________________ لا لا لا لا لا لا لا لا لا لا لا لا لا لا لا वाचकश्रीहेमहंसगणिवरेण समुचिता ज्ञापकसिद्धाः पञ्चषष्टिायाः-- [1] प्रकृतिग्रहणे खार्थिकप्रत्ययान्तानामपि ग्रहणम् [34] *एकशब्दस्यासङ्ग्यात्वं क्वचित् : [2] *प्रत्ययाप्रत्यययोः प्रत्ययस्यैव * [35] *णा यत् कृतं कार्य तत् सर्व स्थानिवद् भवति [3] *अदाधनदायोरनदादेरेव* [36] *द्विबंद्धं सुबद्धं भवति* [4] *प्राकरणिकानाकरणिकयोः प्राकरणिकस्यैव* [3] आत्मनेपदमनित्यम् [5] *निरनुबन्धग्रहणे समान्येन* ! [38] विपि व्यञ्जनकार्यमनित्यम् [6] *साहवर्यात् सदृशस्यैव* 39] स्थानिवद्भावपुंवभावैकशेषद्वन्द्वैकत्वदीर्धत्वा[ ] *वर्णग्रहणे जातिग्रहणम् * न्यनित्यानि 8] वर्णैकदेशोऽपि वर्णग्रहणेन गृह्यते / [40] *अनित्यो णिचुरादीनाम् [ 9] *तन्मध्यपतितस्तद्ग्रहणेन गृह्यते* [41] *णिलोपोऽप्यनित्यः [10] *आगमा यद्गुणीभूतास्तद्ग्रहणेन गृह्यन्ते [42] *णिच्सन्नियोगे एव चुरादीनामदन्तता* [11] *वाङ्गमव्यवधायि* [43] *धातवोऽनेकार्थाः* [12] *उपसर्गो न व्यवधायी* . [44 ] *गत्या ज्ञानार्थाः 13] श्येन नाव्यवधानं तेन व्यवहितेऽपि स्यात् [45] *नाम्नां व्युत्पत्तिरव्यवस्थिता* [14] ऋकारापादिष्टं कार्य लकारस्थापि 46] *उणादयो अव्युत्पन्नानि नामानि [15] *सकारापदिष्टं कार्य तदादेशस्य शकारस्यापि* [47 ] *शुद्धधातूनामकृत्रिम रूपम् [16] *हस्वदीर्घापदिष्टं कार्य न तस्य* [48 क्विबन्ता धातुत्वं नोज्झन्ति शब्दत्वं च प्रतिपद्यन्ते 1.] *संज्ञोत्तरपदाधिकारे प्रत्ययग्रहणे प्रत्ययमात्रस्यैव ग्रहण [49 ? *उभयस्थाननिष्पन्नोऽन्यतरव्यपदेशभा* न तदन्तस्य [50] *अवयवे कृतं लिङ्ग समुदायमपि विशिनष्टि चेत्तं समु[१८] *ग्रहणवता नाम्रा न तदन्तविधिः दयं सोऽवयवो न व्यभिचरति* [19] *अनिन स्मिन्ग्रहणान्यर्थवताऽनर्थकेन च तदन्तविधि [51] येन धातूना युक्ताः प्रादयस्तं प्रत्येवोपसर्गसंज्ञा प्रयोजयन्ति [52 ] *यत्रोपसर्गत्वं न सम्भवति तत्रोपसर्गशब्देन प्रादयो [20] *ग्रामादाग्रहणेष्वविशेषः [21] *श्रुतानुमितयोः श्रौतो विधिबलीयान् ? लक्ष्यन्ते न तु सम्भवत्युपसर्गत्वे: [22] *अन्तरङ्कानपि विधीन् यबादेशो बाधते* [53] *शीलादिप्रत्ययेषु नासरूपोत्सर्गविधिः [23] *सकृद्गते स्पर्दै यदाधितं तदाधितमेव [54] *त्यादिष्वन्योऽन्यं नासरूपोत्सर्गविधिः[२४] *द्वित्वे सति पूर्वस्य विकारेषु बाधको न बाधकः 5 5] *स्त्रीखलना अलो बाधकाः स्त्रियाः खलनौर [25] *कृतेऽन्यस्मिन् धातुप्रत्ययकार्ये पश्चाद् वृद्धिस्तद्वाध्यो- [56] यावत् सम्भवस्तावद्विधिः [57] *सम्भवे व्यभिचारे च विशेषणमर्थवत् [26] पूर्व पूर्वोत्तरपदयोः कार्य कार्य पश्चात् सन्धिकार्यम् [58 ] सर्व वाक्यं सावधारणम् [२७]संज्ञा न संज्ञान्तरबाधिका* [59 ] परार्थे प्रयुज्यमानः शब्दोवतमन्तरेणापि वदर्थ [28] *सापेक्षमसमर्थम्: गमयतिर [29] *प्रधानस्य तु सापेक्षत्वेऽपि समासः* [60 ] *द्वौ नौ प्रकृतमर्थ गमयतः* [30] तद्धितीयो भावप्रत्ययः सापेक्षादपि* [61] *चकारो यस्मात् परस्तत् सजातीयमेव समुच्चिनोति* [31] गतिकारकास्युक्तानां विभक्तयन्तानामेव कृदन्तैर्विभ- |62 चानुकृष्ट नानुवर्तते क्तयुत्पत्तेः प्रागेव समासः* [63] *चानुकृष्टेन न यथासङ्घयम् [32] *समासतद्धितानां वृत्तिर्विकल्पेन वृत्तिविषये च नित्यै- ||64] *व्याख्यातो विशेषार्थप्रतिपत्तिः वापवादवृत्तिः [65] यत्रान्यत् क्रियापदं न श्रूयते तत्रास्तिर्भवन्तीपर [33] *आदशभ्यः सङ्ख्या सवये ये वर्त्तते न सङ्ख्याने* प्रयुज्यते ऽद च*