फलमुक्तम् , तस्यायप्रास्याऽपरस्य क्वचित्प्राध्या" इति, स्वमते तु यद्यप्यत्र विषये माशयः-यद्यपि हस्वस्य स्वत एव वर्तमानत्वेन इस्वविधाने न 45 द्वयोाययोः प्राप्ति स्ति, यतो विभक्तिलुए सामा सिकलुक् साक्षात् फलं तथापि कार्यान्तरबाधनाय तद् विधीयते, तच्च च द्वे अपि उत्तरपठिते एव. तथापि द्वितीयया यत्या | समक- | प्रकृतन्यायेनैव सिद्धमिति किं तदर्थ व्याश्यर्थकबहवचना क्षत्व विषमकक्षत्वरूपया प्रकृते निर्वाह इति बोध्यम् / अथवा श्रयणेन, हस्वस्य च वैकल्पिकत्वेन पक्षे "ऋस्तयोः"[१.२.५.] 10 लक्ष्यानुरोधादपि व्यवस्थेति नागेशेन पक्षान्तरमुक्तम् / तथा च इत्यस्यावकाशलाभसंभवात् , सति चास्य न्यायस्यानित्यत्वे क्वचित् स्वरितत्यप्रतिज्ञानात् क्वचित् सामयेन चायं न्यायोऽपि | हस्वस्य द्वस्वो न स्यादिति बहुवचनसामर्थ्याद् भवति, तथा च 50 बाध्यत इति नागेशेन परिभाषेन्दुशेखरे विवेचितम् // 11 // तेन बहुवचनेन प्रकृतम्यायानित्यत्वं विज्ञायते / एतच्च प्राचा ...... | मनुरोधेन, अस्माभिस्तु "स्पर्धे [7. 4. 119.] इति * // 12 // परिभाषाबाधनार्थ बहवचनमिति वर्णित न्यासानुसन्धाने, तच्च . सि०--लक्षणानां-सूत्राणां, प्रवृत्तिः स्वलक्ष्ये प्रवर्तन, / तत एवावलोकनीयमिति // 12 // 15 पर्जन्यवत्-मेघवद् भवति, यथा पर्जन्यो वर्षासमये कुत्र : ...... पर्जन्यवल्लक्षणप्रवृत्तिः // 12 // जलमपेक्ष्यते कुत्र नेत्यविचार्यैव जले वा स्थले वा ऊने वा ! " त--पर्जन्यो यथाऽसम्भवत्स्वकृतविशेषे जलपूर्णेऽपि प्रबपूणे वा सर्वत्र वर्षति तथैव लक्षणमपि मम प्रवृत्त्याऽत्र किमपिर्तते तथा शास्त्रमयसम्भवत्स्वकृतविशेषेऽपि प्रवर्तत इति बैलक्षण्यं रूपभेदादि स्यान्नवेत्यविचार्यैव प्रवर्तत इति भावः। न्यायार्थः / अत्र च शास्त्रस्य खीयोद्देश्यतावच्छेदकावच्छेदेन स्त्रोहेश्यव्यापकेन हि लक्षणेन भवितव्यमिति सविशेषणे प्रवृत्तिरेव मूलमिति वृत्तौ प्रतिपादितमेव / न च नहि प्रयोजनमनु20 स्वोद्देश्ये सति फलमनपेक्ष्यैव प्रवर्तते व्यापकत्वलाभायेत्य- हिश्य कस्यचित् प्रवृत्तिः* इति न्यायेन प्रवृत्तिः प्रयोजनव्याप्य- 60 व्याप्तिदोषाभाव एव तस्य तथा प्रवृत्ती मूलम् / तथा च वेति प्रयोजन विना कथं शास्त्रप्रवृत्तिरनुमोद्यत इति वाच्यम गोपायति, पापच्यते, चिकीर्षति, पुत्रीयतीत्यादावायादि- 'परम्परया प्रयोजनस्य सर्वत्र दृश्यमानत्वात् , साक्षात् तत्कृतप्रत्ययानामदन्तत्वेन तदम्तधातूनामदन्तत्वात् शब आकाङ्काया रूपभेदरूपप्रयोजनाभावे सत्यपि प्रवृत्तिरिति हि प्रकृतन्यायस्यार. अभावेऽपि "कर्तर्यनद्भयः शव"[३. 