________________ 218 न्यायार्थसिन्धु-तरङ्गकलितो न्यायसमुच्चयः। [तृतीयोल्लासे न्यायौ 9-10] rrrrrrrrrrrrrrrrrrrrrarvamarrrrrrranANINAAnnnnamrna morruRAAAAAAAnnnnnnnAANAurornmAAAAmranArr लोपविधानमनर्थक स्यात् , तस्मात् प्रत्ययलोपे सत्यपि प्रत्यय- रैकुलमिति" इति / एतदाशयः कैयटेनेत्थं वर्णितः-"प्रत्ययलोपे निमित्त कार्य भवतीति वाक्यार्थ आश्रीयते / पुनराशङ्कितस्य / तलक्षणमित्युच्यमाने प्रत्ययस्य यत्र कार्ये निमित्तभावः प्रत्ययस्थापनं इत्थं कृतम्-“नैष दोषः / नैवं विज्ञायते-लोपे प्रत्यय- . स्वरूपाश्रयणेन वर्णरूपताऽऽश्रयणेन वा तत् सर्व स्यात् , सर्वनानो लक्षणं भवति-प्रत्ययस्य प्रादुर्भाव इति, कथं तर्हि प्रत्ययो लक्षणं वस्तुमात्रपरामर्शित्वात् / प्रत्ययग्रहणे सति प्रत्ययनिमित्तमेव कार्य 45 5 यस्य कार्यस्य तटुप्तेऽपि भवति" इति / अयमाशयः-प्रत्ययो : प्रत्ययलोपे सति भवति, न वर्णरूपतानिमित्तम्" इति / तथा च लक्षणं यस्य कार्यस्य तल्लोऽपि प्रत्यये भवतीत्यर्थस्य व्याख्यानात् 'गवे हितम्' इत्यर्थे समासे "ऐक्या"[३.२.१८.] इति विभक्तिप्रतीयमानत्वेन सौरथी वैहतीत्यत्र प्रत्ययलोपाभावेन प्रकृतन्याय- लुकि सत्यां वर्णनिमित्तं कार्यमवादेशः प्रत्ययलक्षणेन न भवति, विषयाभावान्नास्ति प्रथम प्रत्यय'ग्रहणस्य प्रयोजनमिति / तत एवं 'रायः कुलमित्यर्थे समासे विभक्तिलुकि वर्णनिमित्त आयादेशो उक्तम्-“इदं तर्हि प्रयोजनम् , सति प्रत्यये यत् प्राप्नोति तत् न भवतीति / अयं च तत्रत्यः [ "प्रत्ययलोपे प्रत्ययलक्षणम्" 50 10 प्रत्ययलक्षणेन यथा स्यात् , लोपोत्तरकालं यत् प्राप्नोति तत् / 1. 1. 62. इति सूत्रस्थो ] विचारः खमतेऽस्मिन् न्यायेऽपि प्रत्ययलक्षणेन मा भूदिति / किं प्रयोजनम् ? 'ग्रामणिकुलम् , : सङ्गत इति संग्राह्य एव / एवं प्रकृतन्यायस्य स्थानिवद्भावेनसेनानिकुलम्' औत्तरपदिके हस्खत्वे कृते "हखस्य पिति कृति . गतार्थत्वविषयकस्तत्रत्यविचारः खमतेऽस्य लुगर्थत्ववर्णनेन गतार्थ तुक्" [पा. सू. 6. 1. 71.] इति तुक् प्राप्नोति, स मा इवेति नात्र प्रदर्शितः, तन्मते च वर्णविधौ स्थानिवद्भावाभावेन भूदिति" इति / अयमाशयः-प्रत्ययग्रहणे कृते प्रत्ययशब्दोऽत्र यत्र एकवर्णमात्रस्यैव प्रत्ययत्वं तत्र तल्लोपेऽपि तन्निमित्त कार्य 55 15 लुप्तसप्तमीको निर्दिश्यते, तथा च प्रत्यये सति यत् कार्य दृष्टं / स्यादित्यर्थ प्रत्ययलक्षणवचनाश्रयणम् / यद्यपि वर्णाश्रये प्रत्यय तल्लोपेऽपि भवति / न च 'ग्रामणीः सेनानी रित्यत्र प्रत्यये सति लक्षणमपि नेष्टं तथापि तस्य वर्णप्राधान्ये एव निषेधकत्वम् , तागमो दृष्टः, तस्मिन् समये ह्रस्वाभायात्, इति कृते किलोपे स्थानिवद्भावनिषेधस्त्वप्राधान्येनापि वर्णाश्रयणे प्रवर्तत इति यत्र ह्रखत्वे सति प्राप्तस्तुकू न भवति; एतदर्थं प्रथमप्रत्ययग्रहण- प्रत्ययस्य प्राधान्यं वर्णस्य चाप्राधान्यं तत्र प्रत्ययलक्षण निषेधिनो मावश्यकमिति / पुनः शङ्कितम्-"यदि तर्हि यत् सति प्रत्यये वर्णाश्रये नास्ति