________________
[द्वितीयोल्लासे न्यायौ १,२] न्यायार्थसिन्धु-तरङ्गकलितो न्यायसंमुख्यः ।
ग्रहणेऽपि ग्रहणं भवतीत्येतावतोऽर्थस्यान्यत्राप्युपयुज्यमानस्य इतर, डतर, डतम' इत्यपाठे पञ्चतोऽन्यादेरुच्यमानो दादेशो साधनाय न्यायस्यावश्यकतामाकलय्य प्रकृतिपरतो विधीयमान- | लभ्येत" इति । तथा च सत्यस्मिन् प्रयोजने वैयर्थ्याभावात् कथं कार्येष्वपि सत्प्राप्या तदुदाहरणत्वेनेहोपन्यस्तः पणायतेः प्रयोगः। ज्ञापकत्वं स्यात् । यद्यपि तदने नियमार्थत्वाभावमाशङ्कय समर्थिएवं ग्रामात परस्तादित्यादावपि बोध्यम। अत्रैतन्यायानित्यत्व- | तमपि तथापि तन्नातीव हृदयंगममिति तस्माद् ग्रन्थादेवावगम्यते। माश्रित्य तस्य फलत्वेन पणायतीत्यादौ य आत्मनेपदाभाव | तथाहि-तत्रत्यो ग्रन्थः “ननु च सत्यस्मिन् प्रयोजने कथं वार्थि-45 उदाहृतो वृत्तौ स प्राचामनुरोधेन । वस्तुतस्तु पणायतीत्यादा
कप्रत्ययान्तानां सर्वादित्वाभावार्थ स्याज्ज्ञापकमिदमू? अन्यथावात्मनेपदाभावो बृहद्वृत्तावित्थ साधितः-“अनुबन्धस्याशावे आय
ऽनुपद्यमानं ज्ञापकं भवति, न च सत्यस्मिन् प्रयोजनेऽस्यान्यथाप्रत्ययाभावपक्षे चरितार्थत्वादायप्रत्ययान्ताभ्यां पणि-पनिभ्यामा- ऽनुपपत्तिरस्ति; न च दादेशमात्रार्थत्वे दादेशविधावेव डतर-डतत्मनेपदं न भवति"इति,एवं च न्यायानित्यत्वफलं कथमिदमुच्यते।
मग्रहणं कर्तव्यम् , गणे तु करणात् स्वार्थिकप्रत्ययान्तानां सर्वा10 किञ्चैवं तदनित्यत्वे ज्ञापकमपि दुर्लभम् , कमेणिडो ङित्त्वस्यैव हि दित्वाभावार्थमपि भवतीति वाच्यम् , गणे करणमसंज्ञायामिति 50 प्रकृतन्यायानित्यत्वज्ञापकत्वामिष्यते, तस्य चोक्तयुक्त्या सार्थकत्वेन
विशेषणार्थ स्यात् , गुरुश्च 'अन्यान्यतरेतरडतरडतमस्य" इति ज्ञापकत्वासंभवात् । अयमाशयः-यथा पणायतीत्यत्र पणेरनु
निर्देशः स्यादिति उच्यते-यथेदं दादेशार्थमन्यादिपञ्चके भावाद बन्धस्याशवि आयप्रत्ययाभावे चारितार्थेनायप्रत्ययान्तानात्मने
नात्ययान्तान भवति तथा स्म-स्मादादेशाद्यर्थमपि स्यात् , सर्वादित्वात् , तथा पदमित्युच्यते, तथा कमेर्डित्त्वस्याप्यशवि णिङभावपक्षे चारिता. हि-यदि स्वार्थिकप्रत्ययान्तानां सर्वादित्वं स्यात् , तदा स्म-स्मादा15 थ्येसम्भवेन न तेन ग्यन्तादात्मनेपदं साधयितुं शक्यत इति | देशार्थे इतर-डतमोशदानमनर्थकं स्यात् ], अतः खार्थिकप्रत्य-55 णिडो ङित्त्वस्य चारितार्थ्यसत्त्वेन ज्ञापकत्वासम्भव इति । यान्तानां सवादित्वं न भवतीति तदुपादानं खार्थिकप्रत्ययान्तानां अथास्य न्यायस्य ज्ञापकं यदुक्त-नियमार्थ सर्वादिगणे डतर- | सवादित्वाभावार्थ विज्ञायत इति" इति । अस्यायमाशयः-'डतरउतमोपादानमिति, तदपि विचार्यते-डतर-डतमयोरुपादानस्य
डतमयोः पाठः सर्वादावन्यादिपञ्चके च, तवान्यादिपञ्चके पाठो नियमार्थत्वकथनपरो बृहवत्तिग्रन्थ उदाहृतः पूर्व वृत्तौ, तत्र हि दादेशसम्पादनेन चरितार्थोऽपि सादिपाठो व्यर्थः सन्चुक्तमर्थ 20नियमार्थत्वोपपत्तिरिस्थमुच्यते-"तयोः खार्थिकत्वात् प्रकृति
