________________ 248 न्यायार्थसिन्धु-तरङ्गकलितो न्यायसमुच्चयः / [चतुर्थोल्लासे न्यायः 1] "षान्त्वण" इति-"सान्त्वण सामप्रयोगे" इत्यन्यमेव षोपदेश तदप्यागमशास्त्रस्यानित्यत्वादेव सिद्धमिति सकलेटसाधकस्यास्य इति केचित् / "रश"इति-अयमधिक एव केषाञ्चिन्मते / / न्यायस्य संक्षिप्त विवरणम् // "वाशडाच" इति-"वाशिच शब्दे" इत्यस्यैव ऋदित्त्वं केचि- | प्रायोऽस्मिन् न्यायसङ्ग्रहे श्रीहै मशब्दानुशासनोपयुक्ताः सर्वेऽपि न्मन्यन्ते। "लश लषण" इति-"लसण शिल्पयोगे" इत्ययमेव न्यायाः सङ्गृहीता एव, कतिचनेतेभ्यो भिन्ना अपि अनेकान्ता तालव्यान्त इति कौशिकः मूर्धन्यान्त इत्यन्ये / "दाशिण" | अनुवन्धा: *एकान्ता अनुबन्धाः यथोद्देशं संज्ञापरिभाषम 45 इत्ययमधिक एव परसम्मतः / 'खष" इति-"कष शिष०" | *कार्यकाल संज्ञापरिभाषम् *इत्यादयः; एवं सकृद् गते स्पर्धे इत्यादिवदयमपि हिंसार्थ इति कण्ठः / "सूष शूष" इति-"वृष / यदु बाधितं तदाधितमेव इति न्याय स्यापवादभूतः पुनः प्रसङ्ग विज्ञानम् इति चैवमादयोऽपि न्यायाः सरिभिः कचिन्यालादाप्रसवे" इत्ययमषोपदेश इत्येके, तालव्यादिरिति चारकाः / / | बुपयुक्ताः सन्ति / इमे च न्यायाः पातञ्जलमहाभाष्यादौ यत्र तत्र 'घषुड्" इति- “घसुङ् करणे" इत्ययमेव मूर्धन्यान्तत्वेन व्यवहृताः / परमेषां लक्ष्यानुरोधेनैवाश्रयणीयतया तदनुरोधेनैव 50 10 चन्द्रसम्मतः / “धिषक" इतीम ह्वादावधिक केचित् पठन्ति / / ' / व्यवस्थापनीयतया वा प्रकृतन्यायेनैव यतार्थत्वमिति नाधिक "मुषच" इति-पुष्पादिस्थो "मुसच खण्डने” इत्ययं षान्त | तत्परिचयाय प्रयत्यते। सरिभिश्च वैयाकरणपरम्पराप्राप्तप्रथमादिइत्यपरे / “जर्स" इतीममधिकमेव केचित् पठन्ति !! संज्ञानामन्यैः / / पाणिन्यादिभिः इव तत्तन्त्रप्रसिद्धानां लौकिक"सच" द्रमिलैरधिकमेव पकाते / “ष्णसूच" इत्ययं न्यायसिद्धानामेषां प्रकरणवशादुलेखः कृतः, न तावता तेषाघटादिबहि तो घटादित्वेनै कर्मन्यते। "दासट्" इत्यधिक एव। मवश्यसंग्रहणीयत्वमायाति / किश्चानुबन्धविषये 'एकान्तत्वस्यैव' 55 15 "उध्रसूश" "उध्रसण" इति-"ध्रसूश् उच्छे" "ध्रसण् / तैरपि स्वीकृतत्वेन तस्यैव च न्याय्यत्वेन, अनुबन्धपदव्युत्पत्ति उत्क्षेपे" इति द्वावयुकारादी इत्येके / “गृहोड़" इति-''म्लहौल | लभ्यत्वेन चात्र सन्देहाभावेन तन्निर्णयाय नास्य न्यायतयोग्रहणे" इत्यस्य स्थाने इति केचित् / “सन्हङ" इति-धुतादिस्थः | पयोगोऽपि तु सिद्धार्थत्वेनैवेति ध्येयम् / एवं यथोद्देशकार्यकाल"सम्भक विश्वासे" इत्ययमेव हान्त इति परे / हौ ष्ट-पक्षयोरपि तत्र तन्त्र लक्ष्यानुसारित्वेनाश्रयणं तैरपि खीकृतमेव / न्हौत" इति--"स्तही