________________ 210 न्यायार्थसिन्धु-तरङ्गकलितो न्यायसमुच्चयः। [द्वितीयोल्लासे न्यायः 65 ] RSERSEASER क्रियाया योग्यतयाऽध्याहारः / केचित् त्वेतच्यायानित्यत्वे- नास्तीत्यस्य च सत्ताविरोधात् प्रयोगाप्रसंगः, अङ्कुरो जायत इति 35 नान्यक्रियाध्याहारमाहः, परं यथा 'भवन्ती'शब्दस्योपलक्षण- च प्रयोगो न स्यात् , सतो जन्म विरोधात् , उपाचारसत्तायां परतयाऽन्यविभक्तिविशिष्टक्रियाया अपि प्रयोगस्तयाऽस्ति त्वेते दोषा नायतरन्ति, बुद्धिसत्तासमाविष्टस्य बहिःसत्त्वासत्त्व जननप्रतिपादनायास्ति नास्ति, जायते इति प्रयोगयोगात् / " शब्दस्याच्युपलक्षणपरत्वेनैव सिद्वौ न्याय[ औचित्य ] सिद्धस्था इति / अस्यायमाशयः-सर्वस्य पदार्थस्य बुद्धयारूढा सत्ता 5 स्यानित्यत्वाश्रयणानौचित्यमेवेति विभावनीयम् // 15 // पदार्थान्तरसंबन्धाय स्वीकर्तव्या, यत्र च पदार्थान्तरसम्बन्धो न 40 FerrareARSATYesperatTREYAN विवक्षितस्तत्र सैव सत्ता बहिरपि भासते इत्यास्थ्यमिति “यत्र इति न्यायसमुच्चयस्य द्वितीयोल्लासे, बाचकवतंसेन क्रियापदं न श्रूयते तत्रास्तिर्भवन्तीपरोऽप्रयुज्यमानोऽप्यस्तीति गम्यते" इति “अनभिहिते' [पा० सू०२. 3. 1.] इति श्रीहेमहंसगणिमणिना समुचितानां पञ्चषष्टि सूत्रभाष्यादप्यवगम्यते, तत्र च 'गम्यते' इत्युक्त्या तस्यार्थस्य मिताना न्यायानां, तपोगच्छाधिपति-सूरि स्वाभाविकत्वं प्रतीयत इति न तत्र ज्ञापकापेक्षा / विभक्त्यन्तर-45 चक्रचक्रवर्ति-सर्वतत्र-स्वतन्त्रश्रीमद्विजय- पराया अस्ति क्रियायाः क्रियान्तरस्य वा यत्राक्षेपस्तत्र न स्वाभानेमिसूरीश्वरपट्टालङ्कारेण 'व्याकरण विकत्वमपि तु प्रकरणादिबललभ्यमिति तेषामध्याहार एव, यथावाचस्पति-शास्त्रविशारद-कवि 'प्रविश, पिण्डिम्' इत्यादौ / तथा चात्र न ज्ञापकापेक्षेति विज्ञेयम् // 65 // रत्न'इति पदालतेन विजयलावण्यसूरिणा विरचिता BRETUPURUYERSRASRAJIBPSRBSEBRSPEN न्यायार्थसिन्धुनामा / इति न्यायसमुच्चयस्य सिन्धुकलिते द्वितीयोल्लासे, वाचक-60 वृत्तिः // वतंसेन श्रीहेमहंसगणिमणिना समुचितानां पञ्चषष्टिtersenggesenskrcasseus मितानां न्यायानां, तपोगच्छाधिपति-सूरिचक्र चक्रवर्ति-सर्वतत्रखतन्त्र-श्रीमद्विजयनेमिसूरी*यत्रान्यत् क्रियापदं न श्रूयते तत्रास्ति श्वरपट्टालङ्कारेण 'व्याकरणवाचस्पतिभवन्तीपरः प्रयुज्यते // 65 // शास्त्रविशारद-कविरत्न' इति पदालतेन त०-यत्र क्रिया न प्रयुज्यते तत्र वाक्यत्वं न स्यात्, विजयलावण्यसूरिणा विरचितं आख्यातस्यैव सविशेषणस्य वाक्यत्वोपवर्णनादिति क्रियाभावस्थले तरङ्गाभिधं विवरणम् / / 20ऽपि क्रियापदमाक्षेप्तव्यं भवति, तत्रान्यासां क्रियाणां प्रकरणादिवशेनाध्याहारो भवति / अस्तिक्रिया तु सर्वत्रानध्याहृताऽपि GEREGENEREAEGUNESLERESHENES वर्तत एव / एतच "तदस्यास्त्यस्मिन्निति मतुप्" [पा० सू० 5. 2. 94.] इति सूत्रस्थमहाभाष्यग्रन्थादप्यक्सीयते, तथाहि-| क्वचित् प्राच्यः पन्थाः क्वचिदपि च नव्यो बुधपथः, तत्रास्तिग्रहणस्य प्रयोजनवर्णनाक्सरे उक्तम्-"न सत्तां पदार्थों कचित् स्वातथ्याध्वा क्वचिदपि च तेषां समुदयः / 25 व्यभिचरतीति" ! तस्यायमाशयः कैयटेन प्रकटितः-“यावद् / श्रितोऽस्मिन् शिष्याणां मतिविकसनार्थ शुभधिया, बुद्धया पदार्थों न विषयीकृतस्तावत् पदस्य प्रयोगाभावः, तस्माद् बुधैर्बुद्धा तत्त्वं तदनुगतमप्यं श्रितजने // 1 // बुद्धिसत्तासमाविष्टोऽर्थों विधि-निषेध-जननादिभिः सम्बध्यते सूरीन्द्रं हेमचन्द्रं कलिसकलविदं संस्मरामोऽभिराम, . वृक्षोऽस्ति, वृक्षो नास्ति, वृक्षो जायत इति / अत्यन्तासतोऽपि धीमन्तं हेमहंसं गणिमणिममलं तं कथं विस्मरामः। बहिःशशविषाणादीनान् बुद्धया विषयीकृत्य शशविषाणादि-: न्यायानामर्थसाथ निजमतघटितं धारयन्तीं यदीयां, 30[ पद प्रयोगः। तस्माद् बुद्ध्यारुढोपचरिता [बुद्धयारूढेषु पदार्थेषु मञ्जूषां प्राप्य जाता वयमिह प्रभवः साधु सिन्धौ तर // 2 // 65 उपचरिता-आरोपिता] सत्ता शब्दप्रयोगाश्रयत्वादव्यभिचारेत्यर्थः / सैव तु बुद्धिसत्ता प्रयोक्त-प्रतिपत्तणां बहीरूपतयाऽवभासते। यदि वृक्षादीनां बाह्यसत्तासमाविष्टं वस्तु वाच्यं स्यात् तदा! 'वृक्षः' इत्यतः सत्तावगमादस्तीत्यस्य गतार्थत्वात् प्रयोगो न स्यात्, / ammam ReateERAEntreRENA ww