4. 71.1 इति शव : स्यम् / “इको झल" [पा० स० 1. 2. 9.1 इति सत्रे महा25 सिध्यति / एवं दधि अन्नेत्यत्र हस्वस्यापि "इस्वोऽपदे वा" भाष्यता भाष्येऽपि चायं न्याय उक्तः केनचिद् भेदेन, तथाहि- 65 ! "दीर्घाणामपि दीर्घवचन एतत प्रयोजन-गुणो मा भूदिति / [1. 2. 22.] इति पुनह स्वः, यद्यपि ह्रस्वविधानस्यात्र कृतकारि खल्वपि शास्त्र पर्जन्यवत् , तद्यथा-पर्जन्यो यावदनं पूर्ण फलान्तरमप्यस्त्येव, यतो हस्वविधिसामर्थ्यादेवात्र यत्वादि | च सर्व वर्षति" इति / तथा च दीर्घस्यापि दीर्घवचने तत्कृतरूपे सन्धिकार्य न भवति; तथापि तन्न तस्य साक्षात् फलमपि तु / विशेषाभावेऽपि सूत्रान्तरप्रवृत्तिविघातरूपं प्रयोजनान्तरमस्येवेति परम्परखेति प्रकृतन्यायविषयत्वं भवितुमर्हत्येव / पर्जन्यवदि पवाद निष्प्रयोजनस्वाभावोऽप्येवंरूपेण ग्रन्थेन दृढीकृतः / कृतकारित्व-70 30 त्युपमया च तात्कान्तिकफलाभाव एव सादृश्यमुपादीयते, | रूपमेव च तत्र साक्षात्प्रयोजनशून्यत्वमिति / अत एव 'ऊखतः' यथा ऊने पूणे च समानरूपेण वर्षतः पर्जनस्य वर्षायाः पूणे, इत्यादौ द्वित्वे सति पूर्वमेव हवः" / .1.39. 1 इति हस्खे तात्कालिकं फलं नामित किन्तु स्थायिफलं तु तत्रापि भवत्येव, ततो दीर्घः सिध्यति, अन्यथा पूर्व ह्रस्व प्रवृत्तेः प्रयोजनाभावेन दीर्घ ततो निर्गतेन पयसाधान्यादिसिञ्चनरूपम् / लक्ष्यानुरोधाचास्य / सति ततो हखे रूप न सिध्येत् / यदि चायं न्यायो न स्यात् क्वचिदप्रवृत्तिरपि भवति, अत एव "समानानां तेन दीर्घः" तदा पूर्व हवस्य हम्बकरणे फलाभावेनैव ह्रस्वाप्रवृत्तिरिति 75 [ 1. 2. 1.] इति सूत्रे समानानामिति बहुवचनस्यातन-वार्णात् प्राकृतम्* इति न्यायस्यापि नाबसरः, स्वीकृते च सुन्नसमानण्याझ्यर्थ प्रयोगः / तदुक्तं तत्रैव सूत्रे बृहद्वन्तो ! न्याये दीर्घहस्खयोर्युगपत् प्राया * यात प्राकृतम् इति न्याय"बहुवचनं व्याप्यर्थम् , तेनोत्तरसूत्रेण लु-ऋतोऽपि अति सहकारेण पूर्व हखो ततो दीर्घ *लक्ष्ये लक्षणं सकृदेव प्रवर्त्तते ह्रस्वो भवति-ऋषभः, होतृलकारः, अन्यथा 'ऋस्तयोः" इति न्यायेन पुनहस्त्रत्वं न भवतीति रूपसिद्धिर्भवति, विवेचितं [1. 2.5.] इति परत्वाद् ऋरेव स्यात्" इति / अयमाशयः- चैतदन्यत्र विस्तरेणेति // 12 // 80