स्तंहौत् हिंसायाम" इत्येतौ बोपदेशा | एवं पुनः प्रसङ्गविज्ञान न्यायव्याख्यावसरे नागेशादिभिरपि 60 20 वित्येके / “दहुण्" इत्यमुं केचिदधिकमेव पठन्ति / "ष्टश्न" लक्ष्यानुसारित्वमेव स्वीकृतमित्ययमेव न्यायस्तत्तदवशिष्टन्यायइति- 'स्तृक्ष गतौ” इत्ययमेव जोपध इति चन्द्रः / “जा" विषयसङ्ग्राहक इत्यलमतिविस्तरेणेति // शम् / / इति-"क्षजुङ गतिदानयोः" इत्यस्य वर्णविपर्ययेण कौशिकसम्मतो R-* - *+ + + ++26+50 इति न्यायसमुच्चयस्य सिन्धुकलिते चतुर्थीलासे पूर्वदर्शित-* ऽयम् / "भक्षी" इति-“लक्षी भक्षणे" इत्यस्य स्थाने इति / केचित् / “ऋक्षद्” इति-अयमधिक एव स्वादों कैश्चित् पठ्यते। न्यायसजातीयस्य विस्तरतो व्याख्यातुं पृथगुपात्तस्य / न्यायस्य, तपोगच्छाधिपति-सरिचऋचक्रवर्ति25 एवं निरूपितः परपठितधातूनां परिचयः / स्वार्थिकणिज्मात्रार्थ सर्वतन्त्रस्वतन्त्र-श्रीमद्विजयनेमिसूरीश्वरचन्द्रो "धृण धारणे” इति प्रपाठ, स च "बहुलमेतन्निदर्शनम्' इत्युक्त्यैव साधितः / तलक्ष्यं च 'मैत्राय शतं धारयति' इत्यत्र / पट्टालङ्कारेण 'व्याकरण वाचस्पति"रुचि क्लयर्थ-धारिभिः" [2. 2. 55.] इत्युत्तमर्णाच्चतुर्थी शास्त्रविशारद-कविरत्न' इति पदासिद्धा। स्वमते च तत्सिद्धिः कर्मकर्त्तः शतस्य केनचित् प्रेरणे / लङ्कतेन विजय-लावण्य30 णिगि चौरादिकणिचो बाहुलकत्वाद् वा / आत्मनेपदार्थ पाठो सरिणा विरचितं तरङ्गायथा-"कृत् विक्षेपे” इत्यस्य 'कारयते' इति सिद्धये "कृण भिधं विवरणम् / / विज्ञाने" इति चन्द्रः पपाठ / तस्य च स प्रयोगो विज्ञानार्थे विवक्षितो धातूनामनेकार्थत्वाश्रयणेन साध्यमानोऽप्यात्मनेपद क्वचित् प्राच्यः पन्थाः क्वचिदपि च नव्यो बुधपथः, मात्रसिद्धिः फलम् / “चि सेचने" इत्यस्य धातूनामनेकार्थत्वात् क्वचित् बातच्यावा क्वचिदपि च तेषां समुदयः / 35 समवाये वृत्तिसत्त्वेऽपि परस्मैपदार्थ "सच समवाये" इति चन्द्रेण श्रितोऽस्मिन् शिष्याणां मतिविकसनार्थ शुभधिया, बुधैर्बुद्धा तत्त्वं तदनुगतमार्य श्रितजने // 1 // पठ्यते / एवमिडर्थमपि क्वचित् पाठभेदो दृश्यते, यथा-"उघू सरीन्द्र हेमचन्द्रं कलिसकलविदं संस्मरामोऽभिराम, दाहे” इत्यस्योदित्त्वेन स्वमते क्त्वि घेट्त्वात् तयोरिड् धीमन्तं हेमहंसं गणिमणिममलं तं कथं विस्मरामः / निषेधात्-उष्ट्रः उष्ट्रवानित्येव भवति / अन्येस्तु तवेटसिद्धयर्थम् "उष दाहे" इति पाठः सम्मत इति क्वि नित्यमिटि-उषित्वे. न्यायानामर्थसाथ निजमतघटितं धारयन्ती यदीयां, 10त्येकमेव, क्तयोश्च उषितः, उषितवानितीदसहितं रूपमिति।। मअषां प्राप्य जाता क्यमिह प्रभवः साधु सिन्धौ तरफे॥२॥ wwwwwwww Anane -