________________
[ द्वितीयोल्लासे न्यायः ४] न्यायार्थसिन्धु-तरङ्गकलितो न्यायसमुच्चयः ।
त्रिोरपत्यमित्यर्थे “सम्बन्धिना सम्बन्धे" इति [७.४. १२१.] प्रकृतग्रन्थस्य परस्परविरुद्धलौकिका पूर्वप्रदर्शित न्यायद्वयनिमित्तइति परिभाषाबलात् “संख्या-संभद्रान्मातर्मातर्च" [.. १. कफलभेदमात्रवारणाय प्रवृत्तत्वात् । अथवा तककौण्डिन्यन्यायस्य ६६.] इति सूत्रे जननीवाचकस्य मातृशब्दस्यैव ग्रहणेनात्र येन नाप्राप्तविषये प्रवृत्तिः, न चान्तवृद्ध्या सहादिवृद्धयेन तदपाया "सोऽपत्ये"[६. १. २८.) इत्यनेनवाणि आदि- नाप्राप्तविषयत्वमिति तस्य न्यायस्य मात्र प्रवृत्तिरिति शङ्कया वा स्वरस्य "वृद्धिः स्वरेष्वादेः" [७.४.१.] इति वृद्धौ द्वैमात्र! न्यासकारेण पक्षान्तरमाश्रितमिति खीकरणीयम् । अयमाशयः-45 इति रूपं भवतीति बृहदत्तिग्रन्थतात्पर्यम्, तत्रादिस्वरघुद्धौ नाप्राप्ते [अवश्यप्राप्ते] दधिदाने विधीयमानं तक्रदानं दधिसल्यामपि “नामिनोऽकलि-हले." [ ४.३.५१.] इत्यन्तखर- दानस्य बाधकं भवति *येन नाप्राप्ते यो विधिरारभ्यते स तस्य स्यापि वृद्धिः कुतो नेत्युक्तमिति शङ्का, तत्र परत्वादादिवृद्धौ कृतायां बाधको भवति इति न्यायात्, अत्र चान्त्यवृती प्राप्तायाम
*सकृद्रतो विप्रतिषेधे यद् बाधितं तद् बाधितमेव * इति न | | प्राप्तायां चादिवृद्धिविधानम्-यथा सुश्रुतोऽपत्यं सोश्रुत इति, 10 पुनरन्त्यवृद्धिरिति यदि कश्चिदुत्तरं यात्, स चासम्भवे एव अत्र हि नान्त्यवृद्धिने वोपान्त्यवृद्धिःप्राप्तेति येन नाप्राप्तविषयत्वा-50
"स्पर्धे" [५. ४. ११९.] इति सूत्रेण बाधः, इह चास्ति भावान तच्यायप्रवृत्तिरिति प्रकरणमेदमाश्रित्य समाधानमपि सम्भवो यत्-खरेष्वादेरन्त्यस्य च वृद्धिः स्यादिति प्रतिवक्तव्यः | सम्यगेव । स्पष्टश्चायमर्थो “वृद्धिः खरेष्वादेः" [७. ४. १.] स्यादिति, सत्यपि सम्भवे बाधसाधकेन तक्रकौण्डिन्यन्यायेन तदु-: इति सूत्रस्थानीये “तद्धितेष्वचामादेः" [पा. सू. ७. २.
तर दत्तम् । स च न्यायः *सर्वेभ्यो ब्राह्मणेभ्यो दधि दीयतां । ११७.] इति सूत्रे महाभाष्ये, तथा हि-"तद्धितेष्वचामादि15 तक्र कौण्डिन्याय* इति । अयं च सत्यपि सम्भवे बाधं बोधयति। | वृद्धावन्त्योपधालक्षणवृद्धिप्रतिषेधः" [आक्षेपवार्तिकम् ]. तद्धि-55 तथाहि-ब्राह्मणेषु कौण्डिन्योऽपि समाविष्ट एव, तस्मै च तेष्वचामादिवृद्धावन्योपधालक्षणाया वृद्धेः प्रतिषेधो वक्तव्यःदधिदानोत्तरं ततः पश्चाद् वा तक्रदाने सम्भवत्यपि तकदानं | 'कौष्ट्रः, जागतः' इति । ननु चाचामादिवृद्धिरन्त्योपधालक्षणां दधिदानस्य बाधकमिति स्वीक्रियते, तथा प्रकृतेऽपि आदिस्वर- वृद्धिं बाधिष्यते, कथमन्यस्योच्यमानाऽन्यस्य बाधिका स्यात् ? वृद्धेः पूर्वं पश्चाद् वाऽन्त्यस्वरस्यापि वृद्धियद्यपि सम्भवति तथा- | असति खल्वपि संभवे बाधनं भवति । अस्ति च सम्भवो 20प्यादिवृध्याऽन्त्यवृद्धिर्बाध्यते इति । यश्च माठर-कौण्डिन्य- | यदुभयं स्यात् । “लोकविज्ञानात् सिद्धम्" [वार्तिकम् ] सत्यपि 60 न्यायमात्रित्यासम्भवे एवं बाधकत्वमिति स्वीकरोति तन्मतेन | सम्भवे बाधनं भवति, तद्यथा-सर्वेभ्यो ब्राह्मणेभ्यो दधि दीयता, समाधानान्तरमाह-यद्वेत्यादिना, माठरकौण्डिन्यन्यायस्वरूपं च तक्र कौण्डिन्यायेति सत्यपि सम्भवे दधिदानस्य तक्रदानं निवर्तक *सर्वे ब्राह्मणा भोज्यन्ताम् , माठर-कौण्डिन्यौ परिवेविषाताम* | भवति, एवमिहापि सत्यपि सम्भवेऽचामादिवृद्धिरन्त्योपयालक्षणां इति, अत्र ब्राह्मणान्तर्गतयोर्माठर-कौण्डिन्ययोभोजनं परि- वृद्धिं बाधिष्यते । विषम उपन्यासः, नाप्राप्ते दधिदाने तक्रदान25 वेषणेन बाध्यते, नहि सम्भवति यत्-माठर-कौण्डिन्यौ परि-मारभ्यते, तत्प्राप्ते आरभ्यमाणं बाधक भविष्यति, इह पुनर-65
वेषणं भोजनं च सह कुरुत इति, तथा चासम्भव एव बाध्य-प्राप्तायामन्त्योपधालक्षणायां वृद्धावचामादिवृद्धिरारभ्यते-'सुश्रुबाधकभाव इत्याग्रहपहिलाना सन्तोषायेह पक्षान्तरमाश्रितं- | सौश्रुत' इति । “पुष्करसद्हणाद्वा" [वार्तिकम् ], अथवा यद्वेति । अस्यायमाशयः-"नामिनोऽकलि-हले:" [४. ३.| यदयमनुशतिकादिषु पुष्करसच्छब्दं पठति तज्ज्ञापयत्याचार्यों
५१.] इति सूत्रमाख्यात-कृत्प्रकरणयोर्मध्ये पठ्यते, तयोश्च | ऽचामादिवृद्धावन्त्योपधालक्षणा वृद्धिर्न भवतीति" इति । अय30 प्रकरणयोरक्यमेव । तथा चाख्यातप्रकरणस्थे णिति प्रत्यये माशयः-यत्र तद्धितञ्णित्प्रत्ययनिमित्तका आदिखरस्य वृद्धिः70
कृत्प्रकरणस्थे च तस्मिन् "नामिनोऽकलि-हले ४.३. क्रियते तत्र तन्निमित्व कचिदन्त्यस्य "नामिनोऽकलि-हले." ५१.] इति सूत्र प्रवर्तते. तद्धितप्रकरणं तु दूरग्यवहितमिति [४. ३.५१.] इति वृद्धिः प्रामोति, यथा-कोष्टरपत्यं 'कोष्टः' तत्प्रकरणस्थे णिति प्रत्यये तत् सत्र न प्रवर्तिष्यत इति । अयं | इति; क्वचिदुपान्त्यलक्षणा वृद्धिः "णिति" [४. ३.५०
च प्रन्थः प्रकृते तद्धितप्रकरणेन सह "नामिनोऽकलि-ढले" | इति च वृद्धिः प्राप्नोति । अनेदं स्मरणीयम्-पाणिनीयतत्रे 30[४. ३. ५१.1 इति सूत्रप्रकरणस्य पार्थक्यमानं बोधयित इयमुपान्त्यवृद्धिर्धातोरेव न विधीयते, किन्तु सामान्येन; खमते 15 - प्रवृत्तो न तु तयोः प्रकरणस्यैक्यमिह बोधयितं तस्य तात्पर्यम. तु तत्र प्रकरणे धातोरेव प्रकृतत्वात् तथा विवरण कृतम्, तदप्रिमे
तयारक्योपादानं तु "नामिनोऽकलि-हले" [४.३.५१.1| सूत्रे च नानोऽपि वृद्धिरेष्टव्येव, अन्यथा काल-दालवजन व्यर्थइति सूत्रस्योभयोः प्रकरणयोः प्रवृत्तत्वाद् भिनप्रकरणेऽपि | मापद्येत, ततश्च तत्पूर्वसूत्रस्यापि नाम्नि प्रवृत्ती बाधकाभावः, तत्प्रवृत्तिरिति सम्भवच्छङ्कापनोदनमात्रपरम् । तथा च मानेन | नामसु तद्धितवृत्त्यादावादिवृद्धया बाधितत्वान प्रवृत्तिरिति ० ग्रन्थेन न्यासकारस्योभयपक्षे सम्मतिः प्रदर्शयितुं शक्यते, त्वन्यत् ] इत्यं च यथालक्ष्यमुभयोरपि वृद्धयोः प्राध्या तत्प्रति-80