________________ 212 न्यायार्थसिन्धु-तरङ्गकलितो न्यायसमुच्चयः / [तृतीयोल्लासे न्यायौ 2,3 ] [सौदादिकस्य ] साहचर्याच्छविकरण एव विन्दतिह्यते, इति / नैमित्तिकस्याप्यभावः* इति न्यायात् तस्कार्यं न भवति, तस्यैवेणूनिषेधः / स्वसूत्रे तु-अनुबन्धविशिष्टस्य पाठादनुबन्ध- यथा-कवण्धातोः कीर्त आदेशः "कृतः कीर्तिः" [ 4.4 स्यापि च विशेषणविधया धातुभेदकतया तद्विशिष्टस्यैव ग्रहश- 123.] इति सूत्रेण विधीयते, न च तस्य किमपि निमित्त- 40 मिति खभावप्राप्त एवायमर्थ इति नात्र ज्ञापकापेक्षा, न चापि मुपात्तम्, परन्तु तस्य धातोश्चौरादिकत्वेन चुरादीनां च प्रकृतार्थस्य न्यायरूपत्वमिति विज्ञेयमिति // 1 // ण्यन्तत्वेन णिचि परत एव दृश्यते, ततश्चासौ णिच् तस्य निमित्तत्वेनानुपात्तोऽपि निमित्तीभवतीति चुरादीनामनित्यण्ययस्य येनाभिसम्बन्धो दूरस्थस्यापि तत्वपक्षे णिजभावे 'कृतति' इत्येव रूपं भवति, न तु 'कीर्तति' तेन सः // 2 // इति न्यायफलम् / वस्तुतस्तु नायं न्यायोऽपि तु साहचर्य-45 सि०–शास्त्रे प्रायः पदविशेषसम्बन्धमनुसृत्य कार्य | बललभ्योऽर्थः, अधिक विवरणे स्पष्टम् // 3 // विधीयते, तत्र ताशपदस्य तदव्यवहिता स्थितिरपेक्ष्यते, *येन विना यन्न भवति तत् तस्यानिमित्त10 अन्यथा सम्बन्धस्य विच्छेदः स्यादिति शङ्कापनोदार्थमयमों स्यापि निमित्तम् // 3 // न्यायरूपेण व्यवहियते / यस्य येन पदेनार्थेन वाऽभिसम्बन्धःअभिमतः सम्बन्धः स तत्र सम्बन्धिनि दूरस्थे सति दूरस्थस्य त०-अयं हि न न्यायान्तरवदपूर्वमर्थ सूचयति, किन्तु तस्य सम्बन्धानुयोगिनो भवत्येव, न तु विघटत इति लौकिकव्यवहारेऽपि तथा प्रतीतिळपदेशश्च दृश्यत इति तेन सह 50 न्यायार्थः / यथा “समस्तृतीयया" [3. 3. 32.] इति : साहचर्यदर्शनात् तन्मूलक एव तत्र निमित्तत्वव्यवहार इति 15 सूत्रेण तृतीयान्तेन युक्तात् संपूर्वकाच्चरातोरात्मनेपदं विधी-! सभाव्यत / एतच्यायफल कृतताति रूपासाद्वारात वृत्ता प्रदाश यते, तव तृतीयान्ते पदे पदान्तरेण व्यवहितेऽपि भवत्येव तम्। अत्र कश्चिदाह-नन्वेवं सति “कृत ऋकारोपदेशोऽचीकृतक्रियायाः करणतया तृतीयान्तस्य क्रियया सम्बन्धस्य दूर- | दित्यत्र ऋकारश्रवणार्थः" इति “कृतः कीर्तिः" [4. 4. 