________________ [परिशिष्टम्-२] न्यायसमुच्चयस्थन्यायानामकाराद्यनुक्रमेण सूचिपत्रम् | न्यायः न्यायः पृष्ठम्. 148 ( 1) अदाधनदाद्योरनदादेरेव० / 98 (33) कृतेऽन्यस्मिन् धातुप्रत्ययकार्ये पश्चाद् (2) अनन्तस्यैव विधिनिषेधो वा। 219 1 वृद्धिस्तद्वाभ्योऽट् च / (3) अनित्यो णिच् चुरादीनाम् / 184(34 ) क्वचिदुभयगतिः / ( 4 ) अनिनस्मन्ग्रहणान्यर्थवताऽनर्थकेन च तदन्त / 135 (35) क्विपि व्यञ्जनकार्यमनित्यम् / ( 5) अन्तरङ्गं बहिरङ्गात् / 79 (36) क्विबन्ता धातुत्वं नोज्झन्ति शब्दत्वं (6) अन्तरङ्गाचानश्काशम् / | च प्रतिपद्यन्ते। (7) अन्तरजानपि विधीन् यबादेशो बाधते / (37) क्वियर्थ प्रकृतिरेवाह / 222 (8) अपवादात् कचिदुत्सर्गोऽपि / (9) अपेक्षातोऽधिकारः। 1(38) गतिकारकडस्युक्तानां विभक्त्यन्तानामेव (10) अर्थवग्रहणे नाऽनर्थकस्य / कृदन्तैर्विभत्त्युत्पत्तेः प्रागेव समासः। 168 (11) अर्धवशाद् विभक्तिपरिणामः / 25 (39) गत्यर्था ज्ञानार्थाः / 187 (12) अवयवे कृतं लिङ्ग समुदायमपि विशिनष्टि चेतं०११९४ (40) गामादाग्रहणेष्वविशेषः। 137 (13) असिद्धं बहिरङ्गमन्तरङ्गे / 37 / (41) गौणमुख्ययोर्मुख्य कार्यसंप्रत्ययः / आ 1(42) ग्रहणवता नाम्ना न तदन्त विधिः। (14) आगमात् सर्वाऽऽदेशः। 89 (15) आगमा यद्गुणीभूतास्तद्हणेन गृह्यन्ते / 111 (43) ठित्वेन कित्त्वं बाध्यते। 215 (16) आत्मने पदमनित्यम् / 179 (17) आ दशभ्यः सङ्ख्या सद्ध्येये वर्ततेन सड्याने। 173 (44) चकारो यस्मात् परस्तत्सजातीयमेव समुच्चिनोति / 206 (18) आदेशादागमः। 89 (45) चानुकृष्टं नानुवर्तते / 207 (19) आद्यन्तवदेकस्मिन् / (46) चानुकृष्ठेन न यथासंख्यम् / 207 Mmm Mण . (20) उक्तार्थानामप्रयोगः / (21) उणादयोऽव्युत्पन्नानि नामानि। (. 22) उत्सर्गादपवादः। (23) उपपदविभक्तः कारकविभक्तिः / (24) उपसर्गो न व्यवधायी। (25) उभयस्थान निष्पन्नोऽन्यतरव्यपदेशभाक् / 55 (47) णिच्सन्नियोगे एवं चुरादीनामदन्तताः / / 189 (48) णिलोपोऽप्यनित्यः। 185 92 (49) णौ यत् कृतं कार्य तत् सर्व स्थानिवद् भवति / 176 110 120 (50) तद्धितीयो भाक्प्रत्ययः सापेक्षादपि / (51) तन्मध्यपतितस्तद्रहणेन गृह्यते। (52) तिवा शवाऽनुबन्धेन / ( 53) त्यादिष्वन्योऽयं नाऽसरूपोत्सर्गविधिः / (26) ऋकारापदिष्ट कार्य लकारस्यापि / (27) ऋतोद्धिमद्विधावयवेभ्यः / (28) एकदेशविकृतमनन्यवत् / (29) एकशब्दस्याऽसङ्ख्यात्वं क्वचित् / (30) एकानुबन्धग्रहणे न अनुबन्धकस्य / (54) द्वन्द्वात् परः प्रत्येकमभिसम्बध्यते। (55) द्वित्वे सति पूर्वस्य विकारेषु बाधको न बाधकः / 148 173 (56) द्विद्धं सुबद्धं भवति / 178 63 (57) द्वौ नौ प्रकृतमर्थ गमयतः / 205 (31) किं हि वचनान्न भवति / (32) कृत्रिमाऽकृत्रिमयोः कृत्रिमे / 224 (58) धातवोऽनेकार्थाः। 49 (59) धातोः खरूपपणे तत्प्रत्यये कार्यविज्ञानम्। 186 52