________________ 208 न्यायार्थसिन्धु-तरङ्गकलितो न्यायसमुच्चयः / [द्वितीयोल्लासे न्यायौ 63,64 ] and.a.... 55 न्यायं फलं तु “चौ व्यञ्जनादेः सन् चायवः" [4. 3. 25.] / वचनेन निर्देशे समसंख्याभावेन यथासंख्याप्राप्तिरेवेति इति सूत्रे 'वो' इत्यनेन उकारेकारयोरुपस्थापकेन पदेनोप-तद्वारणाय बहुवचनाश्रयणस्य वैयर्थ्यांपत्तेः / तथा च कृत्यानां स्थापितयोस्तयोः सना, चानुकृष्टेन क्वाप्रत्ययेन च यथासंख्या- बहुत्वेऽपि जातिविवक्षयैकवचनप्रयोगस्यैवौचिये बहुवचनभावः / तथाहि-सूत्रार्थः 'तौ-उकारे इकारे वोपान्त्ये सति प्रयोगः प्रकृतन्यायस्य काचिकत्वज्ञापनार्थ एवेति "राष्ट्र5 व्यञ्जनादेर्धातोः परौ सेटौ क्वा-सनौ प्रत्येक किद्वद् वा : क्षत्रियात्" [6. 1. 114.] इति सूत्रेऽपत्यग्रहणं स्पष्टार्थ- 45 स्थाताम्, न तु बन्तात्' इति / तथा चान प्रकृतन्याय- मेव / न्यायस्य वाचिकत्वेऽपि सर्वत्राप्रवृत्तिरेव नेति चकासहकारेणोकारेकाराभ्यां यथासंख्याभावे 'द्युतित्वा, द्योतित्वाः | रेणापत्यार्थानुकर्षे कदाचिन्यायप्रवृत्त्या यथासंख्यं न स्यादिति लिखित्वा, लेखित्वा; दिद्युतिषते, दिद्योतिषते; लिलिखिति, ' संभावनयाऽपत्यग्रहणमिति पूर्वोक्त दिशधास्वर्थबललभ्यत्वलिलेखिषति' इत्येवमुभयोरपि विषये उभयविधयोः उकारो मेवास्स न्यायस्याङ्गीकर्तव्यमिति / / 63 // 10पान्त्यकारोपान्त्ययोः] सूत्र प्रवत्तेते। लघुन्यासरीत्या च "राष्ट्र *चानुकृष्टेन न यथासंख्यम् // 63 // क्षत्रियात् स्वरूपाद् राजा-ऽपत्ये दिर" [ 6. 1. 114.] 50 त०--अस्य न्यायस्य खमतानुसारिणी व्यबस्था वृत्तौ प्रदइति सूत्रेऽपत्यग्रहणेन 'समुच्चीयमानेन न यथासंख्यम्' इति र्शिता, पाणिनीयतन्त्रेऽपि बहुधा प्रपञ्चितं विस्तारार्थिना तद्विविज्ञायते, तथाहि-"शक्ता कृत्याश्च" [5. 4. 35.] इति लोक्यम् // 63 // सूत्रे "बहुवचन मिहोत्तरत्र च यथासंख्यनिवृत्त्यर्थम्" इति 15 वृत्तिग्रन्थव्याख्यावसरे-"ननु समुच्चीयमानेन सह यथासं. *व्याख्यातो विशेषार्थप्रतिख्यस्य "राष्ट्र-क्षत्रिया "[6. 1. 114.] इत्यत्रापत्यग्रहणेन निरस्तस्वाद् व्यर्थ बहुवचनम्, सत्यम्-ज्ञापकज्ञापिता विधयो पत्तिः // 64 // यनित्या इति न्यायज्ञापनार्थम्" इत्युक्तं तेन [लघुन्यास- सि०-व्याकरणप्रयोजन हि सचिशेषाणामर्थानां निश्चयः, कारेण], तथा च तन्मते न्यायस्वरूपं समुच्चीयमानेन न | तन्नासन्दिग्धानुष्ठानसिद्ध्यर्थेऽत्र शास्त्रे तन तत्राचार्यैः 20 यथासंख्यम्, इति / तस्य चानित्यत्वं "शक्ता कृत्याश्च" सन्दिग्धोच्चारणं कृतं, तत्र कस्तेषामाशय इति शिष्टपरम्परा.[५. 