123.] दोषणापनेतुमशक्यत्वात् / अतश्च व्यवधान शब्दयो - इति सूत्रस्था बृहदात्तपाठा विरुष्यात, यतस्तत्राचाकृताद व्यवधानप्रयुक्तं सम्बन्ध विहन्तुं शक्कयादिति भावः // 2 // | ऋकारश्रवणमात्रफलमुक्तं, भवद्रीत्या तु कृततीत्यत्रापि ऋकार श्रवणफलं भवतीति स्पष्ट एव विरोध इति, तन्न मनोरमम्-बृह20*यस्य येनाभिसम्बन्धो दूरस्थस्यापि तेन सः // 2 // | दुत्तिपाठस्य तात्पर्यानवगमात् , धातुगणे एव 'कीर्तण' इति त०-"संस्कृत्य संस्कृत्य पदान्युत्सृज्यन्ते, तेषां यथेष्टमभि-| पठ्यतां, तथा सति सूत्रारम्भमन्तरापि कीर्तयतीत्यादीनां सिद्धिसम्बन्धो भवति" इति भाष्योक्तिमनुरुध्य, स्वभावतोऽपि वा | रयत्नोपनतैवेति ऋकार घटितेन 'कृतम्' इति पाठेन किमित्या-60 जना यथेच्छ पदानि वाक्येषु स्थापयन्ति, तथापि यस्य पदार्थस्य | शङ्कायां समाधानात्मकोऽयं बृहद्वृत्तिपाठः, 'कृतण्' इति गण येन पदार्थेन सह सम्बन्धोऽभिप्रेयते तेन स सम्बध्यत एव, न | पाठे 'अचीकृतत्' इत्यपि रूपं सिद्धयति, 'कीर्तण्' इति गणपाठे 25 तु उच्चारणकृतव्यवधानेन सम्बन्धे कापि हानिरिति प्रकृत- कृते तु 'अचिकीर्तत्' इत्येकमेव रूपं स्यादिति समाधानग्रन्थाशयः; न्यायार्थः / अयमपि न किमप्यपूर्व प्रतिपादयति किन्तु स्वभाव- अयं भावः-'कीर्तण्' इति गणपाठे 'अचीकृतत्' इति रूपं न सिद्धमेवार्थमाहेति नात्र ज्ञापकापेक्षा / न च केवलमयं न्यायः सिध्येत् , 'कृतण' इति पाठे कृते तु "ऋवर्णस्य" [4.2.37.]65 शास्त्रीय एव, यस्य हि मनुष्यस्य येन सह कश्चिल्लौकिकः सम्बन्धो| इति सूत्रेण कीर्तादेशबाधक ऋकारस्य ऋकारो वा भवतीति भवति स न दूरस्थितौ निवर्त्तते, तथा च लोकसाधारणतया जायमाने 'अचीकृतत्' इति रूपे ऋकारश्रवणं भवति / ननु कथं 30 नायं न्यायत्वेनान्यैवैयाकरणैः संगृहीत इति // 2 // | कीर्तादेशबाध इति चेत् ? उच्यते-"ऋवर्णस्य"[४. 2.37.] इत्यत्रोपान्त्यस्य ऋकारस्य ऋकारस्य च संग्रहार्थ वर्णपदोपादा*येन विना यन्न भवति तत् तस्यानि नम् , अथात्रापि यदि कीर्तादेशः स्यात् तदाऽन्यस्य ऋकारस्यो-70 मित्तस्यापि निमित्तम् // 3 // पान्त्यस्याभावाद् "ऋतः" इत्येतावतैव निर्वाह वर्णग्रहणमनवसि०---येन-वस्तुतो निमित्तत्वाभाववता, विना-तदसत्व काशं सत् कीतादेशं बाधते / ननु 'कृतण्' इति हब एव धातुगणे इति यावत् , यन्न भवति-तदवश्यस्थितिकं, तस्य-स्वसत्तायां पठ्यता, तावतापि तत्सामर्थ्याद् 'अचीकृतत्' इति सिध्यति, 33भवतः कार्यस्य, अनिमित्तस्यापि-स्वमन्यद् वा निमित्त-सूत्रे च वर्णग्रहणमपि न कर्तव्यम् , एवं “कुतः कीर्तिः" [4, मपाश्रित्याभवतोऽपि, निमित्तमिति व्यवहियत इति शेषपुरणेन 4.123.] इति स्थाने "कतः कीर्तिः” इति विन्यासे मात्रा-75 न्यायार्थः। तथा च सति क्वचित् तद्विरहे सति *निमित्ताभावे ल्पत्वमिति लाघवमपि, सत्यम्-एवं सति 'कृतैत्' इत्यस्यापि