________________ [ तृतीयोल्लासे न्यायः 1] न्यायार्थसिन्धु-तरङ्गकलितो न्यायसमुच्चयः / [अथ न्यायसमुच्चये तृतीयोल्लासः] | वान्' इत्येव, अन्यथा *नानुबन्धकृतमसारूप्यम् इति 40 अथ वाचकवीहेमहंसगणिवरेण समुश्चिता ये न्यायेनानुबन्धभेदेऽपि धातो रूपे विशेषाभावात् सर्वेषां विदा वेदत्वनिमित्तकः क्तयोरिणनिषेधो दुष्परिहरः स्यात् / एवं केशवचनविशेषा न्यायाकारास्ते व्याख्यायन्ते लोम-विस्मयाद्यर्थस्य हृषेर्वेदत्वेन तस्यैवेनिषेध इति तुष्टयर्थस्य __यदुपाधेर्विभाषा तदुपाधेः 'हृषितः, हृषितवान्' इत्येव रूपमिति // 1 // प्रतिषेधः // 1 // [तृतीयोल्लासः] 45 सि०-अस्य वचनस्याध्यापकत्वेन प्रकरणात् 'इटः' इति अथ वाचकधीहेमहंसगणिवरेण समुच्चिता पदं सम्बध्यते / तथा च यदुपाधेः-यद्विशेषणविशिष्टस्य, ये वचनविशेषा न्यायाकारास्तेषां विभाषा-विकल्पेनेड् विहितः, तदुपाधेः-तदुपाधिविशिष्टस्यैव विवरणं क्रियते--- "वेटोऽपतः" [4. 4. 62.] इतीदप्रतिषेधो भवति / युक्तं 10 चैतत् , यदा इइनिषेधसूत्रे विकल्पितेट एव इनिषेधकार्ये यदुपाधेर्विभाषा तदुपाधेः प्रतिषेधः // 1 // त०-नार्य न्यायः किन्तु विशेषवचनमानं "वेोऽपतः" 50 धेन भाव्यम्, भन्यादृशस्योद्देश्यविशेषणतयाऽनुपस्थितत्वात्। [4. 4. 71.] इत्येतत्सूत्रमात्रविषयत्वात् , न्यायेन हि व्यापतथा च नायमर्थाऽपूर्वः किन्तु सूत्रार्थमर्यादालभ्य एव / केन भवितव्यम् , “वेटोऽपतः" [4. 4.71.] इत्यनेन सामा "आदितः" [4. 4.71.] "नवा भावारम्भे" [4. 4. | न्यतो विकल्पेटो धातोरिणनिषेधो विधीयते, तत्र धातोर्यत्र येनो15 72. ] इति पृथक् सूत्रद्वयकरणाच्यायमर्थोऽनुमन्यते, तथाहि- पाधिना विशिष्टस्य विकल्प उक्तो भवेत् तदुपाधिविशिष्टस्यैव तयोः सूत्रयोरेकत्र पाठेऽपि आदितां धातूनां भावारम्भार्थयोः | | निषेधः, न तु सामान्यस्य धातोरिति नियमयत्ययम् / उपाधिश्च 55 तयोर्विकल्पेनेड्विधाने पारिशेष्यात् कर्तृ-कर्मादिविहितक्तयोः | स्वरूपेऽनिविष्टो व्यावतको धर्मः, स चानुबन्धविकरणादिः, न "वेटोऽपतः" [4. 4. 62.] इतीनिषेधः सिध्यत्वेवेति तु निमित्तभूतः प्रत्ययादिर्वैयर्थ्यप्रसवात् / एतच “यस्य विभाषा" विशिष्यादितामिणनिषेधविधानं व्यर्थमेव, किन्तु प्रकृतवचना- [पा. सू. 