ज्ञापयतीति । तत्रेदमुच्यते-यदि सर्वाद्यन्तर्गतान्यादिपञ्चके पाठः 60 द्वारेणैव सिद्ध" इति । तदुपपादनपरो न्यासप्रन्थश्वायम् --
सार्थकः, तावताऽपि सार्थकत्वसिद्धावधिकप्रयोजनाभावेऽपि "खार्थिकत्वात् प्रकृत्यविशिष्टतया यत्तदादिप्रकृतिद्वारकमेव सर्वा
ज्ञापक्रत्वानवकाश एव । अवश्यं हि सर्वादी क्वचिदन्यादिपञ्चक दित्वं भविष्यति, किमनयोरुपादानेन" इति । एतद्विचारे डतर
पठनीयमिति तन्मध्यपतिताविमावपि पठितौ स्म-स्मादादेशडतमयोनियमार्थत्वाय प्रकृतन्यायस्योपयोग इति विषये नाचार्य
विधानार्थमपि भविष्यतः, अन्येषां स्वार्थिकप्रत्ययान्तानां व 25 सम्मतिरित्यायाति अर्थभेदाच्छब्दभेद इति हि मन्यन्ते शाब्दिकाः,
पाठाभावादेव न तदादेशप्राप्तिः, न च स्वार्थिकप्रत्ययान्तत्वेन 65 तत्र स्वार्थिकप्रत्यये कृते नार्थभेद इति शब्दैक्याध्यवसायादेव तत्र प्रकृतिद्वारेण भविष्यति, तथा सति अन्वर्थसंज्ञाबलादेव सर्वेषां कार्य भविष्यतीति न तयोर्ग्रहणमावश्यकमिति नियमावेव
। सर्वादिकार्य भविष्यतीति किमनेन पाठेन कृतं स्यात्, यतश्च ताविति । तथा च तत्र सर्वादित्वं स्वभावत एवेत्याचार्याशयः। पाठः क्रियते ततस तत्पठितानुपूर्वी तत्पठितशब्दप्राधान्यवक्तअग्रे चोपसर्जनप्रतिषेधविषयकवृत्तिग्रन्थव्याख्यानसरे न्यासकृता । दन्तानुपूर्वी च प्रा
दन्तानुपूर्वी च पाह्येति नान्येषां स्वार्थिकप्रत्ययान्तानां सर्वादि30"अथवा सर्वमादीयतेऽभिधेयत्वेन गृह्यतेऽनेनेति अन्वर्थाश्रय
कार्यमिति । किचाचार्यवचनानुरोधेन तस्य कथंचिनियमार्थत्व-70 पात् सर्वेषां यानि नामानि तानि सर्वादीनि" इति यदुक्तं
खीकारेऽपि न नियमार्थत्व कथनस्य प्रकृतन्यायज्ञापकत्वसम्भव . तेनाऽपि स्वार्थिकप्रत्ययान्तानां सर्वादित्वमनुमतं भवति । वस्तु
इति पूर्वमावेदितमेवेति । यदि चास्ति किञ्चिन्यायस्यानन्यथासिद्धं तस्त्वन्वर्थसंज्ञाश्रयणे गणपाठस्यानर्थक्यमिति सर्वनामत्वे सति
प्रयोजन तर्हि वाचनिकमेवेदं स्वीकार्यमिति ॥ १॥ सर्वादिगणपठितत्वमपि सर्वादित्वप्रयोजकमिति डतर-डतम- *प्रत्ययाऽप्रत्यययोः प्रत्ययस्यैव ॥२॥ 35 योरिद गणे पाठाभावे तदन्तानां सर्वादित्वप्रयुक्त कार्य न स्यादिति
सि०-यत्र क्वचित् तादृशानुपूर्वी गृह्यते या प्रत्ययेऽप्रत्यये 16 तयोः पाठस्य सार्थक्येन नियमार्थत्वाभावः । अत एवाचार्यैरपि च सम्भवति, तत्र तादृशानुपूर्वीविशिष्टः प्रत्यय एच ग्राह्यो न प्रयोजनान्तरमुक्तं तस्य---"अन्यादिलक्षणदार्थ " इति । तदा-त्वप्रत्यय इति न्यायार्थःन्यायाभायेऽव्यवस्थयोभयोग्रहणे प्राप्त शयश्च न्यासे इत्थं विकृतः-“डतर-डतमान्तानां “पञ्चतोऽन्या- व्यवस्थार्थोऽयं न्यायः । अत्र पूर्वन्यायाद् 'ग्रहणम्' इति
देरनेकतरस्य दः”[१.४.५८.] इत्यन्यादित्वाद् दादेशो यथा | पदमनुवर्तते, तेन चोक्तार्थलाभः । अयं च न्यायो यत्र तत्र 10 स्यादित्येवमर्थ च उतर-इतमग्रहणम् , नहि 'अन्य, अन्यतर, । शास्त्रकारैर्वचनरूपेण पठित इति वाचनिक एव, तत्र तत्र तेषां 80
१३न्यायसमु०