________________ [ द्वितीयोल्लासे न्यायौ 64-65 ] न्यायार्थसिन्धु-तरङ्गकलितो न्यायसमुच्चयः / 209 शक्यम् / व्याख्यानावलम्बनं च यद्यपि सर्वत्र कतुं शक्यते तथापि स्पष्टंप्रतिपत्तये कचित् सूत्र एव विशेषः प्रतिपादितश्चेत् / को दोषः / तथाहि-"सृजः श्राद्धे जिक्यात्मने तथा" भवन्तीपरः प्रयुज्यते* // 65 // [ 3. 4. 84.] इत्यत्र श्राद्धशब्देन श्रद्धोपपन्नः कर्ता ग्राह्यः, सि०-यत्र-वाक्यबुद्ध्या प्रयुक्ते तदङ्गभूते पदसमुदाये, 5 "श्राद्धमद्यभुक्तमिकेनौ" [7.1.169.] इत्यत्र श्राद्धमिति | अन्यत्-अस्तिभिन्नं, क्रियापद-साध्यत्वेनोपस्थापकं पर्द, न पितृदेवत्यं कर्म गृह्यते, तच्च व्याख्यानादेवेति तन प्रकृतन्याया- | श्रूयते-प्रयुज्यते, तत्र 'अस्तिः' इति क्रियापदस्यानुकरणं न, 40 श्रयणं दृश्यते, किन्तु "शरदः श्राद्ध कर्मणि" [6.3. 81.] : किन्तु धातुनिर्देशपरम्, ततश्च कालविशेषालाभादाह-भवन्तीइत्यत्र स्पष्टप्रतिपत्तये कर्मणीति पदं निविष्टमिति न दोषः | पर इति-वर्तमानाप्रत्ययपर इत्यर्थः / इदं चोपलक्षण यत्र न चैतेन न्यायानित्यत्वं ज्ञापनीयम्, व्याख्यानं विना सर्वत्र | यस्या विभक्तः प्रयोग औचित्येन प्रतिभासमानः स्यात् 10 विशेषार्थप्रतीतिरेवेति न्यायानामहात् / तथा च कर्मणीति तत्परत्वस्य / तथा च तत्र तत्रान्यविभक्तिपरस्याप्यस्तेः प्रयुज्यमानत्वं सिद्ध्यति / "सविशेषणमाख्यातं वाक्यम्" 45 पितृदेवत्यस्य कर्मणोऽनायासेन बोधाय कृतमिति // 64 // [.. 1. 26.] इति वाक्यसंज्ञाविधायकसूत्रेणाख्यातस्यैव व्याख्यातो विशेषार्थप्रतिपत्तिा* // 64 // वाक्यत्वेन संकेतितत्वादाख्यातराहित्ये सति वाक्यत्वं न प्राप्तमिति तत्प्राप्तये न्यायोऽयमाख्याताध्याहारानुज्ञापकः / त०-सर्वथा स्वबुद्धिमाश्रित्यैव न प्रवर्तितव्यमपि तु गुरु अत्र मूलमनुपपत्तिमूलकस्तर्क एव, तथाहि-*येन विना परम्पराप्राप्तव्याख्यानमाश्रयितव्यमिति खेच्छाप्रवृत्तिवारणाय / यदनुपपन्नं तेन तदाक्षिप्यते इति न्यायेनाख्यातेन विनाऽनु-50 15 शास्त्रवद्भिः क्वचित् क्वचिद् ग्रन्थग्रन्थिः प्रयत्नादेव स्थापितः, पपद्यमाने वाक्यत्वमाख्यातपदमाक्षेप्स्यतीति तवान्याख्यातायदाह श्रीहर्षः खण्डनखण्डखाद्यग्रन्थान्ते. र्थानां सर्वत्रान्वयासम्भवादस्तेश्च सत्तार्थस्य सर्वत्र कारके"ग्रन्थन्धिरिह क्वचित् कचिदपि न्यासि प्रयत्नान्मया, ऽवश्यापेक्षणीयस्वात् तस्यैवाक्षेप इति / तत्रास्तभवन्सीपरस्याप्राशंमन्यमना हठेन पठिती माऽस्मिन् खलः खेलतु। क्षेपो यथा-'जम्बूद्वीपस्तत्र सस वर्षाणि' इति, अन्न वाक्यद्वयं, श्रद्धाराद्धगुरुः श्लथीकृतदृढग्रन्थिः करोत्वादरा तत्र प्रथमेऽस्तीत्याक्षिप्यते, तन्न सप्त वर्षाणीत्यंशे सन्तीति 1 55 20 दद्वैतामृतसिन्धुसम्भवरसेप्यासञ्जनं सज्जनः // 1 // इति, "शिघुट्" [1. 