प्रत्ययलक्षणम्' इति वचनस्याबसराभावात् 60 20 प्रामोति तत् प्रत्ययलक्षणेन भवति, लोपोत्तरकालं यत् प्राप्नोति ! प्रत्ययलक्षणार्थ सूत्रमिति सिद्धान्तितम् / एतदपि स्वमते न तन्न भवति,-'जगत् जनगत्' इति, अन तुक्न प्राप्नोति लोपो-: प्रतिकूलम् / अन्यश्व विशेषो विस्तरभयाज प्रपञ्चितः // 9 // त्तरकालं ह्यत्र तुगागमः / तस्मानार्थ एवमर्थेन प्रत्ययग्रहणेन” : *विधि-नियमयोविधिरेव इति / अयमाशयः-प्रत्यये सति जगदित्यादौ तागमो न भवति, किन्तु प्रत्ययलोपस्यान्तरङ्गत्वात् पूर्व प्रवृत्तौ प्रकृतन्यायेन प्रत्यय- ज्यायान् // 10 // 25 लक्षणकार्यानुज्ञया तागमो भवति, सच पूर्वोक्तार्थस्वीकारे न सि०-विधिः-अप्राप्तप्रापणम्, नियमः-पाक्षिकप्राप्ती 65 स्यादिति दोषसद्भावादुक्कार्थलाभाय प्रत्ययग्रहणं नावश्यकमिति / / नित्यप्राप्तिसाधनम् , तयोरुभयोरेकत्र विषये सम्भवे सति ततःप्रत्याक्षिप्तम्-“कस्मान्न भवति-ग्रामणिकुलम् सेनानिकुलम् ? ' विधिरेव ज्यायान-प्रशस्यतमः, स एव समाश्रयणीय इति बहिरङ्ग हस्वत्वम्, अन्तरबस्तुक्। *असिद्धं बहिरङ्गमन्तरले इति। न्यायार्थः / अत्र च मूलम्-नियमेऽश्रुताया अन्यनिवृत्तेः अयमाशयः-आये प्रत्ययग्रहणाभावेऽपि 'ग्रामणिकुलम्, सेनानि- | कल्पनरूपं गौरवमेव / शास्त्रेषु व्याख्याया बुद्धिवलापेक्षत्वेना30कुलम्' इत्यादौ हस्वत्वस्य कुलादिरूपोत्तरपदापेक्षत्वेन बहिरङ्गत्वं, नियतस्वाद यथारुचि नियमपरत्वेन विधिपरत्वेन च व्याख्यान-70 तागमस्य च प्रत्ययमात्रापेक्षत्वेनान्तरङ्गत्वमिति तागमदृष्टया : माश्रीयते. इह च व्याकरणे तस्या नियमनायाय न्याय भाश्रीहस्वस्यासिद्धतया न तत्र तागमप्राप्तिरिति न तन्निवारणार्थमाद्य माथ-: यते / अथवा सर्वशास्त्रसाधारणोऽयं न्यायः, मीमांसकादिप्रत्ययग्रहणमावश्यकमिति / ततः सिद्धान्तितम्-“इदं तर्हि प्रयो भिरपि समाहतत्वात् , विवरिष्यते च मीमांसकसमयः संक्षे. जनम् , कृत्स्नप्रत्ययलोपे प्रत्ययलक्षणं यथा स्यात् , एकदेशलोपे मा | पेण विवरगे / तथा च "प्रत्यभ्यतेः क्षिपः" [3.3.102.] 35 भूदिति 'आनीत, सैरायस्पोषेण स्मीय इति" इति / अयमाशयःकृत्स्नप्रत्ययलोपे एव प्रत्ययलक्षणं कार्य यथा स्यान तु 'प्रत्ययैक ! इत्यत्र “क्षिपीत् प्रेरणे' इत्ययं तौदादिको गृह्यते, तस्योभय-75 देशलोपे' इत्यस्यार्थस्य लाभायायप्रत्ययग्रहणमावश्यकम् , तेन : पदित्वेन परस्मैपदस्य पक्षे प्राप्तत्वात् सर्वदा प्राप्तिरनेन सूत्रेण प्रत्ययैकदेशलोपे प्रत्ययलक्षणं न भवति / इत्थमाद्यप्रत्ययग्रहण- विधीयते, "क्षिपीच प्रेरणे" इति केवलपरस्मैपदी देवादिको न सार्थक्यं प्रदर्य द्वितीयप्रत्ययग्रहणस्यापि सार्थक्यमित्थं सशङ्क प्राह्यः, तस्मात् परस्मैपदस्यैव प्राप्तत्वेन पुनरनेन विधाने 10 प्रदर्शितम्-“अथ द्वितीयप्रत्ययग्रहणं किमर्थम्? प्रत्ययलक्षणं यथा 'प्रत्यभ्यतिभ्य एव परस्मैपदं नोपसर्गान्तरपूर्वानवानुपसर्गाद' स्यात् , वर्णलक्षणं मा भूदिति, गवे हित-गोहितम् ,रायः घुलं- इति नियमाकार: स्यात्, स चा निष्ट इति विधिरेवाश्रीयते॥१०॥