________________ [द्वितीयोल्लासे न्यायौ 62,63 ] न्यायार्थसिन्धु-तरङ्गकलितो न्यायसमुच्चयः / 207 मवश्यमपेक्ष्यते, केवलं विजातीयापेक्षया सजातीयसमुच्चयस्य ; व्याख्यातः, तथाहि-तहन्थः-"धात्वाकर्षणे पूर्वेण सिद्धे फला- 40 प्राबल्यमिति लोकव्यवहारतोऽवसीयते, तद्व्यवहारसिद्धमर्थमेवायं / भावात् प्रकृतेरपि [परतः] स्थितः प्रत्ययमाकर्षति / स्वरून्याय आहेति नापूर्वः / / 61 // पाख्यानमिदं, यावताऽधिकारायातमेव चकारेणानुमीयते, अन्यथा चानुकृष्टं नोत्तरत्रेति स्यात्" इति / तथापि प्रकृत*चानुकृष्टं नानुवर्तते / / 62 // न्यायस्यान्यैरपि क्वाचिकत्वस्येष्टतया तेन वृसिकृद्वचनसङ्गति5 सि०-स्थितस्य अनु-पश्चात्, कर्षणम्-अनुकर्षः, पूर्व- सम्भवे तस्यान्यपरत्वाख्यानमयुक्तमेव / अन्येषामेतक्याया-45 सूत्रपठितस्य पदस्य वाक्यस्य वोत्तरसूत्रे सम्बन्धः / स च ' नित्यत्ववर्णनप्रकारश्च विवरणे स्पष्टीकृतः // 62 // क्वचिदधिकाररूपेण भवति, तत्र चानुकर्षणार्थस्य चकारस्य अचानकृष्टं नानुवर्तते* // 2 // नावश्यकता भवति, तत्र हि अपेक्षातोऽधिकारः* इति / तभ--चकारस्य द्वैविध्यमुक्त वृत्ती. तत्र द्वितीयचकारविषयेन्यायेनैव कार्य भवति / क्वचिच्चापेक्षाया अविवक्षितत्वाञ्चकार-यं न्याय इत्यपि तत्रोक्तम् / स चाय नियम उदाहृतसूत्रेषु 10 स्तदर्थ पठ्यते, स च द्विविधः-विधेयघटितसूत्राव्यवहित- / संगतः यथा-"ग-ड-द-बादेः०" [2.1.77.] इति सूत्रं 50 सूत्रस्थः, तदितरसूत्रस्थश्च, तत्र द्वितीयप्रकारकचकारविषयेऽयं : विधेयघटितमेव, न त तदव्यवहितपरम / तत्रस्थेन चकारेणानुन्यायः / चकारेणानुकृष्टम्-चकारबलात् पूर्वसूत्रादुत्तरसूत्रे 'कृष्ट 'पदान्ते' इति पदं "घागस्तथोश्च" / 2. 1. 78] इत्युसम्बध्यमान पदं वाक्यं वा, नानुवर्तते-न स्वाग्रिमसूत्रेषु त्तरसने न याति / तथा वाक्यविषयोदाहृतसूत्रेष्वपि "खच्चश्च" सम्बध्यत इति न्यायार्थः / अत्र च ज्ञापकम्-"स्वञ्जच" (2.3.45] इति विधेय''घटितसूत्राद् बहुव्यवहितमेव / न 15[2.3.45.] इति सूत्रे बृहद्वृत्ती-"चकारः 'परोक्षायां चापेक्षातोऽधिकार इति न्यायेन चशब्दप्रतिपाद्यस्यार्थस्य सिद्धवा- 55 त्वादेः' इत्यस्यानुकर्षणार्थः, ततश्चोत्तरबाननुवृत्तिः" इति शास्त्यनवृत्त्यर्थेन चकारेण प्रयोजनमिति वाच्यम् , चकारेण स्पृष्टकथनमेव / तत्र चानुकृष्टस्य पदस्योत्तरत्राननुवर्तनं यथा- प्रतिपत्तेः, अपेक्षायास्तु व्याख्यानाधीनत्वादिति / अत्र केचित्"ग-उ-द बादेः०" [2.1. 77.] इति सूत्रे 'स ध्वोच' अयं न्यायोऽनावश्यक इति “लुटि च क्लुपः" [पा० सू० 1. इति चेनानुकृष्टं 'पदान्ते' इति पदं "धागस्तथोश" [2. 1. 