________________
-
--
-
-
२२. मध्यमस्याद्वादरहस्य खण्डः २ - का.५ * ब्रह्मसूत्र-शाकरभाष्यनिराकरणम् *
अवक्तव्यत्वाऽऽपत्तेः । न ताऽवक्तव्यत्वं शब्दाऽबोध्यत्वरूपं कथं योग्यमिति वाच्यम, . । उपदेशसहकारेण पारागादिवत्तद्ग्रहात् । 'नित्यत्वस्याऽत्र क उपकार: ?' इति चेत् ? अवक्तव्यत्वेन परिणतिरित्येव गृहाण ।
= ===* जयलता *:-== व्यत्राऽऽपत्तेरिति । अप्रतिपाद्यत्वापत्तेरित्यर्थः । ननु युगपदुभयार्पणायां वस्तु किं सर्वधाऽवक्तव्यं यदुत कथञ्चित् ? इति विमलविकल्पयुगलमुपतिष्ठते । आद्ये तु अवक्तव्यपदेनाऽपि वस्तुनोऽवाच्यता पनिः, सर्वपदैरप्रतिपाद्यत्वात्तस्याऽस्मिन् पक्ष । नाऽपि द्वितीयो मझुलः, अबक्तव्यत्वस्य पदजन्यप्रतीतिनिरूपितविषयताशून्यत्वरूपत्वेनोऽवक्तव्यपदेन वस्तुनो वक्तव्यत्वोपगमे उन्मत्तत्वप्रसङ्गात, पदप्रवृत्तिनिमित्नशून्ये पदप्रयोगादित्याशयवन्तं संदेहं निराकर्तृमाह- न चेति । अस्य वाच्यमित्यनेना:न्दयः । कथं योग्य ? नवाऽवक्तव्यापदेनाऽपि प्रतिपादयितुमर्हति, विरोधादिति टाकाकृदाशयः । तद्व्यपोहायाह-उपदेशसहकारेण = संकेतसहकारण, अवक्तव्यपदात् पद्मरागादिवत् = पद्मरागत्वग्रभूतिप्रकारकावबोधवत, तद्ग्रहात् = अवक्तव्यत्वबोधात् । अयं भावः प्राश्चा मते यथा पद्मरागेन्द्रनीलरिध-रविकान्त-चन्द्रकान्तादिमणिमाणिक्यादि परावर्ति पश्यन्नपि न गोपालादिः जनः पद्मरागत्वादियं तत्र ज्ञातुं क्षमः किन्तु विज्ञजनोपदेशसाचिव्येनैव स तत् साक्षात्करोति तथा युगपदेव प्राधान्येन नित्यत्वाऽनित्यत्वयोः कथयितुमशक्यत्वेऽपि वृद्धपुरुषो वक्तव्यशब्दसंकेतद्वारा तयतिपादनं करोत्येव श्रोतुरपि च गृहीत शक्तिकस्य तदनन्तरं तज्ज्ञानं भवत्येव ।
नव्यनैयायिकास्तु 'भिन्नप्रमाणयोरेकज्ञाना जनकत्वेन न परस्परसहकारित्वमिति पद्मरागत्व प्रत्यक्ष रूपविशेषग्रहणमेव हेतुः ‘रूपादिविशेषवान् मणिः पद्मराग' इत्युपदेशस्तु 'गोसदृशा गवय' इत्यतिदेशवास्यवत् पद्मरागपदवाच्यत्वोपमितावेवोपयुज्यते इत्याहुः । तदसत् रूपविशेष - पद्मगत्वयोर्ग्रहस्य तुल्यसामग्रीकत्वात, शिक्षातः पूर्व रूपविशेषग्रह.पि पद्मरागत्वाऽग्रहात्, स्वविशेष्यसमवंतत्वसम्बन्धेन तस्य पद्मरागत्प्रत्यक्षहेतुल्ये सदृशपद्मरागद्वयस्थले तदविशेष्यसन्निकर्मेणाऽपि पद्मरागत्वप्रत्यक्षापत्तेः | उनोपदेशस्य तत्रानुफ्योंगे च पद्मरागतदन्यसंशयनिवृत्त्यर्थं तदाश्रयणस्य 'उपदेशात पद्मरागं साक्षात्करोमि न तूपमिनोमी'त्युत्तर- । कालीनानुभ्यवसाकारानुपपत्तेथेति दिक् ।
