________________ न्यायार्थसिन्धु-तरङ्गकलितो न्यायसमुच्चयः / [द्वितीयोल्लासे न्यायौ 60-62] सम्भ्रमादिना द्विश्वतुर्वा प्रयोगस्तत्र च नोपतिष्ठते, यथा- [6.3. 142.] इत्यत्र च 7 / एषु च प्रथमे प्रतिशब्दात भुञ्जानोऽधिकग्रहणाय प्रेरितो न नेति सम्भ्रमादनेकवारं ब्रूते | पश्चादुपात्तश्चकारस्तत्सजातीय पूर्वानुवृत्तम् 'उपात्'इत्युपसर्ग- 40 तत्र, यथा वाऽन्येनैवकारादिना सम्बद्धो नञ् नैव च ! वाचकपदमेव समुञ्चिनोति, नान्यानादीन् निमित्तान् / नैव चेत्यादौ, एतादृशस्थलेषु हि नमर्थनिषेधस्यैव दाढ्य | द्वितीये च एतच्छब्दात् परतः स्थितश्चकारस्तत्सजातीयपूर्वानुभवति // 6 // | वृत्तं तदः' इति प्रकृतिमेव समुचिनोति, नान्यत् / तृतीये me | च डाविति प्रत्ययात् परतः स्थितश्चकारो घुटीति प्रत्ययवाचक__*द्वौ नौ प्रकृतमर्थ गमयतः* // 60 // | मेव पदं समुच्चिनोति / चतुर्थे च "आ च हौ" [ 4. 2. 45 त०-लोके शब्दाभ्यासेऽर्थस्य भूयस्त्वं [दाढ्यं] प्रतीयते, | 101.] इत्यादेशादाकारात् परतः समुच्चारितश्चकारः "इर्दयथा-'अहो दर्शनीया अहो दशेनीया' इत्यादी, तथा नद्य- रिद्रः" [4, 2. 98. 1 इति सूत्रादनुवृत्तमिरिति स्वससत्त्वेऽपि नार्थस्यैवाधिक्यं स्यादिति तदपनयनाय न्यायोऽयमा. जातीयमादेशमेव समुचिनोति / पञ्चमे अकार आगमः स्वस10 श्रीयते / अयं च नञः पूर्वोद्दिष्टप्रतिषेधवाचक्रत्वस्वाभाव्यादेव जातीयं स्सागममेव समुचिनोति / षष्ठेऽतिक्रमरूपार्थस्य परतः लभ्यत इति न ज्ञापकसाध्य इत्यावेदितं वृत्तौ, वस्तुतस्तु नायं स्थितश्चकारः “सुः पूजायाम्" [3. 1. 44.] इति पूर्व-50 न्यायः किन्तु शब्दशक्तिस्वभावपरिचयवाक्यमात्रम्, अत एवं सूत्रस्थितं पूजायामिति पदबोध्यं पूजार्थमेव समुश्चिनोति / प्रकृतन्यायार्थानुकूलं व्यवहरद्भिरप्यन्यैर्न न्यायत्वेनायमादृत सप्तमे च तस्य व्याख्याने' इति वाक्यार्थपरत्वतात्पर्यणोच्चारितइति न्यायसंग्रहेऽस्य समावेशो नावश्यकः / पूर्वैः संगृहीतत्वा श्रकारः पूर्वाधिकृतं 'तत्र भवे' इति वाक्यार्थरूपमर्थमेव समु15 चास्माभिरपि स्थापित इत्यवधेयम् // 6 // चिनोति, यद्यप्यर्थ-वाक्यार्थयोरर्थत्वेन साजात्यं समानमेव *चकारो यस्मात् परस्तत्सजातीयमेव तथापि पदार्थत्ववाक्यार्थत्वकृतोऽवान्तरभेदः सुप्रसिद्ध इति 55 पृथगुदाहरणस्वमहत्येव / अन्ये चात्र न्याये ज्ञापकमपि समुसमुचिनोति* // 61 // दाहरन्ति, तथा च तत्र तत्र पूर्वोक्तेषु स्थलेषु विजातीयसमुसि०-समुच्चया-ऽन्वाचयेतरेतरयोग-समाहाराश्चत्वार- शयव्यावर्तनाय यत्नाकरणमेव तन्मते प्रकृतन्यायज्ञापकम् , वार्थाः। तत्रैकमर्थं प्रति यादीनां क्रिया-कारक द्रव्य-गुणानां / परंतु तादृशस्य ज्ञापकत्वस्य पूर्वमनाहतत्वास स्वीकरणमुचित20 तुल्यबलानामविरोधिनामनियतक्रमयोगपद्यानामात्मरूपभेदेन मिति नोल्लिखितम् / यश्चानुकर्षणार्थश्वकारस्तद्विषये नायं 60 चीयमानता समुच्चयः" इति "चार्थे द्वन्द्वः०"[३.