________________ [द्वितीयोल्लासे न्यायौ 59,60 ] न्याथार्थसिन्धु-तरङ्गकलितो न्यायसमुच्चयः / 205 * 6 साधितत्वात् समानविषयोऽयं न्यायः स्मृतिपथमधिरूढः। द्रव्य-सम्बन्धनिमित्तप्रवृत्तिः शब्दोऽभिधीयत इति; अन्यतो 40 परस्य शब्दस्याथै प्रयुज्यमानः शब्दस्तत्र स्वार्थप्रतिपादना- नपुंसक इत्युच्यमानेऽपि नपुंसकोपादायिना शब्देन तदैव पुंस्त्वोसमर्थः सादृश्यमूलकसम्बन्धसाहाय्येन तत्सदृशार्थवाचक इति पादानाभावः+++++ इति चेत् ? न-परार्थे प्रयुज्यमानः वतमन्तरेण-पतिप्रत्ययं विनाऽपि, वदर्थ-सादृश्य, गमयति- | शब्दो यतिमन्तरेणापि वत्यर्थ गमयत्येव, यथा-अब्रह्मदत्ते ब्रह्म5 बोधयतीति न्यायार्थः / अयमपियायो लोकसिद्ध एव, तथाहि- दत्त इति / अत्र हि निर्माते झटिति ब्रह्मदत्ते पदार्थैकदेशभूता 'अग्निर्माणवकः' इत्यादौ माणवके प्रयुज्यमानोऽग्निशब्दः रूहसम्बन्धाः क्रिया-गुणास्तानुपलभ्यैव ब्रह्मदत्त इत्युच्यते, समु-45 स्वार्थेऽसम्भवन् माणवकेऽग्निसादृश्यं लक्षणया प्रतिपादयति, दायपदार्थवादिनो ह्यवयवेऽपि शब्दप्रवृत्तिरेवंभूतश्च निर्देश इति तथा च तादृशस्थले शब्दार्थस्य बाधालक्ष्यार्थप्रतीतिरेव / अत्र / नोपपद्यते, नहि नपुंसकस्य केचिल्लिङ्गधर्माः स्वतः प्रसिद्धाः च विषये "वान्यतः पुमांष्टादौ स्वरे"[.. 4.61.] इति सूत्रे सन्तीति, अस्ति तु लोके भाविनो धर्मान् भूतवदुपादाय व्यप10 पुमानिति निर्देश एव मानम्, तथाहि-तत्र कीबे प्रयुज्यमानः देशः-एष ब्रह्मदत्त इति, लभतामयं प्रा पुंशब्दः स्वार्थेऽसम्भवन् वदर्थ सादृश्यं बोधयतीति पुंवदित्यर्थों धर्मानिति भूतवदुपादाय सोऽयमित्यभिसम्बन्धेन तच्छब्दप्रति-50 गृह्यते, स चैतन्यायस्य स्वीकारसूचक एव / कृतश्च प्रकृत- लम्भः, एवमिहापि भाविनो नागमाभावादीन् पुंलिङ्गधर्मानुन्यायसमाश्रयोऽत्र सूत्रे बृहन्न्यासे इति विवरणे प्रतिपादयि- पादाय वतिमन्तरेणापि नपुंसके तच्छन्दप्रवृत्तिरिति” इति / एवं ज्यते। तथा च पुमानिति पदस्य पुंवदित्यर्थपरत्वात् तत्कार्य- चास्य न्यायस्य लोकन्यायसिद्धत्वमेवेति स्पष्टं प्रतिपद्यते / तथा 15 भाक्तवरूपस्य सादृश्यस्य ग्रहणाच 'मृदचे कुलाय' इत्यादौ | चात्रत्यवतिनिर्देशाभावस्तच्यायोदाहरणभूतस्तस्येहाश्रयणे प्रमाण मृदुशब्दस्य पुंवद्भवनामपुंसकत्वनिमित्तः "अनामस्वरे०" / भूत एवेति गम्यते // 59 // [1.4. 63.] इति नागमो नाभूत् / अयं च न्यायो यन्त्र वस्करणं न क्रियते गम्यते च वत्यर्थस्तत्र तस्य समर्थनरूप एव, मयत:* // 6 // न तु किञ्चिन्नतनं विधत्ते / तथा च यत्र स्पष्टप्रतिपत्तये बकरण सि०--शब्दसामर्थ्य विशेषनिर्णायकन्यायव्याख्याप्रसङ्गे20 तत्र न तस्य वैयर्थ्यमिति न तेनास्य न्यायस्यानित्यत्वं बोध्यम् / नायमपि न्यायस्तद्विषयतया स्मृतिपथमधिरूढः / 'न'शब्दतथा च "परतः स्त्रीपुंवत् स्येकार्थेऽनू" [3. 3. 49.] चात्र निषेधार्थपरः, तथा च द्वौ निषेधौ, प्रकृतमथ-पूर्वनजर्थइति सूत्रे न दोषः / यत् तु तत्र वद्हणेन क्वचिदस्योपरतिरिति / प्रतियोगिनमर्थ, गमयतः-बोधयत इत्यर्थः, अभावाभावस्य 60 प्राचीनरुक्तं तदपि प्रकृताभिप्रायकमेव / अयमाशयः-क्वचित् प्रतियोगिरूपत्वमिति सकलविचारकसमुदायसम्मतमर्थमयं प्रयोजनवशाद् रूढेा लक्षणया प्रयोगश्चेत् सर्वत्र लक्षणयैव न्याय आह, ततश्च नास्य ज्ञापकापेक्षा / गृहीतश्वायं न्यायः 25 प्रयोक्तव्यमिति नाग्रहः कतुं शक्यते, इति यदि क्वचिद्वतमन्त- . स्वशास्त्रेऽपीति "नेनसिद्धस्थे" 3.2. 29. इति सूत्रे नन्रेणापि वदर्थप्रतीतिस्तेन सर्वत्र तदप्रयोगस्य न नियमः कर्तुं ग्रहणेन प्रतीयते, तथाहि-"न नाम्येकस्वरात्"[३. 2.9.] शक्यते इति तादृशनियामकत्वे न्यायस्य तात्पर्याभावात् क्वचित् / इति सूत्रामजनुवर्तमानो विभक्तिलुपोऽभावं बोधयति, अत्र 65 कृतमपि बद्रहणमुचितमेव, न व्यर्थमिति न तच्यायोपरति- च ["नेसिद्ध." 3. 2. 29. इति सूत्रे यदि नजा ज्ञापनायालमिति // 59 // द्विरुक्तेन प्रकृतनार्थ एव दृढीक्रियेत तर्हि तस्य ग्रहणं व्यर्थमेव, नोकवारं कथितस्यार्थस्यादृढत्वमिति क्वापि निश्चितम् / तथा 30 *परार्थ प्रयुज्यमानः शब्दो क्तमन्तरेणापि च निषेधस्यायं निषेध इति प्रतीतो लुपो विधानमित्यायाति, __ वदर्थ गमयति // 59 // / तदेव चाचार्यस्थाभीष्टम् / अन्यत्र यद्यपि पुनरुच्यमानोऽौँ 70 त०-न्यायोऽयं सिद्धवत्कृत्य "वाऽन्यतः पुमांष्टादौ खरे" *द्विबंद्धं सुबद्धं भवति इति न्यायेन पूर्वपदार्थमेव द्रढयति, [1. 4. 62.] इति सूत्रे बृहन्यासे समुपात्तः / इत्थं च तथापि नञो निषेधबोधकत्वेन पूर्वस्य निषेधस्य निषेधे पूर्व तदुत्थानम्-“इह द्विधा लिङ्गव्यवस्था, केषांचित् स्वत एव निषेध्यस्योस्थानं भवति, ततश्च यद्यपि निषेधस्य स्वरूपेण 35 लिङ्गम् , यथा-दधि-मध्यादिजातिशब्दानाम्, केषांचिदन्यतो- कथनमेव युज्यते, तथापि भङ्गयन्तरेण प्रतिपादनात् तत्र विशेष्यात् , यथा-गुण-क्रिया-द्रव्य-सम्बन्धिनां पहादिशब्दानाम् , | दाळमायाति / अत्र द्वाविति समसंख्योपलक्षणमिति चतुः-75 ते हि विशेष्यलिङ्गमुपाददते न तेषां स्वतो व्यवस्थितं किञ्चिल्लिङ्ग- | षडादिनजामपि प्रकृतार्थ प्रतियोगिरूप दायबोधकत्वम्, मस्ति, तथाहि-पटुः पुमान् , पट्वी स्त्री, पटु कुलम्, इति विशेष्यत विषमसंख्यास्तु नर्थमेव दृढीकरिष्यन्ति / अयं च स्वभावतो एव लिङ्गं दृश्यते, न तु खत इत्यतः 'अन्यतः' इति गुण-क्रिया- यत्र निषेधद्यस्य प्रयोगस्तत्रैव प्रकृतार्थदायबोधकः, यत्रच