________________ [ तृतीयोल्लासे न्यायौ 10.11] न्यायार्थसिन्धु-तरङ्गकलितो न्यायसमुच्चयः / | ...rrrrrrrowroomran... ....... - *विधि-नियमयोर्विधिरेव ज्यायान् // 10 // तत्त्वम् / तत्रानन्तरनिषेधं दृष्टान्तीकृत्यैवानन्तरविधिरिह 40 त०-त्रिधा हि शास्त्रं दृश्यते-विधिनियमः परिसंख्या च. | सिसाधयिषित इति पूर्व निषेध एवोदाद्रियते, यथा "नामध्ये" तेषां च लक्षणं जैमिनिना कारिकया संगृहीतम् / तथाहि- [2.1.92.] इति सूत्रेण "नाम्नो नोऽनः "[2.1.91.7 “विधिरत्यन्तमप्राप्ती नियमः पाक्षिके सति / / इत्यनन्तरसूत्रविहितस्यैव नकारलुको निषेधः क्रियते, न तु तन्न चान्त्यत्र च प्राप्तौ परिसंख्येति गीयते // " व्यवहितैः “रात् सः" [2. 3. 90.] इत्यादिसूत्रैर्विहितानां तथा चात्यन्ताप्राप्तस्य प्राप्तिफलक विधिशास्त्र, यथा-'सोमेन सकारलुगादीनाम् / एवं विधिरपि, यथा-"कीबे वा" 45 यजेत' इत्यादि, यागस्य केनापि वचनान्तरेण प्रायभावे सति | [2. 1. 93.] इत्यनन्तरसूत्रविहितस्य नकारलुको निषेधनयापकत्वात नियमस्त-वीदीनबहाति इत्यादि अवधाता स्यैव विकल्पेन विधानं क्रियते, न तु ततः पूर्वेः "रात् सः" तण्डलनिष्पादकत्वं शास्त्रमात्रसाध्यं नास्ति, किन्तु लोकतोऽपि [2. 1. 9..] इत्यादिसूत्रैर्विहितानां सकारलुगादीनां 10 सिद्धम् , तथा च लोकसिद्धत्वाद् विधातुमन)ऽपि तण्डुलनिष्प- विकल्प इति / अत्रोक्तं प्राचीन:-"यद्यपि शब्दशक्तिरेवैषा तयेऽवघातः शास्त्रेण विधीयमानो नियमाय भवति अवघातेनैव यद् विधिनिषेधो वाऽनन्तरस्यैव स्यादिति, परं शब्दशक्ते-50 तण्डलान्निष्पादयेत्, न तु नखविदलनादिना / तथा च पक्षे रेवानुवाद्ययं न्यायो *विचित्राः शब्दशक्तयः*इत्यादिन्यायवद" प्राप्तोऽवघातः शास्त्रे नियम्यते, तथा चावधातनिष्पन्नैरेव तण्डुलैः इति, तत्र शब्दशक्तिरित्यस्य शब्दस्वभाव इति तात्पर्यमव सम्पादितो यागोऽपूर्वजननायालं, न तु नखविदलिततण्डल- | धारयामः, नहि वृत्तिरूपया शक्या तस्यान्येन सह सम्बन्धो 15 निष्पन्न इति लभ्यते / प्रकृतोद्देशेऽन्यत्र च शास्त्रविधेयस्यान्यत नियन्तुं शक्यते, 'विचित्राः शब्दशक्तयः' इत्यत्रापि शब्द एव प्राप्तौ प्रकृतोद्देश्ये विधान परिसंख्या / व्याकरणशास्त्रे च प्रायः शक्तिस्वभाव एव शब्दशक्तिपदेन ग्राह्य इति विवेचयिष्यते 55 परिसंख्यैव नियमपदेन व्यवह्रियते / परिसंख्यायां च दोषत्रयं | तत्रैव // 11 // मीमांसकैरुक्तम्-प्राप्तबाधः, अन्यनिवृत्तिः, परार्थपरिकल्पना च / तथा च "प्रत्यभ्यतेः क्षिपः” [ 3. 3. 102.] इत्यत्र परि ___*अनन्तरस्यैव विधिनिषेधो वा // 11 // 20 संख्यारूपनियमः समाश्रीयेत तर्हि अनुपसर्गपूर्वकात् प्राप्तस्य परसै / त०–“नामध्ये" [2.1.92.] इत्यादिसूत्रे निषेध पदस्य बाधः, अन्योपसगेपूर्वकान्निवृत्तिः, अश्रुतस्यैवकारार्थस्य उक्तः, किन्तु निषेध्यवरूपं नोक्तम्, तत्र किं पूर्वोक्तानां सर्वेषां [ परार्थस्य ] लाक्षणिकस्य कल्पना चेति दोषत्रयं स्यादिति तद विधीनामयं निषेध उत यस्य कस्यचिदेकस्य, सर्वेषां निषेधो- 60 पेक्षया विधिरेव ज्यायान् / नियमेऽप्यन्यनिवृत्तिरूपस्याश्रुतार्थस्य ऽनिष्टः, यस्य कस्यचिदिति पक्षे च कस्येति न निर्णीतम् / एवं कल्पनं भवत्येवेति तत्रापि गौरवमेवेति विधिरेव सर्वथा ज्याया विधेरपि यत्र न विशिष्य विज्ञानं तत्रानिश्चय इति तनिश्चयायायं 25 निति तत्त्वम् / प्रकृते च "प्रत्यभ्यतेः क्षिप:"[३. 3. 102.] न्याय उपादीयते; यत्र च विधेरपवादरूपस्य बाध्यशास्त्रद्वयमध्ये इत्यत्र नियमस्वीकारे तदुपसर्गवर्जितस्य क्षिपेः प्रयोगाभाव एव पाठः, ते च शास्त्रे व्यवहिते अव्यवहिते च 'तत्र मध्येऽपवादाः प्रसज्येत / कुत इति चेच्छृणु-एतदुपसर्गपूर्वकादेव परस्मैपदमिति पूर्वान् विधीन् बाधन्ते नोत्तरान् इति न्यायस्यास्य च विषय-65 नियमे सत्यन्योपसर्गपूर्वकादनुपसर्गाच परस्मैपदं न स्यात् | तायां सत्यामयं न्याय एवं बलीयानिति “अष्टाभ्य औy" विधायकसूत्राभावाचात्मनेपदं न स्यादिति निरुपसर्गादन्योपसर्ग- | [पा० सू० 7.1.21.] इति सूत्रे कैयट आह / तथाहि30 पूर्वकाचाख्यातप्रयोगो नैव स्यादित्यतोऽप्यत्र विधिरेव ज्यायान् | 'अष्टपुत्रः, अष्टभायः' इत्यादौ सामासिकविभक्तिलुचि प्राप्ताइति // 10 // याम् 'औं' आदेशस्य लुकोऽवादतया 'औ' आदेशः कथं वार णीय इत्यस्य विचारावसरे महाभाष्ये *अनन्तरस्य विधिर्वा 70 * // 11 // भवति प्रतिषेधो वा* इति न्यायेनानन्तरां “इतिष्णः संख्याया सि०-प्रत्यासत्तिन्यायमूलोऽयं न्यायः, निषेधशास्त्रस्य | लुप्" [1. 4. 54.] इति सूत्रविहितामेव लुपम् 'औ' आदेशो निषेध्याकाजातया सामीप्यात् पूर्वमुपस्थितस्यानन्तरस्य विधे- | बाधिष्यते, न तु सामासिकलुचमिति भाष्ये निर्णीतम् / तत्र 35 निषेधेन चारितार्थे सति तद्दिनस्य व्यवहितस्य निषेधे / *मध्येऽववादाः पूर्वान् विधीन् बाधन्ते* इति न्यायप्रसक्तिरायाता, सामर्थ्याभाव एवात्र मूलमिति भावः / एवं विधिपक्षेऽपि / यतः पाणिनीये तन्ने द्वितीयाध्याये सामासिको लुग विहितः,75 समीपस्थस्य विधेरेव केनापि निषिद्धस्य प्रतिविधानम् , सप्तमाध्याये च विभक्तिलुप् , सा च औ' आदेशस्यानन्तरं पाठिता, नित्यविहितस्य वा विकल्पेन विधानं युक्तं, न तु व्यवहितस्य, | तत्र द्वयोाययोः प्राप्तौ केन प्रवर्तितव्यमित्यस्य विचारेबिलम्बोपस्थितिकत्वाद्, इति विधेरप्यनन्तरस्यैव संभव इति | "नैष दोषः, यत्र द्वावपि व्यवहितौ पूर्वोत्तरौ तत्र पूर्वानुभवाहित