________________ [तृतीयोल्लासे न्यायौ 6-7 ] न्यायार्थसिन्धु-तरङ्गकलितो न्यायसमुच्चयः / 215 धानस्यानावश्यकत्वात् / तक्रकौण्डिन्यन्यायेन समान- | कार्येण भाव्यमिति शङ्काऽपनोदार्थमयं न्याय आश्रीयते / तथा 40 प्रयोजनोऽयं, सोऽपि न्याय एतच्यायमूलक एव / तक्र- च यत्र कित्त्वं पूर्वस्थितमस्ति, तत्र ङित्वं चेद् विहितं कथमपि, कौण्डिन्यन्यायस्य च-तकं देयमस्मै इति तक्रदेयः, स | तर्हि डिक्त्वनिमित्तकमेव कार्य तत्र स्यात् / डिव-कित्वयोः चासौ कौण्डिन्यश्चेति विग्रहे मयूरव्यंसकादित्वाद् देयशब्द- स्वतः परस्परं विरोधाभावात् कार्यद्वारक एव विरोध इति 5 लोपः, तस्य च न्यायशब्देन दृष्टान्तार्थेन समानाधिकरण- तत्कार्यबाधनमेव तद्वाधनमेष्टव्यम् / भयं च स्पर्धमूलक एव, समास इति सिद्धिः, तस्य प्रवृत्तिश्चैवम्-सर्वेभ्यो ब्राह्मणेभ्यो तत्र "स्पर्धे" [1.4. 119.1 इति परिभाषासूत्रं पाठापेक्षं 45 दधि देयं तवं कौण्डिन्याय, तत्र ब्राह्मणेषु सामान्येन कौण्टुि- पूर्वत्वपरत्वमादाय प्रवर्तते, अयं च प्रवृत्यपेक्षं पूर्वत्वपरत्वन्योऽपि समायात इति दधिदानं तस्य पूर्ववाक्येन प्राप्तम् , मादायेति विशेषः / यथा-"णूत् स्तवने" इत्यस्य क्के नुवितः परन्तु परवाक्येन विशेषतस्तस्य तऋदान विहितमिति दधिदानं | प्रणुवित इत्यादिरूपाणि, तत्र क्तप्रत्ययस्य कित्वं स्वाभाविक 10 बाधते / यद्यपि दधिदानोत्तरं ततः पूर्व वा तक्रदानमपि कुटादित्वप्रयुक्तेन ङित्त्वेन बाध्यते इति कित्त्वनिमित्तकः "उदविधातुं शक्यत एव, तथापि विशिष्य विधानसामर्थ्यात् तक- त्" [4. 4. 58.] इतीनिधो नाभूत् / 'कित्वं 50 मेव दीयते न दधि / तथा च सत्यपि संभवे सामान्येन विशे- [पूर्वस्थितं] बाध्यते' एतावन्मात्रोक्तौ तु 'प्रकृत्य' इत्यादी षस्य बाध इति प्रकृतन्यायेन [ *तक्रकौण्डिन्य*न्यायेन ] क्त्वाप्रत्ययसम्बन्धिकित्त्वं पश्चात् प्रवृत्तस्य यपः पित्वेन लभ्यते। यत्र चासंभवे एव बाधकत्वमिष्यते विशेषस्य तक- | बाधितं स्यादिति प्रकृत्येत्यत्र गुण आपद्येत, "ङित्वं [पश्चात् 15 *माठर-कौण्डिन्यपरिवेषण न्यायः समाश्रीयते, तथाहि- | प्रवृत्तं] बाधकम्' इत्येतावन्मात्रोको तु-"धुत् गतिस्थैर्ययोः" तन्यायस्वरूपम्- *सर्वे ब्राह्मणा भोज्यन्ताम् , माठर- | इत्यस्य क्वि यबादेशे प्रध्रुत्येत्यत्र कुटादिस्वप्रयुक्तङित्वेन 55 कौण्डिन्यौ परिवेषिषाताम् इति, अत्र भोजन-परिवेषणयोः | यपः पित्त्वस्य बाधापत्तौ तागमो न स्यात् / न्यायस्यासमकालमसम्भव एवेति परिवेषणेन विशेषतो विहितेन सामा- स्वास्थैर्याच क्वचिदप्रवृत्तिरपीति ङित्वेन कित्वस्याबाधामृतः न्यतो विहितं भोजनं तयोर्बाध्यते, अमयोश्च बाधनमनुक्तमेव प्रणूतवानित्यपि रूपम् / एतच्याये