________________ न्यायः न्यायः 0 0 (६०)न केवला प्रकृतिः प्रयोक्तव्याः / 221 (22) यत्राऽन्यत् क्रियापदं न श्रूयते तत्राऽस्ति(६१) नबुक्तं तत्सदृशे / 54 भवन्तीपरः प्रयुज्यते। 209 (62) न स्वराऽऽनन्तये / 41 (93) यत्रोपसर्गत्वं न संभवति तत्रोपसर्गशब्देन प्रादयो (63) नाऽनिष्टार्थी शास्त्रप्रवृत्तिः / लक्ष्यन्ते न तु संभवत्युपसर्गत्वे / 197 (64) नाऽनुबन्धकृतान्यसारूप्यानेकम्वरत्वाऽनेकवर्णत्वानि। 64 (94) यथासङ्घयमनुदेशः समानाम्। 17 (65) नान्याचीयमाननिवृत्तौ प्रधानस्य / 61 (95) यदुपाधेर्विभाषा तदुपाधेः प्रतिषेधः। 211 (66) नामग्रहणे प्रायेणोपसर्गस्य न ग्रहणम् / 213 (96) यस्य तु विधेनिमित्तमस्ति नाऽसौ विधि ध्यते। 73 (67) नामग्रहणे लिङ्गविशिष्टस्याऽपि ग्रहणम् / (57) यस्य येनाऽभिसम्बन्धो दूरस्थस्याऽपि तेन सः / 212 (68) नानां व्युत्पत्तिरव्यवस्थिता / 188 (18) यावत् संभवस्तावद्विधिः / (69) नित्यादन्तरजम् / 91 : (99) येन धातुना युक्ताः प्रादयस्तं प्रत्येवोपसर्गसंज्ञाः। 195 (70) निमित्ताऽभावे नमित्तिकस्याऽप्यभावः / 58: (100) येन नाप्राप्ते यो विधिरारभ्यते स तस्यैव बाधकः। 73 (1) निरनुबन्धग्रहणे न साऽनुबन्धकस्य / 62 ! (101) येन विना यन्न भवति तत् (72) निरनुबन्धग्रहणे सामान्येन / 2 तस्यानिमित्तस्याऽपि निमित्तम् / 221 (73) निरवकाशं साऽवकाशात् / 81 (102) येन नाव्यवधानं तेन व्यवहितेऽपि स्यात् / 122 (74) न्यायाः स्थविरयष्टिप्रायाः। 225 (103) यं विधि प्रति उपदेशोऽनर्थकः स विधिर्वाध्यते। 72 / (104) वृद् स्वृदाश्रयं च / (75) परादन्तरङ्ग बलीयः। (76) परान्नित्यम् / (105) लक्षण-प्रतिपदोक्तयोः प्रतिपदोक्तस्यैव ग्रहणम्। 29 (77) परार्थे प्रयुज्यमानः शब्दो वतमन्तरेणाऽपि ! (106) लुबन्तरङ्गेभ्यः / वदर्थ गमयति / 2. (107) लोपात् खरादेशः / (78) पर्जन्यक्क्षणप्रवृत्तिः / 08) वर्णग्रहणे जातिग्रहणम् / (79) पूर्वं पूर्वोत्तरपदयोः कार्य कार्य पश्चात् सन्धिकार्यम्। 152 / 152 (109) वर्णैकदेशोऽपि वर्णग्रहणेन गृह्यते / 108 (80) पूर्वेऽपवादा अनन्तरान् विधीन् बाधन्ते नोत्तरान् / 71 / स " ! (190) वर्णात् प्राकृतम् / (81) प्रकृतिग्रहणे यङलुबन्तस्याऽपि [ग्रहणम्] 32 (111) विचित्राः शब्दशक्तयः। 223 ( 82 ) प्रकृतिग्रणे स्वार्थिकप्रत्ययान्तानामपि ग्रहणम्। 95 : (112) विधिनियमयोर्विधिरेव ज्यायान् / (83) प्रकृतिवदनुकरणम् / 12 : (113) विवक्षातः कारकाणि / (84) प्रत्ययलोपेऽपि प्रत्ययलक्षणं कार्य विज्ञायते। 217 (114) व्याख्यातो विशेषाऽर्थप्रतिपत्तिः / (85) प्रत्ययाप्रत्यययोः प्रत्ययस्यैव / श (86) प्रधानस्य तु सापेक्षत्वेऽपि समासः। 162 (115) शिष्टानामनिष्पत्तिप्रयोगधातूनां (87) प्राकरणिकाऽप्राकरणिकयोः प्राकरणिकस्यैव / सौत्रत्वाक्ष्यानुरोधाद्वा सिद्धिः / 227 (116) शीलादिप्रत्ययेषु नाऽसरूपोत्सर्गविधिः / 198 (88) बलवन्नित्यमनित्यात् / 76 : (117) शुद्धधातूनामकृत्रिम रूपम् / 190 (118) श्रुताऽनुमितयोः श्रीतो विधिबलीयान् / 138 (89) भाविनि भूतवदुपचारः। (90) भूतपूर्वकस्तदुपचारः / 15 (119) सकारापदिष्टं कार्य तदादेशस्य शकारस्यापि। 124 (120) सकृद्गते स्पर्धे यद् बाधितं तद् बाधितमे।। 144 (91) मध्येऽपवादाः पूर्वान् विधीन् बाधन्ते नोत्तरान् / 72 (121) संज्ञा न संज्ञान्तरवाधिका। 0 105 81 208