3.931 इति सूत्रस्थमहाभाष्यादप्यवसीयते, तत्र हि-"किमर्थ20७८. ] इति तदुत्तरसूत्रे नानुवर्तते, तथा च तथयोरेव तत् श्चकारः? स्य-सनोरित्येतदनुकृष्यते यदि तर्हि नान्तरेण चकार- 60 सूत्रं प्रवर्ततेऽत्रत्यचकारेणानुकृष्टयोः स्-ध्वोच, न तु पूर्वसूत्रे मनुवृत्तिर्भवति, “धुझ्यो लुडि" [पा० सू० 1. 3.91.] चकारेणानुकृष्टे पदान्ते / चानुकृष्टस्य वाक्यस्योत्तरत्राननु- इत्यत्रापि चकारः कर्तव्यो विभाषेत्यस्यानकर्षणार्थम् / अथेदानीवृत्तिर्यथा-"सदोऽप्रतेः परोक्षायां त्वादेः" [2. 3. 44.] मन्तरेणापि चकारमनुवृत्तिर्भवति, इहापि नार्थश्चकारेण / एवं इति सूत्रस्थं 'परोक्षायां त्वादेः' इति वाक्यं “स्वञ्जश्व" [2. सर्वे चकाराः प्रत्याख्यायन्ते" इति // 62 // 25 3. 45.] इति सूत्रे चकारेणानुकृष्टं तदुत्तरपठिते "परि- mmmmmmm नि-वेः सेवः" [2.3.46. 1 इति सूत्रे नानुवर्तते. तेन : *चानुकृष्टन न यथासंख्यमू* // 63 // च स्वोः परोक्षायां "परिषस्वजे' इत्यत्रादेरेव षत्वं भवति, न सि०--*यथासंख्यमनुदेशः समानाम् इति न्यायेन तूमयोरेव, सेवेस्तूभयोरेव भवति-'परिषिषेवे' इति / अनुक- समाना-समसंख्यानां मध्ये, यथागणनमुद्देशिभिः सहानु र्षणार्थस्य चकारस्य विषय एवायं न्याय इति यत्र समुच्चयार्थ-देशिनां सम्बन्धः सूच्यते / तत्रोद्देशिनोऽनुदेशिनश्च विधा 30 नकारो भवति तत्समुच्चितं पदं वाक्यं वोत्तरत्राप्यनुवर्तत एव भवन्ति केचित् साकल्येन सूत्रे निर्दिष्टाः केचिन सूत्रान्तर.. यदि लक्ष्यसिद्ध्यै तदपेक्षा स्यात् , यथा “मो नो म्वोच" [2. ' निर्दिष्टा अपि चकारा दिबलेन लभ्याः, तत्र ये चकारेणानु-70 1.67.] इत्यत्र ‘पदान्ते' इत्यस्य समुच्चयार्थश्चकारः, तेन कृष्टतया लभ्यास्तेषामपि पूर्वोक्तन्यायेन संख्याक्रमानुरोधेनैव समुचितं च पदान्त इति पदं "संस्-ध्वंसू कस्सु." [2.1. सम्बन्धे प्राप्ते तत्र नियमार्थमय न्यायः / चानुकृष्टेन सह 68.] इत्याद्युत्तरसूत्रेष्वनुवर्तत एव / अयं च न्यायोऽनित्यः, यथासंख्यं न भवति, चानुकृष्टोऽयों यथासंख्यान्वयानुपयोगीति 35 अत एव "मारण-तोषण." [4. 2. 30.] इत्यत्र वृत्तौ- | फलितार्थः / एतळ्यायमूलं च दिशेरुचारणार्थस्य प्रयोग एव, - "चो 'णिचि च' इत्यस्यानुकर्षणार्थः" इत्युक्ततया चकारेणा- | तथा चोद्देश्यनुदेशिनोरुभयोरुच्चारणं भवति यत्र तत्रैव यथा-75 नुवृत्तमपि 'णिचि च' इति परत्र "चहणः शाध्ये" [4. 2. संख्यमित्यर्थलाम इत्यनुकृष्टेन यथासंख्याप्राप्तिरिति / केचित् 3..] इति सूत्रे ततोऽप्यग्रेऽनुवर्तत एव / यद्यपि लघुन्यास- त्वनिष्टस्य यथासंख्यस्य वारणार्थ यत्नाकरणमेव प्रकृतन्यायकारादिभिः प्रकृतन्यायबिरोधसंभावनयाऽयं वृत्तिग्रन्थोऽन्यथा | ज्ञापकमित्याहुः, परम्त्वेवं ज्ञापनानौचित्यं पूर्वमुपपादितमेव /