SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ न्यायार्थसिन्धु-तरङ्गसहितन्यायसमुच्चयस्य शुद्धाशुद्ध-प्रदर्शकपत्रम् - अशुद्धम् शुद्धम् शब्देनायमर्थो ग्राह्यः शब्देनायमेवार्थो बोध्यः पुरुषोदीरित 'पुरुषाधुदीरित इत्यादीनां इत्यादिना नास्यानित्यता ज्ञापन नास्य नित्यतायां ज्ञापक. भर्तुसन्धादे रण भर्तुसन्ध्यादेरण दृषदमञ्चतीति दृषदमञ्चन्तीति चर्चाऽऽवश्यकी। चर्चाऽऽवश्यिका" इति। मानस्येन्द्रादिशब्दत्वात् मानस्येन्द्रादिशब्दत्वात् व्यवहारो मुख्यो व्यवहारो वा मुख्यो विस्तारभयान्न विस्तरभयान 'अम्' शब्दे 'अम्' शब्दे अभिसार अतिसार तहीं तर्हि हिमवत्यापि हिमवत्यपि मव्ययादि माव्ययादि स्थानिवद्विधा स्थानिवत्त्वविधा भूत पूर्वस्थानेन युज्य भूतपूर्वस्थाने प्रयुज्य दिवा भुजानस्य दिवाऽभुञानस्य न्यायास्याप्यप्र. न्यायस्याग्यप्र. व्यवहियते व्यवहियेत पदेनोपस्थितिः पश्चा पदेनोपस्थितिपश्चा बहुनिष्ठा वनिष्ठा ढक संख्यातातुदेशो द्विरेफी चेत् ? अत्रापि एता कृत्रिमाः वृद्धयौत्व संख्यातानुदेशो द्विरेको चेत् ? न अत्रापि एताः कृत्रिमाः वृद्धयोत्व इति सूत्रे दिनार्थकस्याहन् सूत्रे ओत दिनार्थकस्थाहन् औत् तत्रापीयनिषेधः यङलुक्यावृत्तिः प्रदर्शयित्वा प्रकृतेरनुदात्तत्वे श्रूयमाणैकच्चा. प्रायुक्त प्रायुक्त तत्रापीनिषेधः यङलुग्व्यावृत्तिः प्रदर्श्य प्रकृतेरनुदात्तेत्त्वे श्रूयमाणैकाच्वा. प्रायुङ्ग ++प्रायुत 48 . न्याय० समु. शुद्धाशु० 33
SR No.008446
Book TitleNyayasamucchaya
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherVijaylavanyasurishwar Gyanmandir Botad
Publication Year
Total Pages206
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy