________________
४८
न्यायार्थसिन्धु-तरङ्गकलितो न्यायसमुच्चयः ।।
नुयायिनो व्यवहारा इत्यतन्यायसमानः, तस्य न्यायस्य फल- शति । किम् ? तदित्यनुवर्तते, तदित्यनेन प्रकृती स्त्री-पुंसौ प्रतिस्वेन ब्राह्मणवत्सा च ब्राह्मणीवत्सश्चेत्यत्रैऋशेषाभाव उक्तः, अत्र: निर्दिश्येते, कौ च प्रकृती ? प्रधाने, प्रधानं या शब्दस्त्रीप्रधान हि "पुरुषः स्त्रिया" [३. १. १२६.] इति सूत्रेणैकशेषः या अर्थस्त्रीति" इति समाहितम् । अयमाशयः-स्त्री-पुंसयोः प्राप्नोति, पुंस्त्व-स्त्रीत्वमानकृत एव च भेद इत्येतच्यायप्रवृत्तेरा- | सहोक्तावेकशेषः, स च प्रधानयोरेव भवतीति यत्र प्रधानस्त्री. 5वश्यकता, प्रवृत्ते वास्मिन् न्याये प्रधानस्त्रीत्वपुंस्त्वकृतविशेषस्य : कृतो विशेषस्तत्रैकशेषः, इहाप्रधान स्त्रीकृतोऽपीति नैकशेषः । इत्थे 45 प्रहणेऽपि वत्सविशेषणत्वादप्रधानब्राह्मणशब्दनिष्टस्त्रीत्वपुंस्त्वकृत- च *प्रधानाप्रधानयोः प्रधाने कार्यसम्प्रत्ययः* इति न्यायोऽत्र विशेषस्य सत्त्वात् तन्मात्रभेदाभावेन नैकशेषः। तथा चोक्त-भाष्यकृता सूचितः । एवं "नपुंसकमनपुंसकेनैकवचास्यान्यतर"पुमान् स्त्रिया" [पा. सू. १. २.६७.] इति सूत्रमुपक्रम्य | स्याम्" [पा० सू० १. २. ६९.] इति सूत्रे चायं न्यायः तदग्रिमसूत्रे महाभाष्ये-"इह कस्मान्न भवति ब्राह्मणवत्सा च | [प्रधानाप्रधानयोरित्यादि] वार्तिकरूपेण भाष्यकृता पठितः, 10 ब्राह्मणीवत्सश्चेति" इति [ भाष्यम् ], सूत्रे प्रधानाप्रधानादिपदो- एतच सूत्र "क्लीवमन्येनैकं च वा" [३. १. १२८.] इत्येत-50
पादानाभावेन (स्त्वस्त्रीत्वकृतविशेषस्य च भेदकत्वाभावेनेहेक- | त्सूत्रस्थानीयम् , तस्य च सूत्रस्य प्रत्याख्यानायायं न्यायो भाष्यशेषस्य प्राप्तिरिति प्रश्नाशयः । ततः "ब्राह्मणवत्सा-ब्राह्मणीवत्स- कृता समाश्रितः, तथा हि-“अयं योगः शक्योऽवक्तुम्" इति, योलिङ्गस्याविभक्तिपरस्य विशेषवाचकत्वादनेकशेषः"[इति समा- तत आक्षेपभाष्यम्-“कथं शुक्रश्न कम्बलः शुक्रं च वस्त्रम्
धानवार्तिकम् ] "ब्राह्मणवत्सा-ब्राह्मणीवत्सयोर्लिङ्गस्याविभक्तिप- तदिदं शर्क, ते इमे शुके। शुक्रश्च कम्बलः शुका च बृहतिका 15 रस्य विशेषवाचकत्वादेकशेषो न भविष्यति, यत्र लिङ्ग विभक्ति- शुक्रं च वस्त्र-तदिदं शुक्म् , तानीमानि शुक्कानि।" इति । ततः 55
परमेव विशेषवाचकं तत्रैकशेषो भवति, नात्र लिई विभक्तिपरमेव | समाधानवार्तिकम्-"प्रधाने कार्यसम्प्रत्ययाच्छेषः ।" इति । विशेषवाचकम् ।” [इति भाष्यम् ] अयमाशयः-"स्यादाव- | "प्रधाने कार्यसम्प्रत्ययाच्छेषो भविष्यति । किं च प्रधानम् ?, संख्येयः" [३. १. ११९.] इत्यतः 'स्यादी' इति पदमनु- | नपंसकम. कथं पुनर्ज्ञायते नपुंसक प्रधानमिति, एवं हि दृश्यते
वर्तते, तच तत्र सर्वस्मिन् स्यादौ विभक्कावित्यर्थपरतया व्याख्या- | लोके अनिझतेऽर्थे गुणसन्देहे च नपुंसकलि प्रयुज्यते-किं 20 तम् , तदेव चैकशेषनिमित्तम् , तेनैकशेषनिमित्त विभक्तो परतो
