________________ - -- वाचकश्रीहेमहंसगणिवरेण सूचिताः प्रायो ज्ञापकरहिता अष्टादश न्यायाः[१] यदुपाधेर्विभाषा तदुपाधेः प्रतिषेधः / [12] *पर्जन्यवलक्षणप्रवृत्तिः 2] यस्य येनाभिसम्बन्धो दूरस्थस्यापि तेन सः* [१३न केवला प्रकृत्तिः प्रयोक्तव्या* येन विना यन्न भवति तत्तस्यानिमित्तस्यापि निमित्तम् ||141 किबथं प्रकृतिरेवाह* [4] नामग्रहणे प्रायेणोपसर्गस्य न ग्रहणम् [१५द्वन्द्वात् परः प्रत्येकमभिसम्बध्यते* [5] *सामान्यातिदेशे विशेषस्य नातिदेशः [16] विचित्राः शब्दशक्तयः* [ 6 ] *सर्वत्रापि विशेषेण सामान्य बाध्यते न तु सामान्येन विशेषः [17] किं हि वचनान्न भवति* [ ] *ङित्त्वेन कित्त्वं बाध्यते | [18] *न्यायाः स्थविरयष्टिप्रायाः* [8] परादन्तरङ्ग बलीयः* एतेऽष्टादश न्यायाः पूर्वैः सर्वैः सह चत्वारिंशं शतं स्तोक[९] *प्रत्ययलोपेऽपि प्रत्ययलक्षणं कार्य विज्ञायते* स्तोकवक्तव्याः // [10] विधिनियमयोर्विधिरेव ज्यायान् एकस्त्वयं बह वक्तव्यः-शिष्टनामनिष्पत्तिप्रयोगधातूनां [11] *अनन्तरस्यैव विधिनिषेधो वा सौत्रत्वालक्ष्यानुरोधाद्वा सिद्धिः //