________________
२२६ मध्यमस्यागः ६६ खण्डः २ . मा. प्रत्यक्षपछानियम्यत्वकथनम् * | तयोः विलक्षणत्वेनैतत्स्थानाऽभिषेचनीयत्वात् । न च प्रत्यक्षे इच्छायाः कथं नियामकत्वमिति | वाच्याम, प्रतीतिबलादेताहशेच्छाविशिष्टबोधं प्रत्येताहशेच्छाया: कारणत्वकल्पनात् ।
=- :-==.. == रायलता * =-.:::-- | न तु तदतिरिकं तधेय नित्यत्वानित्यत्वसमूह एव नित्याऽनित्यत्वं न तु तदतिरिक्तम् । संमीलितवृक्षेष्वेव वनपदप्रयोग इव ' समुदितयोरेव तयोः नित्यानित्यत्वन्यवहारोऽस्तु, न तु तद्व्यतिरिक्ते इति शङ्काशयः ।
प्रकरणकृत्तन्निरासे हेतुमाह - समुदितयोः तयोः = नित्यत्वाऽनित्यत्वयोः, विलक्षणत्वेन = नित्यानित्यात्मकेन रूपेण । एतत्स्थानाभिषेचनीयत्वात् = तृतीयभंगे स्थापनीयत्वात् । अयं स्याद्रादिनः समाधानाशयः यथा समुदितवृक्षाणामेव बनत्वे पि । धनत्य-निबिडत्व- बहलत्व-योजनविस्तीर्णत्वादयो धर्मा बनत्वाचच्छेदेनेवाऽन्वीयन्ते न तु वृक्षत्वावच्छेदेन तथैव समुदितनित्यत्वाडनित्यत्वयोरेच नित्यानित्यत्वोपगमेऽपि क्रमिकोभयार्पणासहकृतप्रत्यक्ष नित्यानित्यत्वावच्छेदनैव जायते न तु तदुभयधर्मावच्छेदनेति । इदश्च भेदोपसर्जनाभेदेनयमवलम्ब्य बोद्भन्यम् । अभेदोएसर्जनभेदनयमते तु नित्यत्वाऽनित्यत्वाभ्यां विलक्षणं नित्या नित्यत्वं तृतीयधर्मलेन प्रतीयते । अन्न एव सप्तम्यां दतीयभंगोपि प्रथमद्वितीयभङ्गाभ्यामतिरिच्यते; प्रथमभङ्गे नित्यत्वस्य प्राधान्यनाइनित्यत्वस्या -प्रधानल्यन स्वात्पदन प्रतिपादनात द्वितीय भङ्ग चाऽनित्यत्वस्य मुख्यत्वन स्यात्पदानित्यत्वस्य गौणत्वेन प्रतिपादनात तृतीय तु क्रमशः प्राधान्यन नित्यत्वानित्यत्वनिरूपणात् । अनुभूयते च 'स्यात् सन् स्यादसंश्च घट' इति शब्दात् 'क्रमार्पितसत्त्वासचो भयधर्मवन्तममं घट जानामि ति, तद्व्यवहारविषयतया सिद्भधर्मप्रत्याख्यानस्याऽन्याय्यत्वात्. क्रमगभियप्राधान्यबोधमत्यतात्पर्वेणा भयपदप्रयोगात, तत्र एकत्र द्वयमिति विषयताशालिनो दर्शितबोधान्तरस्याऽनुभविकत्वात् । एतेन "सदसत्त्वे वस्तुना न धर्मी, असत्वदायामपि वस्त्वनुवृत्यापातात्, न च स्वरूपं सर्वदायप्रसङ्गात्' (अ.सू.२।२१३३ - वे.क.प.पृ.५६२) | इति वेदान्तकल्पतरुकावचनं प्रतिक्षिप्तम, स्वद्रव्यादिभिरिव परदन्यादिभिरपि वस्तुनः सत्त्वे प्रतिनियतवस्तुस्वरूपविलोपप्रसङ्गादिन दिक ।
