________________
न्यायार्थसिन्धु-तरङ्गकलितो न्यायसमुच्चयः । [प्रथमोल्लासे न्यायः ४७]
प्रत्ययोत्तरपदे चैकस्मिन्" [२. १. ११.] इति त्व-मादेशौ च न च तव-ममाद्यादेशविधायकसूत्रेषु 'मन्त'पदसम्बन्धो वृत्तौ 40 प्राप्तः, तत्र लुपः पदद्वयापेक्षकाऱ्यांपेक्षितया बहिरङ्गत्वेन | न कृत इति नास्ति 'मन्त' देशत्वमुत्सर्गस्येति तदपवादस्य विभक्तिमात्राश्रितत्वेनान्तरङ्गयोस्त्व-मादेशयोस्तदपेक्षया लुब- 'प्रत्ययोत्तरपदे इत्यंशस्यापि न मन्तदेशत्वमिति भ्रमितव्यम् , पेक्षया] बलवत्वात् त्व-मादेशयोः सतोर्लुपि त्वदीय इत्यादि- 'मन्तपदासम्बन्धे हि ततः पूर्वस्य "युष्मदस्मदोः" [२.१. ६.] 5 सिद्धौ निर्बाधायो तसिद्धयर्थ प्रकृतसूत्रे कृतं प्रत्ययोत्तरपदग्रहणं | इत्यस्यापि सम्बन्धो न स्यात् । तथा च कस्यैते आदेशा इत्यपि व्यर्थ सत्-'अन्तरनेभ्योऽपि विधिभ्यो लुबू बलवती' इति विज्ञा-! न निश्चीयेत ।। पयति, ततश्च पूर्वमेव स्यादेलपि निमित्ताभावात् त्व-मादेशौ न । झापितश्चायं न्याय एवमेव “प्रत्ययोत्तरपदयोश्च" पासू०७. स्यातामिति तल्सिद्धयर्थं प्रत्ययोत्तरपदग्रहणस्य स्वांशे चारि-! २, ९८.] इति सूत्रे महाभाष्ये, तथाहि--"किमर्थमिदमुच्यते
तार्थ्यम् । अस्य च न्यायस्य केनापि बाधाभावात् प्रायः । न "त्वमावेकवचने" [पा. सू० ७.२. ९७] इत्येव सिद्धम् , 10 स्थिरत्वमेवेति ॥ ४७ ॥
न सिद्धयति, किं कारणम् ? एकवचनाभावात् । एकवचन
इत्युच्यते, न चात्रैकवचनं पश्यामः । प्रत्ययलक्षणेन, “न 50 *लुबन्तरङ्गेभ्यः* ॥ ४७॥
लुमताङ्गस्य" [पा० सू० १.१.६३] इति प्रत्ययलक्षणप्रतित०-नन्वत्र "त्व-मौ प्रत्ययोत्तरपदे चकस्मिन्" [२. | षेधः। एवं तर्हि इदमिह सम्प्रधार्य-लुक् क्रियतामादेशाविति, १. ११.] इति सूत्रस्थप्रत्ययोत्तरपदग्रहणं ज्ञापकमिति यदुक्तं | किमत्र कर्तव्यम् ? परत्वादादेशौ, नित्यो लुक्-कृतयोरप्यादेशयोः
तन्न शोभनम् , तदभावे हि स्यादौ प्रत्यये युष्मदस्मदोर्मान्तस्य प्राप्नोत्यकृतयोरपि । अन्तरङ्गावादेशौ । एवं तर्हि सिद्धे सति 15 यथासंख्यं त्वमौ स्त इत्येवार्थः स्यात् , तथा च 'युष्मद्+अस+ यत्प्रत्ययोत्तरपदयोस्त्वमौ शास्ति तज्ज्ञापयत्याचार्योऽन्तरङ्गानपि 55
ईयस्' इत्याद्यवस्थायां परत्वात् त्व-मादेशौ प्रबाध्य “तव मम | विधीन् बाधित्वा बहिरङ्गो लुग भवतीति । किमेतस्य ज्ञापने डसा" [२. १. १५.] इति तबादेशः स्यादिति त्वदीय | प्रयोजनम् ? गोमान् प्रियो यस्य-गोमप्रियः, यवमत्प्रियः । इत्याद्यसिद्धिः, सति च प्रत्ययोत्तरपदग्रहणे तत्सामर्थ्यात् परमपि गोमानिवाचरति-गोमत्यते, यक्मत्यते। अन्तरङ्गानपि विधीन