डिव-किरवे उपलक्षविधया 20 सामान्यविशेषभावमूलकमेव प्रतीयते इति प्रकृतम्यायसमान- प्रयुक्ते, तेनाम्यत्रापि धात्वादिसम्बन्धी पूर्वावस्थानुबन्ध योग-क्षेमाविमौ, यथा "ध्यक्षमादेरेकस्वराद् भृशाभीक्ष्ण्ये उत्तरावस्थानुबन्धेन पूर्वावस्थानुबन्धनिमित्त कार्यमुत्तरा-60 यङ्ग वा" [3.4.11.1 इति सामान्येन विहितो यङ् | वस्थानुबन्धनिमित्तकेन कार्येण] बाध्यते / तत्र धातोरनु “गत्यर्थात् कुटिले"[३.४.११.] इति गत्यर्थेभ्यो धातुभ्यो ! बन्धस्य बाधो यथा-चक्षिधातोः स्थाने आदेशभूतस्य ख्यागो विशिष्य कुटिलेऽथै विहितेन यङा बाधकेन बाध्यते, न चास्ति गित्वेन [गिचनिमित्तकोभयपदित्वेन ] पूर्वावस्थास्थितेदित्वस्य 25 द्वयोरर्थयोरेकदा संभव इति *माठरकौण्डिन्यपरिवेषण- [तनिमित्त नित्यात्मनेपदित्वस्य] बाधादुभयपदित्वमेव भवति, न्यायेन प्रकृते याधः। तथा च सर्वत्र सामान्य-विशेषभाव एवं | न तु नित्यात्मनेपदित्वम्-आचख्यौ, आचख्ये, इति / 65 बाधमूलमिति // 6 // प्रत्ययसम्बन्धिनोऽनुबन्धस्य [तनिमित्तकार्यस्य ] बाधो यथा 'युतात्' इत्यत्र तातो कित्वेन तुवो वित्वस्य बाधात् *सर्वत्र विशेषेण सामान्य बाध्यते, "उत और्विति व्यञ्जनेऽद्वेः" [ 4. 3. 59. ] इति और्न / नतु सामान्येन विशेष:* // 6 // क्वचिञ्च परस्तात् प्रवृत्तेनानुबन्धेन पूर्वानुबन्धस्य बाधाभावो30 त०-अत्र यद् वक्तव्यं तद् वृत्तावेत्रोक्तम् / विशेषश्चायम्- | | ऽपि, यथा-प्रकृत्येत्यवेत्युदाहृतं पूर्वमेवेति // 7 // अयमपि न्यायोऽनवकाशमूलक एवेति श्येन नाप्राप्ते यो विधिरारभ्यते स तस्यैव बाधकः* इति न्यायेनैव गतार्थ इति न ङित्त्वेन कित्त्वं बाध्यते*॥७॥ पृथग् वक्तव्यः / अपवादस्थलेऽपि सामान्य-विशेषभावप्रयुक्त त०-ठित्त्वेन पश्चात् प्रयुक्तेन पूर्वस्थितं कित्त्वं बाध्यत एव बाध्य-बाधकभावः / विशेषस्य सामान्यान्तर्गततयाऽवश्य ' इति न्यायार्थः / बाथ्य-बाधकभावव्याख्यानप्रसङ्गेनैतदपि 35 प्राप्ते सामान्यशास्त्रे एव विशेषशास्त्रमारब्धमिति तत् तस्य / औचित्यप्राप्तमिति पठितम् / अन्ये वैयाकरणा नैतदाद्रियन्ते, बाधकमेवेति नायं न्यायः पृथगारब्धव्य इति // 6 // किन्तु यत्र पूर्व स्थितस्य कित्त्वस्य डित्त्वेन बाध इष्टस्तत्र येन 75 नाप्राप्त न्यायेनैव निर्वाहः क्रियते, 'नुवितः' इत्यादाववश्य*ङित्त्वेन कित्त्वं बाध्यते* // 7 // प्राप्ते कित्त्वे ङित्वं कुटादित्वप्रयुक्त क्रियते, इति तत् [ छित्त्वं ] सि०-पूर्वन्यायवदयमपि बलाबलकथनार्थमेवोपात्तः, तस्य [ कित्त्वस्य ] ङित्त्वेन बाधकं स्यात् / भाष्यकृता तु डित्त्वेन भन्न चैकस्मिन् धर्मिणि डित्व-कित्वयोः प्राप्तौ किंनिमित्तकेन / कित्त्वस्य बाधो नोचित इत्येव साधितम्-'गाकुटादिभ्यो