१.११७.] | नियमः, स च विजातीयमप्यनुकर्षत्येव // 6 // इति सूत्रे बृहद्वत्तिः / “एकस्मिन् कारकेऽनेकक्रियाणाम् , एकस्यां क्रियायामनेककारकाणाम् , एकस्मिन् ध्येऽनेक *चकारो यस्मात् परस्तत्सजातीयमेव कारकाणाम् , एकस्मिन् कारकेऽनेकद्रव्याणाम् , एकस्मिन् समुश्चिनोति* // 61 // धर्मिण्यनेकधर्मिणां ढौकनं समुश्चयः" इति तदर्थमाह लघु- त०-समुच्चयस्य लक्षणं बृहद्वृत्त्यनुसारं वृत्तौ प्रतिपादितमेव. न्यासकारः / इत्येवंरूपस्य समुच्चयस्य द्योतकश्चकारो यदव्यव- तेन च लक्षणेन यद्यपि खजातीयेन सहैव समुच्चयः [समुच्चये 65 हितपरत्वेनोच्चारितस्तत्सजातीयमेव समुच्चिनोति / अवश्य | खसजातीयस्यैव संग्रहः ] इति नायाति, तथापि यत्र सजातीयस्वपरस्मिन् समुच्चेतव्ये विजातीयसमुच्चयोऽपि प्राप्तस्तद्वारणा- विजातीययोरुभयोः समुच्चयः प्राप्तस्तत्र सजातीयस्यैव समुच्चयः यायं न्यायः / एतच्यायमूलं तु साजात्यमेव, सजातीयानां समुचित इत्येतावदेव प्रकृतन्यायतात्पर्यम् / कैयटेन च-"यदा सजातीयैः सह समुच्चयस्य लोके दृष्टत्वात् / तत्रोपसर्गेणोप- परस्परनिरपेक्षाः पदार्थाः क्रियान्यां समुच्चीयन्ते तदा समुच्चयार्थः, सर्गस्य समुच्चयो यथा-"प्रतेश्च वधे"[४.४.९४.] इत्यत्र 1, स च चकारं विनापि प्रतीयते, यथाप्रकृत्या प्रकृतेः समुच्चयो यथा-"एतदश्च व्यञ्जनेऽनग्नन्- “अहरहर्न यमानो गामश्वं पुरुषं पशुम् / समासे' [1. 2.46.] इत्यत्र 2, प्रत्ययेन प्रत्ययस्य यथा- वैवम्बतो न तृप्यति सुराया इव दुर्मदी // " "अडौं च" [1. 4.39.] इत्यत्र 3, आदेशेनादेशस्य अत्र दुःखेन यो माद्यति स यथा सुरया न तृप्यति तथा यमो 35 समुच्चयो यथा-"आ च हो" [4. 2. 101.] इत्यत्र 4, / गवादीन् नयमानो न तृप्यतीत्यर्थः / तत्र नयनक्रियायां आगमेनागमस्य यथा-"अश्च लोल्ये" [.3.115.] 5, गवादीनां समुच्चयः प्रतीयते, स च च विनापि, तथा च चं15 अर्थेनार्थस्य यथा-"अतिरतिक्रमे च”[३. 1.45.] इत्यत्र 6, ! विनाऽपि तदर्थो गम्यते इति प्रसिद्धिः / समुच्चये च सत्यपि न वाक्यार्थेन वाक्यार्थस्य यथा-"तस्य व्याख्याने च ग्रन्थात्" तत्र सर्वेषां साजात्यमस्ति, तथा चकारप्रयोगेऽपि न साजात्य