________________ 250 mmmmmmmmmmamannainm women MammM साधुस्वकस्तुररवस्तुतकीर्तिजालं, भक्त्या नरेन्द्रनतपादकज शिवाय / संसजयन्तमथ दक्षसुशीलमाशु, कल्याणकेलिमथकेवल केलिधाम // 15 // नित्यं जिनं परधिया किल लोकमानं, सचन्दनं जनमनोभवतापहारम् / सन्मङ्गलं चिबुधगीतगुणावली च, चक्रि सदाचरणकान्तहितं मतीशम् // 16 // साधुकञ्चनवल्कान्तं, सदातपोदयाञ्चितम् / विनोदजं सदामोदं, वितन्वानं महाशयम् // 17 // [अनुष्टुप् ] [ उपजातिः] चञ्चन्महानन्दविवर्धमान, दिव्यं विकाशं च धानमाशु / जितेन्द्रपाठं सुमनोहरं चा-मोदं ददानं मलयप्रकाशम् // 18 // [ पञ्चभिः कुलकम ! [वसन्ततिलकानि] पुण्ये पुरे निवसता चतुरोऽत्र मासान् , वर्षासु पुण्यचयमर्जयतोपदेशैः / लावण्यर तिरङ्गो न्यायार्थसिन्धुविवृतिं विदधत् प्रशस्ताम् // 19 // श्रीहेमहंसगणिनीतिरिह क्वचित् तु, प्रत्युच्यते नवपथप्रकटीक्रियार्थम् / नारमप्रकर्षगतये विमृशन्तु तत्त्वं, सन्तस्तथा प्रकटयन्तु मतं स्वकीयम् // 20 // अन्न प्रसङ्गवशतः किल पाणिनीयो, मार्गो विवृत्य कथितः क्वचिदस्ति सम्यक् / स स्यात् क्वचित् स्वमतपोषणकृत् क्वचिच, नूत्नार्थबोधनकृते पठतां शिशूनाम् // 21 // मध्ये मया रुगुपधातवशेन साक्षामालोकि मुद्रणपुरोभवरूपमस्य / तेनाऽत्र सम्भवति यत् स्खलितं समीक्ष्य, तत् सजनाः शुभधिया परिशोधयन्तु // 22 // [पुष्पिताना] गगन-विधु-ख-नेत्र-सम्मितेऽब्दे, नरपतिविक्रमराज्यतो गतेऽद्य / समवसितिमगादयं तरङ्गो, भवतु चिराय जनोपकारकारी // 23 //