________________ 216 न्यायार्थसिन्धु-तरङ्गकलितो न्यायसमुच्चयः / [तृतीयोल्लासे न्यायौ 7-9 ] wwwwamreermirmirrowroome ..... ऽणिन्त्"ि [पा. सू. 1. 2.1.] इति सूत्रे, तत्र हि | कार्य स्यादेव। एवं युतादित्यादावपि खाश्रयानुबन्धनिमित्तकमेव डिस्कितोः पृथगनुबन्धत्वकरणे प्रयोजनस्य विचारप्रसङ्गे-“कुटा-कार्य न तु स्थानिस्थितानुबन्धनिमित्तकं तस्य स्थानिवद्भावदीनामिप्रतिषेधः” [वार्तिकम् ], कुटादीनामिटूप्रतिषेधः प्रयो- लभ्यत्वात् , 'लिच्छ पिन्न, पिच डिन्न' इति 'हलः नः जनम् , यथेह भवति-'लूत्वा धूत्वा' इति "युकः किति" ! शानज्झौ" [पा. सू. 3. 1. 83.] इति सूत्रे महाभाष्ये 5 [पा. सू. 7. 2. 11.] इतीप्रतिषेधः, एवं 'नुविता धुविता' सिद्धान्तितत्वाचेति सर्व सुस्थम् / स्वाश्रयानुबन्धकार्येण सह 45 अत्रापि प्राप्नोति / “क्त्वायां कित्प्रतिषेधश्च" [ वार्तिकम् ], क्वचित् स्थानिसम्बन्ध्यनुबन्धनिमित्तमपि कार्यं भवत्येवेति क्वायां कित्प्रतिषेधः प्रयोजनम् , किंच-इट्प्रतिषेधः, नेत्याह, प्रकृत्येत्यादौ स्थानिवत्त्वाद् यपः कित्त्वेन गुणाभावोऽपि अदेशेऽयं चः पठितः-'त्वायां च कित्प्रतिषेध इति / यथेह | सिद्ध्यति // 7 // भवति-'देवित्वा सेवित्वा' इति 'न क्त्वा सेट्" [पा. सू. 1. 102. 18.] इति कित्त्वप्रतिषेधः, एवं 'कुटित्वा, पुटित्वा' इहापि *परादन्तरङ्ग बलीया // 8 // प्राप्नोति / अथवा देश एवायं चः पठित:-कत्वायां कित्प्रतिषेध- सि०--परत्वं पाठापेक्षया पूर्वत्वेनाभिमतशास्त्रोच्चारण-50 श्चेटप्रतिषेधश्च / कित्प्रतिषेधे उदाहृतम्, इटप्रतिषेधो यह ! ध्वंसाधिकरणक्षणे पठितत्वम् , तच पूर्वापेक्षया बलवत्त्वप्रयो. भवति-'लूत्वा धूत्वा' "घ्युकः किति" [पा. सू० 7. 2. 11.] | जकमिति "स्पर्धे" [7. 4. 119.] इति सूत्रेण प्रतिपादितइति, एवं 'नुवित्वा धुवित्वा' अत्रापि प्रापोति / स्यादेतत् | मेव / परस्मानित्यस्य बलबत्त्वं परान्नित्यम् इति न्यायेन I प्रयोजनं यद्यस्य नियोगत आतिदेशिकेन डित्त्वेनौपदेशिकं कित्त्वं | नित्यापेक्षयाऽन्तरङ्गस्य बलवत्त्वं नित्यादन्तरङ्गम् इति न्यायेन, बाध्येत / सत्यपि तु छित्त्वे किदेवैषः / तस्मान्नूत्वा धूत्वेत्येव / अन्तरङ्गादप्यनवकाशस्य बलवत्वम् *अन्तरङ्गादनवकाशम् * 55 भवितव्यम्" इति सिद्धान्तितम् / अस्यायमाशयः-यद्यपि इति न्यायेन च प्रतिपादितं, सम्प्रति परा-ऽन्तरङ्गयोः परस्पर कित्कितोगुणादिप्रतिषेधरूपं कार्य समानमेवेत्येकेनैवानुबन्धेन | स्पर्धे सति कस्य बलवत्त्वमित्याकाक्षायां न्यायमिममुदाहरन्ति / सिध्यति, तथापि किति परे "उवणोत्"[४.४.५२.] इतीट- अत्रापि च परस्य दौर्बल्यप्रयोजक बहिरङ्गत्वमेवेति *असिद्धं 20 प्रतिषेधो भवति, ठिति स न भवतीति तयोः पृथक्करणमावश्य- बहिरङ्गमन्तरङ्गे* इति न्यायस्यैवायं प्रपञ्चः। तथा च तेनैव कम् / तथा च 'नुविता, धुविता' इत्यत्र कुटादित्वाद् ङित्त्वे सति | गताऽर्थोऽप्युदाहरणभेदमनुरुध्य पृथगुच्चार्यते / उदाहरणमस्य 60 इप्रतिषेधो न भवति / इत्थं तयोः पृथगनुबन्धत्वफलमुक्त्वा ! यथा-'स्योमा' इति / अत्र सीव्यतेः “मन् वन्०" [5. 1. क्वचित् कित्त्वस्य डिस्वेन बाधनादिप्रतिषेधाभाषोऽपि फलमिति 147.] इति मनि "वोः प्वयव्यञ्जने लुक" [4. 4. 'नुवित्वा, धुवित्वा' इति सिध्यतीति सिद्धान्त्येकदेशिनोक्तम् , तत्र 121.] इति वलोपे "लघोरुपान्त्यस्य". 3. 4.] इति ॐच सिद्धान्तिना आतिदेशिकेन [कुटादित्वप्रयुक्तेन ] कित्त्वेन | गुणे "अनुनासिके च छः शूट" [4. 1. 104.] इत्यूटि औपदेशिकस्य [स्वाभाविकस्य ] कित्त्वस्य निवृत्तेरसम्भवात् | च प्राप्ते ऊट वलोपमपवादत्वाद् गुणं च नित्यत्वाद् बाधते 65 क्त्याप्रत्यये कित्त्वं स्थास्यत्येवेति 'भूत्वा धूत्वा' इत्येव युक्तमिति | इति तो प्रबाध्य ऊटि कृते तत उपान्त्यगुण-यत्वयोः प्राप्ती सिद्धान्तितम् / तथा च तुल्यन्यायात् क्तेऽपि 'नूतः' इत्येव गुणस्य बाह्यप्रत्ययनिमित्तकत्वेन बहिरङ्गत्वाद् यादेशापेक्षया रूपमिष्टमिति ङित्त्वेन कित्त्वस्य बाधो नेष्टः / येन नाप्राप्त*- | परत्वे सत्यप्यनेन न्यायेन पूर्व यादेशे तत उपान्त्यगुणस्या30 न्यायमूलको हि वाध एष्टव्यः स्यात्, नास्ति च सर्वत्र कित्त्व-! भावाटो गुणे कृते रूपं सिद्ध्यति / इत्थं चायं न्यायोऽन्तरङ्गविषये कित्त्वस्यावश्यप्राप्तत्वम् , 'नुवितुम्' इत्यादौ कित्त्वाप्राप्तेः / बहिरङ्गभावमूलक एवेति न नवीनस्तथापि पूर्वैः पृथग 70 तथा च नायं न्यायः पाणिनीयानामाहृत इति स्पष्टम् / यपः लिखित इत्यस्माभिरपि व्याख्यात इति बोध्यम् // 8 // पित्त्वस्यापि ङित्त्वेन बाधाशङ्का नास्ति ठित्त्वापेक्षया पित्त्वस्य खाभाविकत्वात् , लित्वं हि क्त्वाप्रत्ययस्यैव कुटादित्वात् प्राप्तं. *परादन्तरङ्गं बलीयः // 8 // 35 न तु यपः, तस्यादेशत्वेन प्रत्ययत्वाभावात् , प्रत्ययस्थानिकत्वेन त०-*परा नित्यम् नित्यादन्तरङ्गम् * *अन्तरङ्गाचानवहि तत्र प्रत्ययत्वमानेयमिति साक्षात्प्रत्ययत्ववति क्त्वाप्रत्यये एव ! काशमू* इत्येतैः पूर्वव्याख्यातैन्योयैः पर-नित्या-ऽन्तरजा-ऽनवङित्त्वप्रवृत्त्यौचित्यात् / तथा च यपि ङित्त्वं स्थानिधर्मः काशानामुत्तरोत्तरं बलीयस्त्वं साधितम् / ततश्च परापेक्षया 75 पित्त्वमात्मधर्म इति पित्प्रयुक्त कार्य तत्र स्यादेव / उपलक्षणतया बलवतो नित्यादप्यन्तरजस्य बलवत्त्वे सिद्धान्तिते परादपि बलवत्त्वं पूर्वावस्थानुबन्धस्योत्तरावस्थानुबन्धबाधकत्वमपि न्यायाभावे कुतः कैमुतिकन्यायसिद्धमेवेति नायं पृथग्गणनामर्हति, तथापि वैचि40 स्वीकार्यम् / चक्षिस्थानीये ख्यागादेशे च स्वत एव गित्त्वप्रयुक्तं व्यार्थमुलेखोऽस्येति // 8 //