जातमिति, द्वय चैव हि जायते-स्त्री वा पुमान् वा । तथा 60 यत्र स्त्री-पुंसमात्रकृतो विशेषस्तत्रैकशेषः, इह तु तस्यां चान्तर्व
विदूरेऽव्यक्तरूपं दृष्ट्वा वक्तारो भवन्ति-महिषीरूपमिव ब्राह्मणीरूपतिन्यां च विभक्तौ स्त्रीत्व पुंस्त्वकृतो विशेष इति नैकशेष इति । मिवेति प्रधाने कार्यसम्प्रत्ययान्नपंसकस्य शेषो भविष्यति ।" इति इत्थं च "पुरुषः स्त्रिया" [३. १. १२६.] इति सूत्रस्य यत्र | भाष्यम। अत्र कैयटः-प्रधाने कार्यसम्प्रत्ययादिति-शब्देनार्थप्रकृत्यतिरिक्तैकशेषनिमित्तस्यादिविभक्तिपरशन्दगम्य एव स्त्रीत्व- ।
स्थाभिधानमिह कार्यम् , तच्च नपुंसकानपुंसकसनिधौ नपुंसकस्यैव 2 पुंस्त्वरूपो विशेषस्तत्रैकशेषो विभक्तो परतः समानानाम् . विभक्ती ।
भविष्यतीति नार्थः सूत्रेणेत्यर्थः, कथमिति-यथा लोके बहुषु 65 समानरूपत्वं च लिङ्गबोधकातिरिक्तकृतमेव बोध्यम् । एवं चात्रा
गच्छत्सु राजा गरछतीति प्रधान राजा व्यपदिश्यते, राजश्व यमनुमानप्रयोगः-ब्राह्मणवत्सा-ब्राह्मणीवत्सौ पक्षः, एकशेषा
प्राधान्यं तदधीनप्रवृत्तिनिमित्तत्वादन्येषाम् , इह तु नपुंसकस्य भावः साध्यम्, प्रकृत्यतिरिक्तैकशेषनिमित्तविभक्तिपरशब्दत्वसमानाधिकरण यत् स्त्रीत्वबोधकत्वं तद्वद्धटितत्वे सति तदितरस्त्रीत्व
किं कृतं प्राधान्य मिति प्रश्नः । एवं हि लोके दृश्यत इति-व्यापि
त्वानपुंसकस्य प्राधान्यमाह, स्थितिर्नपुंसक, सा च सर्वत्र विद्यत 30 बोधकत्ववाटितत्वं हेतुः, व्यतिरेके ब्राह्मण-ब्राह्मण्यादिशब्दसङ्घो दृष्टान्तः, पक्षे हेतुघटकविशेष्यदलं त्वेकशेषनिमित्तत्वाभावादन्त
इति स्थितिरूपत्वेनैव-स्त्रीपुंसयोरपि विवक्षायां सिद्धो नपुंसकशब्द-70
प्रयोगः । अनिख़तेऽर्थ इति-सामान्यरूपेण ज्ञाते, स्त्रीत्वादिना वैर्तिविभक्तिपरशब्दत्वसमानाधिकरणस्त्रीत्वबोधकत्ववद्धटितत्व
विशेषरूपेणाज्ञाते इत्यर्थः । गुणसन्देह इति-गुणाः स्त्रीत्यादयः । रूपं बोध्यम् । अयं चानुमानाकारः प्रकृतसमाधानवार्तिक
द्वयं चैवेति-यद्यपि नपुंसकस्यापि जन्म, तथापि यत् प्रजननालभ्यः । अतोऽग्रे कथं पुनरिदं ज्ञायते शब्दो या स्त्री तहक्षण
| समर्थ तन्नपुंसकमिति नेह नपुंसकलक्षणम्, किं तर्हि ? शब्दैक35 श्वेदेव विशेषः [तन्मात्रकृतश्चेदेव भेदः] इति, आहोखिदर्थोसोचो
या । गोचरत्वमेव लिङ्गलक्षणम्, तथा च नपुंसको भवतीति प्रयोग 75
किला या स्त्री तलक्षणश्वेदेव विशेषः" इत्यादिना विचार्य गुणदोषी
दाषा । उपपद्यते । महिषीरूपमिवेति-रूपशब्दः संस्थानवचनः, यत्र
पर प्रदर्य "कचिच्छब्दस्त्रीकृतविशेषपरिग्रहः क्वचिदर्थस्त्रीकृतविशेष- दराद दृश्यमाने वस्तुनि निश्चयो नास्ति, केवल सम्भावनारूपः परिग्रह इति लक्ष्यानुसाराद् व्यवस्थति निश्चित्य "एवं च कृत्वा । सन्देहः, तत्रैकस्यापि शब्दस्य प्रयोगो भवति-स्थाणरयं
इहापि प्राप्नोति-ब्राह्मणवत्सा च ब्राह्मणीवत्सश्च" इति पुनरपि ! स्यादिति. एवमिहापि महिषीवैतत् संस्थानमित्यस्मिन्नर्थे 40 दोषमुद्भाव्य "एवं तहीदमिह व्यपदेश्य सदाचार्यों न व्यपदि-। महिषीरूपमिवेति प्रयुक्तम्, रूपशब्दोऽत्र नपुंसकलिङ्गो दृष्टान्त-80