________________
२८
न्यायार्थसिन्धु-तरङ्गकलितो न्यायसमुच्चयः ।
30
स्यैव, न तीयमात्रस्य " न केवला प्रकृतिः प्रयोक्तव्या नापि केवलप्रत्ययः” इति भाष्यादिसिद्धान्तात्, तथापि शास्त्रीयकार्यनिर्वाहाय शास्त्रप्रामाण्यात् 'तीय' शब्देऽप्यर्थबोधकता कल्प्यते, तदुक्तं परिभाषेन्दुशेखरे एतन्यायव्याख्यावसरे नागेशेन – “अत्रार्थः
विशिष्टे कशब्दे परे इत्याद्यर्थो न स्यात् । प्रत्ययजन्यबोधे प्रकृतिसमभिव्याहारस्य कारणत्वात्, अन्यथाऽणादिशब्दादप्यपत्याद्यर्थबोधप्रसङ्गात् । यदि तु लौकिके प्रयोगे शब्द प्रकार ककुत्साद्यर्थविशेष्यकबोधस्यैव सत्त्वेन तादृशबोध एव प्रकृतिसमभि
।
!
ऽ कल्पितान्वय-व्यतिरेककल्पितः शास्त्रीयोऽपि गृह्यते" इति । व्याहारस्य कारणत्वम् सूत्रे तु “ड्यादीदूतः के” [ २. ४. 45 अस्यार्थः - अत्र न्यायेऽर्थपदेन न केवलं लौकिकप्रयोगप्रसिद्ध | १०४.] इत्यादावर्थ प्रकारकशब्दविशेष्यकबोधस्य सत्त्वेन न तत्र एवार्थे गृह्यते, किन्तु कल्पितौ यावन्वयव्यतिरेको ताभ्यां प्रकृतिसमभिव्याहारापेक्षेत्युच्यते, तथापि कार्यतावच्छेदके कशकल्पितः शास्त्रकारैरारोपितः शास्त्रीयोऽप्यर्थो गृह्यत इति । अयब्दनिष्ठप्रकारता निरूपित कुत्साद्यर्थनिष्ठविशेष्यतायाः प्रवेशे गौरवम् । माशयः -- वैयाकरणसिद्धान्ते शब्दानां नित्यत्वेन तत्र भागस्यातथा चेदृशस्थले स्वं रूपं शब्दस्याशब्दसंज्ञा इति न्यायेनैव 10 भावात् स्फोट रूपमखण्डमेव पदं वाक्यं वार्धबोधकमिति प्रकृतीनां निर्वाह इत्यास्थेयम् तेन च न्यायेन शास्त्रघटकशब्देऽपूर्वः 50 प्रत्ययानां चार्थवत्त्वमसम्भवि, तथाऽपि शास्त्रकारैः शास्त्रीयप्रक्रि सतो बोध्यते स चार्थत्वावच्छिने स्ववृत्तिरूपावच्छिन्ने च । यानिर्वाहायान्वयव्यतिरेकाभ्यां यत्सत्त्वे यादृशार्थबोधो भवति, तथा च "गोश्चान्ते हवो ० " [ २. ४. ९६. ] इत्यादावर्धविशि यदसत्त्वे च सादृशार्थबोधो न भवतीति रूपाभ्यां प्रकृति - प्रत्यययो- ष्टस्य गोशब्दस्येत्यर्थेन सर्वत्रार्थे प्रयुज्यमानस्य गोशब्दस्यैकै नैव रावापोद्धाराभ्यां शक्तिः कल्पिता, सापि शास्त्रीयप्रक्रियानिर्वाहा ! सूत्रेण ग्रहणनिर्वाह इति नावृत्तेरावश्यकता, “ब्यादीदूतः के" 15 यालमिति तयस्य पूरणार्थे “ द्वेस्तीयः " [ ७. १. १६५. ] [ २.४ १०४ ] इत्यादावप्यर्थविशिष्टे कशब्दे परे इत्येवार्थः, ॐ इति शास्त्रेण विहितत्वात् तस्य पूरणार्थवाचकत्वमास्थीयते इति तत्र न प्रकृतिसमभिव्याहारस्य कारणत्वम् अपि तु कुत्साद्यर्थतेनैवार्थेनार्थवत्त्वं तस्येति तदर्थविहीनो 'जातीय' घटितस्तीयो न बोधे एवेति न विशेषरूपेण कार्यकारणभावकल्पनप्रयुक्तमपि गृह्यत इति । यत्र कल्पितावप्यन्वयव्यतिरेकौ न स्तः, यथा गौरवमिति विभावनीयं सुधीभिरिति । 'यावक' इत्यादौ कप्रत्ययाभावे योऽर्थः प्रतीयते स एव कप्रत्यय20 सत्त्वेऽपि तत्र प्रत्यय इति महासंज्ञा [ अन्वर्थसंज्ञा ] बलेन क प्रत्ययस्य प्रकृत्यर्थेनैवार्थवत्त्वं स्वीक्रियत इति सोऽप्यर्थः शास्त्रीय प्रक्रियानिर्वाहाय स्वीक्रियते । परं चैतन्मते "गोश्चान्ते हवो० ' [२. ४. ९६. ] इत्यादौ गोपदेन कोऽर्थो विवक्षितः ? यदि गोत्वावच्छिन्नस्तर्हि पशुतात्पर्येण प्रयोगे चित्रगुरित्यादौ ह्रखः 25 स्यात्, किरणादितात्पर्येण प्रयुक्ते च न स्यात्, ततश्च लोके यावन्तोऽर्धा गोपदेन बोध्यन्ते तत्सकलार्थतात्पर्यकोऽयं सूत्रस्थो गोशब्द इति वक्तव्यम्, अन्यथा किरणादितात्पर्यके हस्वत्वं न स्यात्,
।
!
