________________ [ तृतीयोल्लासे न्यायः 9] न्यायार्थसिन्धु-तरङ्गकलितो न्यायसमुच्चयः / 217 *पत त्ययल इत्यनेनाण् भवति / अत्र कैश्चिदजो लुगभावस्य फलमन्-40 निमित्ताया वृद्धरनिवृत्तिरपीत्युक्तम् , तञ्चिन्त्यम्-यतो यौधेयविज्ञायते // 9 // शब्दादेयणन्तादेवाञ् भवतीति अर्ज विनापि वृद्धिरिह पूर्वसि०-लोपनं छेदनं लोपः, वर्णस्य नित्यत्वपक्षेऽखण्डस्य | सिद्धव, ततश्चाजन्तलक्षणस्याणो विधानमेव भादिगणे यौधेयनित्यस्य छेदनाद्यसम्भवीति तददर्शनमिह लोपशब्देन ग्राह्यम्, शब्दपाठस्य फलम् / यदि चायं न्यायः स्थिरः स्यात् तर्हि 5 अत एव पाणिनिना “अदर्शनं लोपः"[पा० सू०१.१.६०.] : अजो लुपि सत्यामपि न्यायसाहाय्येनाजस्तनिमित्तोऽण 45 इति लोपसंज्ञाऽपि विहिता / एवं च लुप्-लुगादिशब्दैरुच्य- स्यादेवेति तदर्थ भर्गादिगणे यौधेयशब्दपाठो व्यर्थ एव स्यात् , मानोऽथों लोपशब्दस्यापि वाच्यः / तत्र लुकि स्थानिवद्भावेन तथा च स्वसार्थक्याय स प्रकृतन्यायानित्यत्वं ख्यापयति, ततश्च सिद्धिरिति लुप्येवास्य न्यायस्य प्रयोजनम् , तत्र हि 'लुप्य- कदाचिदेतन्यायाप्रवृत्त्याण न स्यादित्याशङ्कानिवृत्यर्थ तस्य रवृल्लेनत्' [7. 4. 112.] इति सूत्रेण स्थानिवद्भावस्य [भर्गादिगणे यौधेयशब्दपाठस्य ] सार्थक्यम् / यदि चात्रामो 10 निषिद्धत्वात् / न च तेन निषिद्वे स्थानिवद्भावेऽनेन प्रत्ययलक्षगं लुप् स्यात् तर्हि तत्र “सङ्घघोषाङ्क"[६.३. 172.] 50 कार्य चेद् विधीयेत व्यर्थ तत् सूत्रं स्यादिति वाच्यम्, तेन इत्यस्याप्राध्या "गोत्राददण्डमागवशिष्ये" [6.3. 169.] हि लुपि सत्यां लुप्तप्रत्ययपरत्वनिबन्धनस्यैव कार्यस्य निषेधात्, इत्यकम् स्यात्, यथा 'पञ्चालस्य राज्ञोऽपत्यानि' इत्यर्थे अनेन च न्यायेन लुप्तप्रत्ययान्तनिर्दिष्ट कार्याणामनुमतत्वात् / / “राष्ट्रक्षत्रियात् सरूपाद् राजापत्ये दिर" [6. 1. 114.] अत्र च ज्ञापकं "सिविदोऽभुवः" [4. 1. 3.] इति सूत्रे इत्यजि "बहुध्वस्त्रियाम्" [6. 1. 124.] इति तलुपि च 15 भूवर्जनम् , तद्धि अभूवन्नित्यत्रानः पुसादेशनिषेधार्थ कृतम्, 'पञ्चालाः' इति, ततः पञ्चालानां सङ्घ इत्यर्थे प्रकृतन्यायस्या-55 तस्य चेहप्राप्तिरेव नास्ति, सूत्रे विद्यमानसिजन्तस्य ग्रहणात्, नित्यत्वादअन्त्यत्वाभावेन “सङ्घाङ्क" [6 3. 172.] इह च सिचो लुप्तत्वात् / तथा च भूवर्जनाभावेऽपि इत्यस्यामाया "गोवाददण्ड." [6.3.169.] इत्यकनि सिजन्तत्वाभावादेव पुलोऽभावे सिद्धे सति तदर्थ कृतं भूवर्जनं / पाञ्चालकमिति भवति, तथेहापि अकजेव स्यादिति तन्नाचार्य प्रकृतन्याय विना न सार्थक्यं प्राप्नुयात्, प्रकृतन्यायेन हि : स्पेष्टमित्येतदर्थमेव प्रत्ययलक्षणकार्यस्य प्रकृतन्यायलभ्यस्या20 प्रत्ययान्तनिमित्तकार्यस्याभ्यनुज्ञानात् सिजन्तत्वं स्यादिति : नित्यत्वज्ञापनाय भर्गादिगणे यौधेयशब्दः पठित इति // 9 // 60 तद्वर्जनं सार्थकं भवति / फलं चास्य मासेन पूर्वायेति वाक्ये प्रत्ययलोपेऽपि प्रत्ययलक्षणं यथा "तृतीयान्तात् पूर्वापरं योगे" [1. 