5.2.15.] इति सूत्रे महाभाष्येऽपि दृश्यते / 20 नुसारं भावारम्भ एव वेदत्वात् तत्रैव विहितयोः क्तयोरिण्- | तथाहि-तत्र शङ्कितम्-“यस्य विभाषाऽविदेः" [वार्तिकम् ]. निषेधः प्रामोति, तत्र च विकल्पेन विहित इत्यन्यत्रार्थे / यस्य विभाषाऽविदेरिति वक्तव्यम् , इह मा भूत-'विदितः, विदित-60 विहितयोः क्योरिणनिषेधो विशिष्य सूत्रं विना कर्तुमशक्य वान्' इति, तत् तर्हि वक्तव्यम्, न वक्तव्यम् , *यदुपाधेर्विइति पृथक् सूत्रमिदमारब्धम् , तथा च प्रकृतवचनसत्ता | भाषा तदुपाधेः प्रतिषेधः* शविकरणस्य विभाषा लुग्विवकरण तत्रानुमतेति गम्यते / स्वीकृते चास्मिन् न्याये "आदितः" श्वायम्" इति / अयमाशयः-“यस्य विभाषा" [पा. सू. 7. 25[4.4.71.] "नवा भावारम्भे" "वेटोऽपतः" इति सूत्रयोः | 2. 15.] इति सूत्रेण यस्य धातोः क्वचिद् विभाषयेड् विहितपरस्परं विरोधोऽपि निवृत्तः / कथं विरोध आसीदिति चेत् / स्तस्यनिषेधः कियते "वेटोऽपतः" [4. 4. 71.] इतिवत् , 65 शृणु-"आदितो नवा भावारम्भे" इत्यनेनादितां धातूनां तत्र ज्ञानार्थस्य विदेरिट्प्रतिषेधो वक्तव्य इति शङ्कायो यदुपाधेभावारम्भार्थे क्योरिडू विकल्पेन विधीयते "वेटोऽपतः" | रित्यादि भाष्यकृता समुत्तरितम् , तत्र उपाधिरित्यस्य "अभिधे[४.४.६२.] इत्यनेन च भावारम्भार्थकयोरेव क्तयोः स! यादिभैदकः” इति कैयटेनार्थः कृतः, तथा च तदनुसारं धातो30 निषिध्यत इति / पृथग्योगकरणे तु कर्तृकर्मादिविहितयोः रोऽपि विशेषणभूततयोपाधिरेवेति यत्र येनार्थेन विशिष्टो धातुक्योरिनिषेधः "आदितः" [ 4. 4. 61. इत्यनेन सिद्धो ! विभाषितेड् भवति तत्र तदर्थस्यैव तयोरिणनिषेध इत्यायाति, 70 भावारम्भयोस्तूत्तरेण विकल्प इति व्यवस्थास्वीकारादादिद्धातु- | तेन च प्रकृते न कार्यनिर्वाहोऽर्थेन विन्दतेरनिर्देशादिति 'विशेविषये क्वचिदपि "बेटोऽपतः"[४. 4. 62.] इत्यस्या- | षणमात्रमत्रोपाधिशब्देन लक्षितः' इति नागेश आह / तथा च वकाशाभाव इति तदप्रवृत्त्यैव विरोधाभावः सिद्धो भवति / / भाष्योक्तं-'शविकरणस्य विभाषा लुग्विकरणश्वायम्' इत्युक्तमपि 35 तदेवमेतन्यायमूलकविरोधाभावार्थों विहितः पृथग्योगः | संगच्छते। पाणिनीयव्याकरणे इविकल्पविधायक सूत्रं "विभाषा प्रकृतन्यायानुमोदकः / फलं चास्य "गम-हन-विदूल-विश-दृशो | गमहनविदविशाम्" [पा. सू. 5. 2. 68.] इत्यस्ति / तत्र 78 वा" [4. 4.83.] इत्यनेन लकारतो विन्दतेरेव वेदत्वात् परतः पठितस्य विशधातोः साहचर्य परत्वाद् बलवदिति *सहतस्यैव "बेटोऽपतः"[४.४.७१.] इतीनिषेधो न तु | चरितासहचरितयोः सहचरितस्य* इति न्यायेन *साहचर्यात् ज्ञानार्थस्य 'विदक' इत्यस्येति तस्य क्तयोः 'विदितः, विदित- सशस्यैव* इति स्वसंमतन्यायस्थानीयेन विशतेः शविकरणस्य