________________ [ तृतीयोल्लासे न्यायौ 4-5] न्यायार्थसिन्धु-तरङ्गकलितो न्यायसमुच्चयः / 213 A rrrrrrrrrrrr. कीर्तादेशशङ्का स्यात् / किञ्च 'चुरादीनामनिल्यो णिच्' इति णिज- न्यम्" इति नयेन सामान्यस्य विशेषाविनाभावेन सामाभावे प्रस्तुतन्यायबलेन कीर्तादेशाभावे च कर्ततील्सनिष्ट रूपं न्यातिदेशे सर्वे तदन्तर्गता विशेषा अतिदिष्टाः स्युरिति शकया 40 स्यात् , इष्यते च कृततीति अतः 'कृतण' इति पाठः सम्यकु, | न्यायोऽयमाश्रीयते / अयं च न्यायोऽतिदेशस्वभावसिद्ध एव, सम्यक् च कुततीति रूपसिद्ध्यर्थं प्रस्तुतन्यायाश्रयणमित्यलं 'तथाहि--"भूतवचाशस्ये वा" [5. 4. 2.1 इति सूत्रे 5 पल्लवितेन // 3 // भूतवदित्यनेन कथनेन भूतसादृश्य विधीयते, सादृश्यं च *नामग्रहणे प्रायेणोपसर्गस्य तद्वृत्तिधर्म एव, स च धर्मः क इति जिज्ञासायां सादृश्यप्रति योगितावच्छेदकतया शब्दादुपस्थितस्तज्ज्ञानादनुमानेनोप-45 न ग्रहणम् // 4 // स्थितस्तद्ध्यापको धर्मस्तस्यैवातिदेशः, न तु तव्याप्यधर्मातिसि०-नानो ग्रहणे सति उपसर्गस्य नामत्वेऽपि तस्य | देशः, तस्यानुपस्थितत्त्वादित्येवंरूपेणायं न्यायः फलति / तेन ग्रहणं बाहुल्येन न दृश्यते / अयमपि लक्ष्यानुरोधमूलक एव / भूतवदिति कथनेन भूतत्वमात्रस्यैव व्यापकस्य धर्मस्यातिदेशो 10 न्यायो यदि तादृश लक्ष्यं भवति, यथा-"स्पृशोऽनुदकात्" भवति, न तु तव्याप्यानामनद्यतनत्व-परोक्षवादिविशिष्टानां [5. 1. 149.] इति सूत्रेणोदकभिन्नानाम्नः परस्मा भूतविशेषाणामिति 'उपाध्यायश्चैदागमत् एते तर्कमध्यगी-60 द्धातोर्विधीयमानः किए सत्त्वप्रधाननाम्नः परत्वे एव भवति, | महि' इत्यादावनद्यतन-परोक्षयोरपि भूतत्वमात्रेणोपस्थिति यथा-'घृतस्पृक्' इत्यादि, उपस्पृशतीत्यर्थे चोपरूपोपसर्गनाम्नः / रिति तत्तदर्थप्रयुक्त ह्यस्तनी-परोक्षे विभक्ती न भवतोऽपि तु परत्वे सत्यपि न भवति / प्रायेणेति वचनाच कचिन्नामग्रहणे ! सामान्यभूतत्वनिमित्ताऽद्यतन्येव / लोकेऽपि मनुष्यादौ 15 उपसर्गस्यापि ग्रहणं भवत्येव, तेन "भजो विण्" [5.1. पशुत्वादेः सामान्येनातिदेशस्य स्थले न तत्तद्विशेषाणां 146. ] इति नाम्नः पराद् भजेविधीयमानो विण उपसर्ग गोत्वादीनामतिदेशो गम्यत इति लोकव्यवहारसिद्धोऽप्ययं bb पूर्वादपि भवति, यथा-'प्रभाग' इत्यादौ, यदि तथाभूतः याय नि विजेयम प्रयोगः क्वचिद् दृश्येत // 4 // नामग्रहणे प्रायेणोपसर्गस्य न ग्रहणम् // 4 // *सामान्यातिदेशे विशेषस्य नातिदेशः* // 5 // 20 त०-अयमपि न्यायो न क्वचिदुपलभ्यते, किन्तु संभावना त०-सामान्योपस्थितिकाले विशेषोपस्थापकसामग्र्यभावोमूलक एव / “स्पृशोऽनुदकात्" [5. 