अत एव नोन्मत्तप्रलापप्रसङ्गोऽपि सावकाशः, अवतन्यशब्दातिरिक्तपदा प्रतिपाद्यत्वे सत्यवक्तव्यपदप्रतिपाद्यत्वस्यैव स्यादवक्तव्य पदप्रवृत्तिनिमित्तत्वात, तस्य वस्तुनि विद्यमानत्वात, श्रोतुरपि तस्यैव बोधान्नोपहासात पदवम् । एवं शब्दद्वारा सप्तभङ्गीज्ञस्य प्रदर्शिताऽवक्तव्यत्वप्रकारकप्रत्यक्षोत्पादकत्वान्ना वक्तव्यत्वं प्रतिपादयितुं बोद्धं वा योग्यमिति सिद्धमेतावता । एतेन "अवक्तव्यश्चेन्नोच्येरन् । उच्यन्ते चाऽवक्तव्यश्चेति बिप्रतिषिद्धम् । उच्यमानाश्च तथैवाइवधार्यन्ते नावधार्यन्त इति च' (ब्र.सू. २२।३३ शां. भा.) इति ब्रह्मसूत्र-शाङ्करभाष्यवचनं प्रतिपिद्धम्, ब्रह्मणो निर्वचनीयत्वेदण्यस्यान्नुयोगस्य समानत्वाच्च ।
परः पर्यनुयुत्ते - नित्यत्वस्य = प्रागच्याणितस्वरूपस्य । इञ्चोपलक्षणमनित्यत्वस्य । अत्र = चतुर्थ भङ्गनिरूपित
___ * उपदेशसहकार से अपातयत्त भी शाब्दबोधयोग्य - स्यावादी *
न चाध, इनि । यहाँ यह समस्या मुँह फड़े खड़ी है कि -> "अवक्तव्यत्व शब्द का अर्थ है शब्द से अवोध्यत्व यानी शब्दजन्य प्रतीति से निरूपित विपयता की योग्यता का अभाव ही अवक्तव्यत्वशब्दार्थ है । जिसमें शब्दजन्य प्रतीति की विषयता ही नहीं है, वह शब्द से कैसे बनाया जा सकता है ! वह शाब्दी प्रतीति के योग्य कैसे हो सकता है। जैसे इन्द्रियजन्य प्रतीति की विषयता के अयोग्य ऐसे अतीन्द्रिय पदार्थ का ज्ञान कराने में इन्द्रिय असमर्थ है वैसे ही शब्दजन्य प्रतीति से निरूपित विषयता के अयोग्य ऐसे अवक्तव्य अर्थ का बोध कराने में शब्द भी असमर्थ ही रहेगा। अतः समकालिक विधिनिषेध अर्पणा होने पर घर में अवक्तव्यशब्द का प्रयोग भी अयोग्य ही ठहरेगा" <- मगर इस समस्या का समाधान भी सरल है। जैसे पद्मरागादि मणि को हम देखने हैं फिर भी हमें यह ज्ञान नहीं होता है कि 'यह पद्मराग मणि है' । मगर जौहरी के उपदेशरूप सहकारी कारण से पद्मरागत्वाकारक बोध का उदय हमें हो सकता है। वैसे ही सप्तभंगी के ।। ज्ञाता एवं उपदेशक के उपदेशात्मक सहकारी कारण से अवक्तव्यत्वप्रकारक ज्ञान भी हमें हो सकता है । अतएव एक काल में विधि-निषेध उभय जिज्ञासा होने पर अवक्तव्य शब्द का घट में प्रयोग करना भी सुसंगत है . यह सिद्ध होता है ।
E अवमतव्यत्तेत परिणाम हो नित्यत्व 21 उपकार - स्यादादी = नित्य, इति । यहाँ एक और उल्झन उपस्थित होती है कि -> "घट में अबक्तब्यत्व धर्म मानने पर नित्यत्व का
--
-