________________ 214 न्यायार्थसिन्धु-तरङ्गकलितो न्यायसमुच्चयः / [तृतीयोल्लासे न्यायौ 5-6 ] O ro pupercroarranovamarerovenanwa सामान्ये ह्यतिदिश्यमाने विशेषो नातिदिष्टो भवति, तद्यथा- 20.] इत्यस्य चातीति विशेषस्वरे परे विधानाद् विशेषशास्त्र- 40 ब्राह्मणवदस्मिन् क्षत्रिये वर्तितव्यमिति, सामान्यं यद् ब्राह्मणकार्य | त्वेन तेनास्य बाधः सिध्यति / तथा च प्राप्ते सामान्ये विशेतत् क्षत्रियेऽति दिश्यते, यद् विशिष्ट माठरे कौण्डिन्ये वा न पेण तस्य बाधस्येदमुदाहरणं, प्राप्स्यति सामान्ये विशेषप्रवृत्तितदतिदिश्यते / एवमिहापि सामान्यं यत् प्रत्ययकार्य तदति- स्थलोदाहरणं यथा-"सोऽहं तथापि तव" [ भक्तामरस्तोग्रे 5 दिश्यते, यद् विशिष्ट बलादेरिति न तदतिदिश्यते" / इति / श्लो.५] इत्यादि, अत्र हि "रोर्यः" [1. 3. 26. ] अयमाशयः-'प्रसीव्य, प्रदीव्य' इत्यादी स्ताद्यशित्प्रत्ययनिमित्त ! "अतोऽति०"[१.३.२०.1"तदः से." [1.3.45.145 इडागमः स्थानिवद्भावेन प्राप्त इति तन्निवारणाय वर्णविधी इत्येतेषां न सह प्राप्तिः, "तदः से:०" [1. 3. 45.] तनिषेधः क्रियते, तत्र 'क्वा'प्रत्ययस्थितं सामान्य प्रत्ययत्वाद्ये- इत्यस्य प्राप्तिकालेऽन्ययोः प्राध्यभावात् / तथा च "रोयः" वातिदिश्येत, न तु तत्र स्थितं तादित्वादीतीटः प्राप्तिरेव नेति [1.3. 26.] “अतोऽति." [1. 3. 20.] इत्यनयोः 10 तत्प्रतिषेधो व्यर्थ इति / अन्ते च यद्यपि "ईर्व्यञ्जनेऽयपि" प्राप्तिः "सो रुः" [2.1.72.] इत्येतत्प्राप्यन्तरितेति [4. 3. 97.] इति सूत्रे 'अयपि' इति प्रतिषेधस्थानीयेन | भविष्यत्प्राप्तिकस्येदमुदाहरणमित्युक्तं प्राचीनैः / वस्तुतस्तु 50 "नल्यपि” [पा० सू० 6. 4. 69.] इति सूत्रेणास्य न्यायस्या- प्रकृतसूत्राणां सामान्य-विशेषभाव एव दुर्निरूप इति केवलं नित्यत्वमपि साधितम् , तथाहि-यपि क्त्वावृत्तिकित्त्वातिदेशे | "सो "[2.1.72.] “तदः से:०" [1. 3. 45.] सत्येव ईत्वं प्राप्नोति, कित्त्वं च विशेषधर्मस्तस्य चानेन न्याये- | इत्यनयोरेव सामान्य-विशेषभावः कल्पनीयः / तथा च 15 नातिदेशोऽलभ्य इति तदप्राप्तेरयपीति निषेधो व्यर्थः सन् प्रकृत- प्राप्तस्यैवेदमुदाहरणं न तु प्राप्स्यतः / किञ्च प्रकृते "तदः न्यायानित्यत्वं ज्ञापयति / नवीना यद्यपि कित्त्वं क्त्वाप्रत्ययस्य | से:." [1. 3. 45.] इत्यस्य प्राप्तिरप्यत्र नास्ति, यतस्तत्र 55 सामान्यधर्म एवेति तदतिदेशे न्यायस्य बाधकत्वाभावान्न पादार्था' इत्युक्ततया पादपूरणे सत्येव [लुचैव यदि पादपूर्तिः 'अयपि' इति निषेधेनास्यानित्यत्वं ज्ञापयितुं शक्यते इति साध- स्यात् तदैव लुग भवति, इह च लुचं विनाऽपि पादपूर्तिः यन्ति, तथापि तद्विचारः प्रकृते नातीवोपयोगीति विरभ्यते // 5 // | स्पष्टा, एतश्च तत्सुने बृहन्यासेऽप्युक्तम् , तथाहि-'पादपूरणी' इति बृहद्वत्तिप्रतीकमुपादाय-"लुचैव" यदि पादः पूर्यते, यत्र 20 *सर्वत्रापि विशेषेण सामान्य बाध्यते, लयलुचि च पादपूरणमविशिष्टं तत्र लोपाभावः, यथा- 60 न तु सामान्येन विशेष:* // 6 // “सोऽयमित्यभिसम्बन्धे प्रत्यभिज्ञोपजायते / " अत्र लुच्यपि सि० -विशेषः-सामान्यच्याप्यं शास्त्रम्, सामान्य- पादपूरणं भवति, यथा-"साऽयमित्यभिसम्बन्धे" इति विशेषव्यापकं शास्त्रम्, सर्वत्रापि प्राप्त प्राप्स्यति वा सामान्ये [अत्रापि "सोऽयमित्यभिसम्बन्धे" इत्येवं पाठः प्रमादाविशेषण शास्त्रेण सामान्यशास्त्रं बाध्यते, तु-किन्तु, सामान्येन न्मुद्रितः " / इत्थं च सोऽयमित्यस्य सोऽहमित्यस्य च सर्वथा 25 शास्त्रेण विशेषशास्त्रं न बाध्यत इति न्यायार्थः / लोकेऽपि तुल्ययोग-क्षेमत्वेन तन्त्र प्रकृतसूत्रचर्चेव नोचिता। किन्चात्र 65 विशेषेऽभिहिते सामान्य विशेषानुस्यूततया भासमानमपि | लुचि सत्या स्त्रीपुंसोः सन्देहोऽप्यापततीत्यपरं दूषणम् , यद्यपि विशेषस्वेन रूपेणैव भासते, शब्दतो विशेषस्यैव प्रतीतेः, तथा | प्रकरणात् तनिर्णयः स्यात् तथापि सत्यां गतौ किमर्थं संदिग्धशास्त्रेऽपि युक्तमेव, "तार्किकादिमते सामान्य-विशेषयोर्बाध्य- | प्रयोगः क्रियेत / इत्थं च तत्रैव सूत्रे लघुन्यासे यदित्थमुक्तम्बाधकभावो नास्ति" इति तु केषांचिदक्तिरप्रासङ्गिकी, | "नन "सोऽहं तथापि तव." [भक्तामरस्तोत्रे श्लो० 5 30 तर्कादिशास्त्राणां प्रमाण-प्रमेयादिविचारपरत्वात् कस्यचिद् इत्यस्मिन् प्रयोगे "तदः सेः स्वरे पादार्था" [1.3. 45.] 70 विधि-निषेधे तेषामव्यापारात् / अयं च बाध्यबाधकभावो इत्यनेन प्रतिष्यातेन निमित्तस्वरे परत्रावतिष्ठमाने सति विधि-निषेधविषय इति तदर्थकेषु धर्मशास्त्रादिषु प्रवर्तत एवार्य सेर्लुक कथं न भवति? उच्यते-"तदः सेः स्वरे." न्यायः / व्याकरणशास्त्र सामान्य-विशेषभावेन शास्त्राणां विधि- [1.3. 45.] इति सूत्रं "रोर्यः" [1.3.26.] इति निषेधपरत्वात् तत्र प्रकृतन्यायस्य लक्ष्यलाभोऽस्ति, यथा- सामान्यस्वरनिमित्तसूत्रविषये “सो रु" [2. 1. 72.] 35 'कोऽर्थः' इत्यत्र 'कास्+अर्थः' इति स्थितौ "सो रुः" इत्यस्य बाधकम् , न पुनः स्वरविशेषनिमित्तस्य "अतोऽति 75 [ 2. 1. 72.] इति सकारस्य रुत्वे कृते सति "रोर्यः” रोरुः" [ 1. 3. 20.] इत्यस्य विषये, कुतः ? *सर्वत्रापि [1. 3.26. ] "अतोऽति" [1.3.20.] इत्यनयोः विशेषेण सामान्य बाध्यते न सामान्येन विशेषः* इति प्राप्तौ "रोर्यः"१.३.२६.1 इत्यस्य परत्वेऽपि सामान्येन / न्यायात्" इति, तच पूर्वोदाहृतबृहज्य स्वरे परे विधानात् सामान्यशास्त्रत्वम् “भतोऽति."[.२. प्रतिभाति, सूत्रप्राप्तः स्पष्टत्वेन तन्त्र क्लिष्टकल्पनया समा