न्न भवतु घटे स्यान्नित्यानित्यत्वप्रत्यक्षं परन्तु तत् क्रमिक विधिनिषधार्पणासहकारेण न भवितुमर्हति, प्रत्यक्षे हीच्छानिवम्यत्वाचन अर्पणाया विवक्षारूपत्वेनेच्छाविशेषरूपत्वात् । न हीलामृते सन्निकृष्टयटादिप्रत्यक्षं न भवतीति । इच्छायाः प्रत्यक्षसामन्यनन्तर्भूतत्वात् 'क्रमिकविधिनिषेधसहकारेण घटः स्यान्नित्या नित्योऽपि प्रत्यक्षमेव संवेद्यते इति वक्तुं न पार्यते इति शानिरासायाऽह न चेति । अस्य 'वाच्यमि त्यनेनाइन्वयः । प्रत्यक्षे = कथञ्चित्रित्यानित्यत्वप्रकारकसाक्षात्कारे इच्छायाः = विवक्षायाः कथं नियामकत्वं ? नैव नियामकत्वमिति काक्या ध्वनितम् । तदपोहाय स्याद्रादी हेतुमाह - प्रतीतिवलादिति ।। प्रत्यक्षवलादित्यर्थः । प्रत्यक्षमेव सर्वतो चलबत्नमाणम्, तदपजीवकत्वातदितरप्रमाणानामिति न ते तदतिवर्तितमुत्सहन्ते । अतः प्रत्यक्षानुसारेणैव नियमकल्पनाऽहति न तु नियमानुसारण प्रत्यक्षकल्पना, उवजीवकस्योपजीव्या पेक्षया दुर्बलत्वात् । अत एब एतादृशेच्छाविशिष्टबोधं प्रति = नियतस्वाऽन्यवहितोनरत्वेन विधिनिषेधविवक्षाविशिष्टप्रत्यक्ष प्रति एतादृशेत्रायाः = उपदर्शितस्वरूपाया: कारणत्वकल्पनात = हेतत्वोनयनात । अयं भावः घटादिकं दष्टवा 'किमयं नित्यान वा ?' इति शङ्कते. जिज्ञासते
.
.
.
.....
-
के स्थान पर अभिपिक्त होते हैं । विलक्षणरूप से उपस्थित होने से कथंचित् नित्यानित्यत्व भी प्रथम द्वितीय धर्म से अतिरिक्त || है - यह सिद्ध होता है। अतः प्रथम, द्वितीय धर्म से तृतीय धर्म चरितार्थ नहीं होता है ।
इच्छा भी प्रत्यक्षा.कारण - स्यादादी छ न च प्रत्य, इति । यहाँ यह कहना कि ---> "प्रत्यक्षमात्र की सामग्री में इच्छा का समावेश नहीं होने से प्रत्यक्ष प्रमीति को स्वोत्पत्ति में इच्छा की अपेक्षा नहीं होती है । अतः आपने जो यह कहा कि - 'क्रमिक उभय अर्पणा के सहकार से तृतीय धर्म का साक्षात्कार होता है. वह ठीक नहीं है, क्योंकि अर्पणाशब्द का अर्थ है विवक्षा या जिज्ञासा यानी इच्छाविशेष । इच्छात्वावच्छिन्न का प्रत्यक्षसामग्री में निवेश न होने से तृतीय धर्म के साक्षात्कार के लिए तादृश अर्पणा की अपेक्षा ही नहीं है । इस परिस्थिति में तादृश अर्पणा के सहकार में तृतीय धर्म के प्रत्यक्षोदय की कल्पना भी नहीं की जा सकती, . बोलने की नो बात ही क्या ?" <- भी नामुनासिब है। इसका कारण यह है कि प्रतीति बलवान है । प्रतीति के अनुसार
नियम की कल्पना की जा सकती है, न कि नियम के अनुसार प्रत्यक्ष की कल्पना । तादृश अर्पणा होने पर ही तादृश ' धर्म का बोध होने से स्वाऽव्यवहितोत्तरजायमानत्व संबंध से तादृश इच्छाविशिष्ट प्रत्यक्ष के प्रति तादृश इच्छा को कारण मानना
आवश्यक है। तात्पर्य यह है कि घट को देख कर 'यह नित्य है या नहीं ?' ऐसा संशय, जिज्ञासा होने पर पुरुप अभियुक्त (आप्त) व्यक्ति से प्रश्न करता है या स्वयं उहाऽपोह- चिंतन-मनन करता है। बाद में आप्त पुरुष के उत्तर से या स्वयं