1. 149.] इत्यत्र च | ऽस्य न्यायस्य मूलमिति वृत्तौ प्रतिपादितम् , तस्यायमाशयः"अनुदकात्' इति पर्युदासदर्शनातू 'पर्युदासः सहग्राही' इति / सामान्यशब्दोपादानेन यत्र कायेमतिदिश्यते तत्र विशेषस्याशब्दा-60 न्यायानुरोधेनोदकभिन्नादुदकसदृशाद् द्रव्यवचनान्नानः परत्व / र्थत्वादु विशेषाश्रयं कार्य नातिदिश्यते, यत्र तु विशेषशब्दोएव प्रत्ययः, न त्वद्रव्यवाचिन उपसर्गात् परत्वे इति कल्पयितुं पादानेनातिदेशस्तत्र विशेषधर्मस्यातिदेशो भवत्येव / किञ्च विशे25 शक्यते तथा च प्रकृतसूत्रव्याख्यानभूतबृहद्वत्तिग्रन्थादवप्ययमों ! षातिदेशे सामान्यातिदेशोऽपि भवति, यथा ब्राह्मणविशेषस्य लभ्यते, तथाहि-तत्रोक्तम्-"अनुदक इति पर्युदासाश्रयणादुदकस कठत्वादिधर्मस्यातिदेशे ब्राह्मणत्वादेशः सुतरां जायते, तत्र च दृशमनुपसर्ग नाम गृह्यते. तेनेह न भवति-उपस्पृशति" इति। सामान्यमनुमानेनोपस्थितम् , व्याप्येन हि व्यापकोपस्थितिरनु-65 तथा च पर्युदासबलादेव प्रकृते वारणमिति नात्र न्यायोपयोग | मानेन भवति / “स्थानिवदादेशोऽनलविधी" [पा० सू० 1. इल्यायाति। यदि ह्ययं न्याय आचार्यस्येष्टः स्यादवश्यं स त्वत्र समा 1. 56.] इति सूत्रे महाभाष्ये चायं न्यायो वार्तिकसिद्धत्वेन 30 श्रितः स्यात् / सति चान्यस्मिन्नपाये किमर्थ नवीनो न्याय पठितो दृश्यते, तत्र हि वर्णविधौ स्थानिवद्भावप्रतिषेधाय 'अनलआश्रीयेतेति / सति प्रयोजनेऽन्यत्र न्यायस्योपयोगेऽपि प्रकृते- | विधौ' इति क्रियते, तस्य च वैयर्थ्यमनेन न्यायेनाशङ्कितम् , ऽनुपयोग एव / अन्यत्र च बहत्र नामत्वेनोपसर्गस्य ग्रहण तथाहि-"आरभ्यमाणेऽप्येतस्मिन् योगे-“अल्विधौ प्रतिषेधे-10 दृश्यत एवेति // 4 // ऽविशेषणेऽप्राप्तिस्तस्यादर्शनात्"वार्तिकम् ], अल्विधौ प्रतिषेधे| ऽसत्यपि विशेषणे समाश्रीयमाणे, असति तस्मिन् विशेषणे ऽप्राप्तिर्विधेः, प्रसीव्य प्रदीव्य / किं कारणात् ? तस्यादर्शनात् , 35 नातिदेश:* // 5 // बलादेरित्युच्यते, न चात्र बलादि पश्यामः / ननु चैवमर्थ सि०-अतिदेशनम्-अन्यधर्मस्यान्यन आरोपणम्-अति- एवायं यत्नः क्रियते-अन्यस्य कार्यमुच्यमानमन्यस्य यथा 76 देशः, तत्र सामान्यधर्मस्यातिदेशे सति तदन्तर्भूतस्यापि विशे-स्यादिति / सत्यम्-एवमर्थो यत्नः क्रियते, न तु प्राप्नोति, किं षस्यातिदेशो न भवतीति न्यायार्थः / “निर्विशेष न सामा- | कारणम् ? "सामान्यातिदेशे हि विशेषानतिदेशः" [वार्तिकम् / *सामा