________________ [परिशिष्टम्-१] कलिकालसर्वज्ञ-श्रीहेमचन्द्रसूरीश्वरैः स्वोपज्ञसिद्धहेमशब्दानुशासन ____ बृहवृत्तिप्रान्ते समुचिताः सप्तपञ्चाशत् न्यायाः[१] *वं रूपं शब्दस्याशब्दसंज्ञा* [29] *निमित्ताभावे नैमित्तिकस्याप्यभावः* [ 2 ] *सुसर्वार्द्धदिक्शब्देभ्यो जनपदस्य* [30] *सन्नियोगशिष्टानामेकापायेऽन्यतरस्याप्यपायः [3] *ऋतोवृद्धिमद्विधाववयवेभ्यः* [39] *नावाचीयमाननिवृत्ती प्रधानस्य* [ 4] *वरस्य हस्वदीर्घप्लुताः* [32] *निरनुबन्धग्रहणे न सानुबन्धकस्य* [5] *आद्यन्तवदेकस्मिन्* / [33] *एकानुबन्धग्रहणे न द्वयनुबन्धकस्य [6] *प्रकृतिवदनुकरणम् * [34] नानुबन्धकृतान्यसारूप्यानेकवरत्वानेकवर्णत्वानिः [7] *एकदेशविकृतमनन्यवत् * [35] *समासान्तागमसंज्ञाज्ञापकगणननिर्दिष्टान्यनित्यानि* [8] *भूतपूर्वकस्तद्वदुपचारः [36] *पूर्वेऽपवादा अनन्तरान् विधीन् बाधन्ते नोत्तरान्* [ 9] *भाविनि भूतवदुपचारः | [37] *मध्येऽपवादाः पूर्वान् विधीन् बाधन्ते नोत्तरान* [10] *यथासङ्ख्यमनुदेशः समानाम् * [38] *य विधिं प्रत्युपदेशोऽनर्थकः स विधिर्वाध्यते* [11] विवक्षातः कारकाणि* [39] यस्य तु विधेनिमित्तमस्ति नासौ विधिर्वाध्यते* [12] *अपेक्षातोऽधिकारः* [40] *येन नाप्राप्त यो विधिरारभ्यते स तस्यैव बाधकः* [13] *अर्थवशाद्विभक्तिपरिणामः* |41] *बलवन्नित्यमनित्यात् * [14] *अर्थवद्ग्रहणे नानर्थकस्य* [42] *अन्तरङ्गं बहिरङ्गातू* [15] *लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्यैव ग्रहणम्* [43 ] *निरवकाशं सावकाशात्* [16] *नामग्रहणे लिङ्गविशिष्टस्यापि* [44] *वार्णात् प्राकृतम्* [17] प्रकृतिग्रहणे यङलुषन्तस्यापि* [45] *म्बृद् वृदाश्रयं च* [18] *तिवा शवाऽनुबन्धेन निर्दिष्टं यद् गणेन च / [46] *उपपदविभक्तः कारकविभक्तिः एकस्वरनिमित्तं च, पञ्चैतानि न यङलुपि* // [47] *लुबन्तरङ्गेभ्यः * [19] *सन्निपातलक्षणोविधिरनिमित्तं तद्विघातस्य* [48 ] *सर्वेभ्यो लोपः* [20] *असिद्धं बहिरङ्गमन्तरङ्गे* [ 49 ] *लोपात् खरादेशः* [21] *न खरानन्तर्ये* 5.] *आदेशादागमः* [22] *गौणमुख्ययोर्मुख्य कार्यसंप्रत्ययः* [51] *आगमात् सर्वादेशः* [23] *कृत्रिमाकृत्रिमयोः कृत्रिमे [52] *परान्नित्यम् [24] *क्वचिदुभयगतिः* [53] *नित्यादन्तरङ्गम् * [25] सिद्धे सत्यारम्भो नियमार्थः* [54 ] *अन्तरङ्गाच्चानवकाशम्* [26] धातोः स्वरूपग्रहणे तत्प्रत्यये कार्यविज्ञानमू* [55 ] *उत्सर्गादपवादः* [27] *नजुक्तं तत्सदृशे* [56 ] *अपवादात् क्वचिदुत्सर्गोऽपि* [28] *उक्तार्थानामप्रयोगः* [57 ] *नानिष्टार्था शास्त्रप्रवृत्तिः* سالا لا لا لا لا لانا اسيا لا لا لا