तवाद्यादेशं प्रबाध्य स्व-मावादेशौ भक्त इति प्रत्ययोत्तरपदग्रहणस्य | बहिरङ्गो लुग् बाधत इति । नैतदस्ति ज्ञापकम् , अस्त्यन्यदेतस्य 20 सति सार्थक्ये ज्ञापकत्वासम्भव इति चेत् ? न-तथा सति ! वचने प्रयोजनम् । किम् ? येऽन्ये एकवचनादेशाः प्राप्नुवन्ति 60 'प्रत्ययोत्तरपदे' इत्यंशे मन्तस्येत्यसम्बन्धो बृस्यादिषु कृतो व्यर्थः । त्वदाधनार्थमेतत् स्यात्, तद्यथा-तव पुत्रः-स्वत्पुत्रः, मम सन् ज्ञापक इत्यदोषात् । अयमाशयः-तव-ममादेशबाधनार्थ पुत्रो-मत्पुत्रः, तुभ्यं हितं-त्वद्धितं, मह्यं हितं-मद्धितमिति यदि प्रत्ययोत्तरपदं ग्रहणं क्रियत इत्यास्थीयते तदा तस्य तद- | यत् तर्हि मपर्यन्तग्रहणमनुवर्तयति, यद्यत्रान्ये एकवचनादेशा
पवादत्व[ तवायादेशापवादत्वमायाति । तथा च *उत्सर्ग-स्युर्मपर्यन्तानुवृत्तिरनर्थिका स्यात्" इति । अयमाशयः-प्रत्यये 25 समानदेशा अपवादाः* इति न्यायेन तवाद्यादेशानां मन्तदेश- | उत्तरपदे च परतस्त्वमादेशविधायकेनानेन सूत्रेण न प्रयोजनम् 65 त्वेनास्यापि मन्तदेशत्वसिद्धौ तदंशे [प्रत्ययोत्तरपदांशे ] मन्त- एकवचने परतस्त्वमादेशस्य पूर्वसूत्रेण विहितत्वात् तेनैव पदसम्बन्धो व्यर्थः सन् न्यायसिमं ज्ञापयतीत्यास्थयम् । ज्ञापित्वे | सिद्धेरिति व्यर्थ सदिदं सूत्रं न्यायममुं ज्ञापयति । तेन 'गर्गाः, चास्मिन् न्याये तवाद्यादेशापेक्षया लुबः प्राबल्येन स्यादेर्लपि । इत्यादौ वृद्ध्यभाववद् गोमान् प्रियो यस्य स गोमत्प्रिय इत्यादावे. तवादीनां प्रात्यभावादुभयोर्विरोधाभावेन नोत्सर्गापवादत्वमिति | कपदाश्रयत्वेनान्तरङ्गाः सुलोपादयः स्युः, पदद्वयाश्रयणाद् बहि30 मन्तसमुदायस्यादेशार्थ तदंशे [प्रत्ययोत्तरपदांशेऽपि मन्त- | रङ्गो लुगिति स न स्यादिति प्रत्ययलक्षणेन नुमादिषु कृतेषु 70 पदसम्बन्ध आवश्यक इति तस्य चारितार्थ्यम् । न च स्वमते | गोमान् प्रिय इत्यादिरूपापत्तिरपिन अनेन न्यायेन बहिरङ्गस्यापि *उत्सर्गसमानदेशा अपवादा:* इति न्याय एव नास्ति, तथा | लुकः प्राबल्यबोधनात; किन्तु तव पुत्र इति विग्रहे त्वत्पुत्र च मन्तस्यादेशविधानार्थमेव तत्सार्थक्यमिति न ज्ञापकत्वसंभव | इत्यादौ तवाद्यादेशा मा भूवन्नित्येतदर्थमस्य सूत्रस्य सार्थक्येन न इति वाच्यम् , तस्य न्यायस्यौचित्यसिद्धतयाऽवश्यस्वीकर्तव्यत्वात्।
ज्ञापकत्वमिति मपर्यन्तस्यामन्तस्येत्यस्यानुवृत्तिरिह ज्ञापि35 न च प्रत्ययोत्तरपदग्रहण न केवलं तवाद्यादेशबाधकमपि | केति । अत्र “यत् तर्हि मपर्यन्तग्रहणमनुवर्तयति" इति भाष्य-75
वात्वादिबाधकमपि, तथा चावादीनामन्त्यस्य स्थाने विधाना- | ग्रन्थस्य व्याख्यायां विसंवादो दृश्यते, तथाहि, कैयटः-केचिद् दुक्तन्यायेनास्यापि कदाचिदन्यस्थानित्वं स्यादिति तद्वारणाय ! व्याचक्षते-'यद्यादेशान्तराणां ल-मौ वाधको स्यातां तदा मन्तसम्बन्ध आवश्यक इति वाच्यम् , ज्ञापकतापरन्यासादि- | मपर्यन्तग्रहणानुवृत्तिमन्तरेणोत्सर्गसमानदेशत्वादपवादानां मपर्यग्रन्थप्रामाण्यात् तद्विषये बाध्यविशेषचिन्तापक्षस्यैवाश्रयणात् ।। न्तस्य त्वमौ सिद्धाविति किं तदनुवृत्त्या? अनुवृत्त्या तु ज्ञाप्यते