4. 13.] इति कार्य विज्ञायते*॥९॥ पूर्वशब्दस्य सर्वादित्वनिषेधेन 'स्म' आदेशो न भवति तथा त-लोपशब्दार्थों वृत्तौ प्रतिपादितः / प्रत्ययस्य लोपेऽदर्शने 'मासपूर्वाय इत्यन्न “ऐक्यार्थे”[३. 2.8.] इति समासान्त: सत्यपि प्रत्ययलक्षणं-प्रत्ययनिमित्त कार्य विज्ञायते- अनुज्ञायत 25 पातिन्यास्तृतीयाया लुप्यपि प्रकृतन्यायसहकारेण तृतीयान्तत्वे / इति न्यायार्थः / अत्र द्विधा प्रत्ययग्रहणं दृश्यते, तत्र प्रथम- 65 लब्धे सर्वादित्वनिषेधो भवति / एवं 'पापचीति' इति यद- . प्रत्ययग्रहणाभावे-लोपे सति प्रत्ययलक्षणं कार्य विज्ञायत इतीलुबन्ते *लुबन्तरङ्गेभ्यः* इति न्यायात् पूर्वमेव यङो लुपि : यत्युच्यमानेऽपि प्रत्यासत्त्या प्रत्ययस्यैव लोपो विज्ञास्यत एवेति प्रकृतन्यायबलाद् यडन्तत्वनिबन्धनं “सन्यङश्च" [4. 1. तन्न कार्यमिति चेत् ? अत्रोक्तं महाभाध्ये-"प्रत्ययलोपे प्रत्यय१३.1 इति द्वित्वं भवति / अयं च क्वचिदप्रवृत्तिरपि भवति, * लक्षणम्" [पा० सू० 1. 1. 62.] इति सूत्रे-“लोपे प्रत्यय30 तत्र यौधेयशब्दस्य "देरजगोऽप्राच्यभादेः"[६. 1. 133.] | लक्षणम्' इतीयत्युच्यमाने सौरथी वैहतीति गुरुपोत्तमलक्षणः 70 इति अञ्लोपविधायकसूत्रस्थभर्गादिगणे पाठ एव ज्ञापकः, / व्यञ् प्रसज्येत" इति / अयमाशयः-तथा सति कस्यापि लोपे तथाहि-युधा नाम काचित् , तस्या अपत्यानीत्यर्थे "द्विस्वरा सत्यपि प्रत्ययस्य लक्षणं-दर्शनं प्रादुर्भाव इत्यर्थो विज्ञायतेति दनद्याः" [6. 1.71.] इत्येयणि-यौधेया इति, ततः सुरथस्य विहितस्य चापत्यं वृद्ध स्त्रीत्यर्थे "अत इस" [6. 1. स्त्रीस्वविशिष्टशवजीविसङ्घविवक्षायां “योधेयादेः" [7. 3.31. इतीनि, सुरथशब्दस्य रमधातुनिष्पन्नत्वाद् विहृतशब्दस्य 3565.] इत्यजि "अणजेय." [2. 4. 20.] इति ब्यां- च हन्धाननिष्पन्नत्वात् तयोः सम्बन्धिनोर्मकार-नकारयोः सत्त्वे 75 यौधेय्य इति / अनाजो लुबभावार्थ "देरजणोऽमाच्यभर्गादेः" : गुरूपान्यावाद् यथा “अनार्षे वृद्धेऽणिको बहुवरगुरूपान्त्यस्या[६.१. 123.] इति सूत्रे भाँदिगणे यौधेयशब्द- / त्यस्य व्यः" [2. 4. 78.] इति ष्यस्य प्राप्तिस्तथा तयोर्लोपे पाठः कृतः, तेनाजो लुगभावे यौधेयीनां संघो यौधेयम् सत्यपि स्यादिति / प्रत्ययग्रहणे कृते तु विरुद्धत्वान्नायमों भवतिइत्यत्र “सङ्घघोषाङ्कलक्षणेऽजिमः" [6. 3. 172.] "प्रत्ययस्य लोपे सति तस्यैव पुनः प्रादुर्भावः" इति, एवं हि 28 न्यायसमु०