1. 28.] "औदन्ताः स्वराः" [1. 1.4.] तथा च व्याख्यानात् तन्निश्चयः कर्तव्य इति नाद्भुतं वस्तु, | इत्यादौ 'भवति, भवन्ति इत्यादिवर्तमानान्तः स्यात्, स्युः' अपि त्वाचार्याणां शैल्येषा / तथा चायं न्यायोऽन्यैरपि वैया- इति सप्तम्यन्तो वाऽस्तिः प्रयुज्यते / वचित् पञ्चम्याशिषौ करणैर्ग्रन्थकृतां सन्दिग्धोचारणैरेवानुमीयते, न चानित्यत्वं तस्य ! यथा-"देवो मुदे वो वृषभः परे च / " इत्यत्र 'अस्तु' इति वीक्रियते, तदावश्यकताभावस्य वृत्तौ प्रतिपादितत्वात् / किञ्चा- | 'सन्तु इति च, 'भूयाद्' 'भूयासुः इति च वा / एवम्- 60 25 नित्यत्वज्ञापक यदुक्तं "सृजः श्राद्धे" [ 3. 4. 84.] "श्राद्धं | 'अवन्त्यां विक्रमनृपस्तस्य द्वापञ्चाशद् वीराः' इत्यत्र यथायोगं भुक्तम्" [ 7.1.69.1 इत्यनयोः श्राद्धशब्दस्यैकत्र श्रद्धावति ! स्तन्यद्यतनी-परोक्षाणां प्रयोगः / 'अतः परं श्वो दर्शनम्' परत्र पितृदेवत्ये कर्मणीति व्याख्यानात् “शरदः श्राद्ध कर्मणि" इत्यादौ श्वस्तन्याः, 'अद्य सायाहे विदुषां सम्मेलनम्' इत्यादी [ 6.3.81.] इत्यत्रापि व्याख्यानादेव सिद्ध कर्मणीति पदं, | च भविष्यन्त्याः प्रयोगः। क्रियातिपत्तिश्च क्रियातिपत्तेः प्रयोग तदपि न युक्तम्-यतः “सृजः श्राद्धे" [3. 4. 84.] इत्यत्र विना न प्रतीयत इति तस्याः साक्षादेव प्रयोग आवश्यकः,65 30 "कर्तर्यनद्भयः शव्” [3: 4. 71. ] इत्यतः कर्तरीत्यनुवर्त- यथा-सुवृष्टिश्चेदभविष्यत् तदा सुभिक्षमभविष्यदित्यादौ / मानमेव श्रद्धावन्तं बोधयति योग्यत्वात् , “श्राद्धं भुक्तम्” / एतन्यायसत्त्वादेव च "तदस्य पण्यम्" [6. 4. 54.] [4. 1. 169.] इत्यत्र च क्लीयत्वेन भुजिसाहचर्येण च ! इत्यादिसूत्रेषु 'अस्ति' इति प्रयोगस्थावश्यकत्वेऽपि न कृतः / पितृदेवत्यं कर्म विज्ञायते, न तु व्याख्यानमात्रापेक्षया, तथा ! केचिच्चैवं सूत्रनिर्देश एव प्रकृतन्यायज्ञापक इत्याहुः / अत्र चात्रापि खभावत एव तद्बोधाय कर्मणीत्युक्तमिति न तदेतच्या-! चास्तीत्युपलक्षणम्, तेनान्यापि क्रिया यथौचित्यमध्याहत 70 35 यानित्यत्वे ज्ञापकं भवितुमर्हतीति / / 64 // व्येति लभ्यते, यथा-'अहम्' इत्युक्ते 'प्रणिदध्महे इति 27 न्यायसमु.