अत्रेदं प्रविचार्यते - अस्य न्यायस्य चञ्चलत्वमास्थेयं न वेति ?, विधिपक्षस्तु वृत्तावेवोपपादित इतीह निषेधपक्ष एवोपपादयितु- 60 मिष्टः । तथाहि यदस्य चञ्चलत्वं तत्रोक्तं तत् प्राचामनुरोधादेव । तथा हि-- लघुन्यासकारैः “संख्याडते श्वाशत्तिष्ठेः कः " [ ६.४. १३० ] इति सूत्रव्याख्यायामित्यमुक्तम्- ननु उतिग्रहणं किमर्थं ? संख्याद्वारेणापि गतत्वात् त्यन्तद्वारेण प्रतिषेधः स्यादिति न वाच्यम्, अर्थवद्धहणेति न्यायेन तेः सार्थकस्यो - 65 पादानात् उच्यते- श्यन्तद्वारेण षष्टिवर्जनं ज्ञापयति-अत्रीव्युत्पत्तिपक्ष इति, अव्युत्पत्तिपक्षे च न्यायस्याप्रवृत्तिः, tha न्यायस्यानित्यत्वज्ञापनार्थं उतिग्रहणम्, तेनैकसप्ततिरित्यत्र त्यन्तद्वारेण प्रतिषेधः सिद्धः, अन्यथा सप्ततिरित्येव त्यन्तो नैकसप्ततिरिति न स्यात्, अव्युत्पत्तिपक्षश्च कस्मान्निश्चीयते ? 70 षष्टिप्रहणात् [ ष्टिग्रहणादित्युचितम् ], अन्यथा षष्टिशब्दस्य तिप्रत्ययान्तत्वात् त्यन्तद्वारेण प्रतिषेधे सिद्धेऽस्योपादानमनर्थकं स्यात्” इति । अत्रेदमुच्यते यदि षष्टिवर्जनार्थं कृतेन ष्टयन्त
“स्वर्गे रमौ च वज्रे च बलीवर्दे च गौः पुमान् । स्त्री सौरभेयी दिग्बाणदृग्वाग्भूष्वसु भूनि च ॥" इति कोशरीत्या गोशब्दस्यानेकार्थवाचकत्वं प्रसिद्धमेव । तथा च सकलार्थवान्चिगोशब्दबोधतात्पर्येणेह गोशब्दो गृहीत इति सर्वस्य ग्रहणमिति; तदपि न सर्वेषामर्थानां सकृदुच्चरिताद् गोशब्दाद् बोद्धुमशक्यत्वात् सकृदुचरितः शब्दः सकृदेवार्थं | वर्जनेनात्रा व्युत्पत्तिपक्ष एवाश्रीयत इति समाश्रीयते, तदा च 35 गमयतीति न्यायात् । एवं च प्रतिशक्यतावच्छेदकं सूत्रमावर्त्त- तेरनर्थकत्वेनार्थवतस्तिशब्दस्य सम्भवाभावेनैवास्य न्यायस्या - 75 नीयम्, तथा च किरणतात्पर्यकस्य गोशब्दस्य, पृथिवीतात्पर्यकस्य प्रवृत्तौ उतेरपि वर्जने प्राप्ते संख्यात्वेन नैव सिद्धिरिति कथमिव गोशब्दस्य, गोत्वावच्छिन्न [पशु ] तात्पर्यकस्य गोशब्दस्येत्यादिक्रमे | इतिग्रहणेनैतनयायस्यास्थिरत्वं ज्ञापयितुं शक्यम्, एतन्यायस्यामार्थः कर्तव्यः, न त्वर्थवाचकस्य गोशब्दस्येत्येवंरूपेण, अर्थत्वेन नित्यत्वे सत्यप्यप्रवृत्तिरेवेष्टा सा चाव्युत्पत्तिपक्षाश्रयणेनैव रूपेणार्थे गोपदशक्तेरभावात्, एवं रील्या नानार्थकस्थले सर्वत्रावृत्तौ | साधितेति विध्यर्थं उतिग्रहणस्यावश्यकत्वेन वैयर्थ्याभावात् । 40 गौरवम् । एवं “यादीदूतः के” [ २.४.१०४.] इत्यादावर्थ- न चानेन इति ग्रहणेनास्य न्यायस्यानित्यत्वं ज्ञाप्यतां, ष्टिवर्जने- 80