4.35.] इति सूत्रस्थबहुवचनेन विज्ञायते / न्याय- समधिगततदीयव्याख्यानमन्तरा प्रतिपतुं न शक्यते इति ज्ञापनं चापत्यग्रहणेनेत्थम्-“राष्ट्र-क्षत्रिया०"[६.१.१४.] | व्याख्यानादेव निश्चयः कार्यो नान्यथेति बोधनार्थोऽयं 60 इति सूत्रे राजनि चेत्युक्तेऽपि चकारेणापत्यार्थस्य संग्रहे सिद्धे / न्यायः / विशेषार्थस्य-अन्यतरान्यतमाद्यर्थस्य, प्रतिपत्तिः राष्ट्रवाचिभ्यो राजनि क्षत्रियवाचिभ्यश्चापत्येऽर्थे प्रत्ययविधा- निश्चयः, व्याख्यातः-शिष्टकृतव्याख्यानादित्यर्थः / अत्र च 25 नार्थं यथासंख्येनान्वयः स्यादिति 'अपत्ये' इति सूत्रे समुपात्त- ज्ञापकमाचार्यस्य सन्दिग्धोच्चारणमेव, तथाहि-"नेमा-अर्धमिति विज्ञायते / तथा च चेन समुच्चीयमानेन सह यथा- प्रथम-चरम तया-ज्या-ऽल्प-कतिपयस्य वा" [1.4.10.] संख्यमनिष्टमाचार्यस्येति विज्ञायत इति / तथा च "शक्ताहै इति सूत्रे नामभिः सह पठितयोस्तयाऽ-ययोः प्रत्यययोरुचार-63 कृत्याश्च" [5. 4. 35.] इत्यत्र चकारेण समुच्चीयमानया णम् , तत्र साहचर्येण तयाऽययोः नाम्नोर्ग्रहणमुत *प्रत्ययाऽ. सप्तम्या सह यथासंख्यं मा भूदित्येतदर्थ बहुवचनादरणं व्यर्थ. प्रत्यय न्यायेन प्रत्यययोस्तयोर्ग्रहणमिति सन्देहः, सच 30 मेव स्यादिति न्यायानित्यत्वज्ञापनायव तथावचनमाचार्याणा- व्याख्यानातिरिक्तनिमित्तेन नापनेतुं शक्यत इति तादृशमुच्चारण मिति विज्ञायते, अन्यथा एकवचनोचारणेऽपि प्रकृतन्याय-सर्वत्र सन्देहेषु व्याख्यानमात्रनिवर्त्यत्वं ज्ञापयति / एतच्यायबलात् तत्र काहीभ्यामर्थाभ्यां यथासंख्याभावः स्वभावसिद्ध , फलं तु करीषगन्धेरपत्यं वृद्ध स्त्रीत्यर्थे 'कारीषगन्ध्या' इत्यत्र 70 एवेति किमर्थ बहुवचनोच्चारणरूपो यलः क्रियेत / न च "मणयेकण-नञ्-स्नन्-टिताम्" [2. 4. 20.] इत्यनेन कृत्यानां बहुत्वाद् बहुवचनमिति वाच्यम्, कृत्यत्वजातिविव- डीन भवति, किन्त्वदन्तत्वादावेव भवति, अत्र हि "डम्सोऽ35 क्षया एकवचनप्रयोगस्यैवौचित्यमित्याचार्याशयात् / दृश्यते / पत्ये" [6. 1. 28.] इत्यणि "अनार्षे वृद्धे." [2. 4. चैकत्वेन प्रयोगः, यथा-"प्रैषा-ऽनुज्ञा-ऽवसरे कृत्य-पञ्चम्यौ" 78.] इत्यनेनाणः व्यादेशे "अणयेकण्-नजू-सन्-टिताम्" [5.4. 29.] इति सूत्रे पञ्चम्या सहेतरेतरयोगे द्विवचनेन [2.4.20.] इत्यनेनाणन्तलक्षणो डीः प्राप्तोऽपि न भवति,75 निर्देशः, अन्यथा तत्रापि बहुवचनमेव प्रयोक्तव्यं स्यात् / तत्र हि अणः स्वरूपेण ग्रहणमिति व्याख्यातम्, अन्न चाणः शक्तार्हाभ्यां यथासंख्यसम्बन्धसंभावनार्थं च कृत्यानामेकत्वेन / स्थाने प्यादेशकरणादणः स्वरूपेणाभावः स्पष्ट एव, विवक्षाया आवश्यकत्वमेव, अन्यथा तेषां बहुत्वेन सत्यप्येक- व्याख्यानाहते च तत्राणः स्वरूपेण ग्रहणमिति विज्ञातुम