SearchBrowseAboutContactDonate
Page Preview
Page 269
Loading...
Download File
Download File
Page Text
________________ प-*-*-*-*-*-*-*-*-* * तरङ्गप्रशस्तिः / Manm maram Aamaanam [ उपजातिः] श्रीनाभिजातं शुभशान्तिनाथ, सुभव्यराजीनयनामृतं च / प्रकाशिपं श्रीशुभवर्द्धमान, नमामि नित्यं जिनराजराजम् // 1 // [शार्दूलविक्रीडितानि] लोकालोकविलोकिनो जिनपतेर्दूरीकृतोहस्ततेः, सोल्लासैरमराधिपः कृतनतेः सूर्यातिगाङ्गधुतेः / गीरीशस्य च नश्च शासनपतेः सिद्धार्थसत्सन्ततः, पढें धर्मधुरन्धरं विजयते वीरप्रभोः सन्मतेः // 2 // तत्र श्रीश्रुतकेवली गणिमणिश्चारित्रचूडामणिनिन्फ्रथाभिधमच्छगच्छमतनोत् स्वामी सुधर्माभिधः / कोटीशः किल सूरिमनकलनात् कोटीति नाम्नोज्वलं, गच्छं चाच्छमतिश्च सुस्थित इति श्रीसूरिपोऽनु व्यधात् // 3 // चन्द्रं चन्द्रकलाकलापधवलं भूयोयशोमालिनं, गच्छं चानु चकार चारुचरणः श्रीचन्द्रसूरीश्वरः / तत्रैवानु च सूरिराट् शमनिधिः सामन्तभद्राभिधो, च्यातेने वनवासिगच्छममलं लीनं गुणानां गणे // 4 // संतापापहरं समाश्रितनृणां शाखावलीलालित, दीक्षादानशुभास्पदं सुचरणाबद्धं विशालोन्नतम् / श्रेयांसं वगच्छमच्छमतुलं सत्पुण्यपण्यापणमाचार्याधिप आततान तदनु श्रीसर्वदेवाभिधः // 5 // भूपालेन च मेदपाटपतिना दृष्ट्वा तपो दुष्कर, सान्वथं च महातपा इति पदं यस्मै ददे सम्मदात् / पुण्यात्मा विदधे ततः स च जगच्चन्द्राभिधः सूरिराट्, षष्ठं प्रष्ठगुणालयं किल तपागच्छं सदच्छाशयम् // 6 // गच्छेऽस्मिंश्च परम्परागतमहोवेशद्यलीलालये, श्रद्धाचारचितां कुलालयमये राद्धान्तमार्गाध्वगे। श्रीहीरेण जिनेन्द्रशासनशिरोहीरेण धीरेण च, भूपालाऽकबरप्रबोधनकृता पुण्यात्मना सूरिणा // 7 // मोहेलापतिपाटने पटुतमे सद्धर्मसेनाकरे, श्रीसेनेन च सैनिकेन गुणिना श्रेयोऽर्थिना सूरिणा। श्रीदेवेन च सूरिणा विबुधतास्फातिं परां बिभ्रता, श्रीसिंहेन च पापनागहरिणा श्रीसूरिणोल्लासिते // 8 // पृथ्वीं पादप्रचारतो विदधतो ध्वस्तान्धकारां वरां, निर्मातुः शमसागरोदयरमा सद्वृत्तताशालिनः / सत्सौम्याकृतिमालिनः कुवलयाऽऽनन्दं ददानस्य च, साधोस्तारकपस्य बृद्धिविजयाभिख्यस्य वै सद्गुरोः // 9 // पादाम्भोजरजोमरन्दमधुपो विद्याविलासालयो, भूपालावलिमौलिलालितपदाम्भोजो जनानन्ददः / उचाचारप्रचारप्रोद्यतमना नानामुनीनां गुरुरुद्वोढाऽऽगमयोगमुञ्चविधिना प्रस्थानपञ्चत्परः // 10 // स्वं चास्वं समयं सदा सहृदयं विद्वांश्च दिव्याकृतिनित्यं धर्मकथाविधौ विलसता माधुर्यमाबिभ्रता। गम्भीरध्वनिना घनाघनस्वं हास्यास्पदं कुर्वता, तारेणाखिलभब्यकेकिनिकराऽऽनन्दं ददानः सना // 11 // तीर्थानामवने समुद्धृतिकृतौ लीनान्तरालः सदा, शीलं शैशवतोऽमलं च कलयन्नाचार्यचूलामणिः / सम्राट श्रीजिनशासनस्य वसतिः प्रौढप्रतापश्रियो, राराजीतितरां जगद्गुरुरयं श्रीनेमिसूरीश्वरः // 12 // वसन्ततिलकानि] ईडे सुदर्शनधरं पुरुषोत्तमं तं, मैत्रीयुतं समुदयश्रियमादधानम् / सन्नन्दनं सुमनसामनुरागचङ्ग, विज्ञानतामरसतामरसाकरं च // 13 // भव्यालिपकविकलं जडतातिगं च, नित्यं पुनानमखिलं किल साधुपद्मम् / सन्दर्शिताऽमृतपथं वरदेशनातो लावण्यमन्दिरमुदारमनोऽभिरामम् // 14 // 32 न्यायसमु.
SR No.008446
Book TitleNyayasamucchaya
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherVijaylavanyasurishwar Gyanmandir Botad
Publication Year
Total Pages206
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy