________________
Shri Mahavir Jain Aradhana Kendra
संत्यनोंध :
(2)
(7)
(3)
(४)
(५)
(s)
(3)
(c)
(c)
को अद्धर्वेद
www.kobatirth.org.
भगव / सृष्टिविद्या - ४.४.५
प्रसत् कुत॒ आजा॑ता॒ कुत॑ इ॒वं विटष्टि: 1
I
अ॒र्वाग्दे॒वा अ॒स्य वि॒स्जैन॒नाऽथा को वे॑द॒ यत॑ आब॒भू ॥
विसृष्टिर्यत आबभूव यदि चा दुधे यद॑ वा॒ न ।
यो अ॒स्याध्य॑सः पर॒ने व्यो॑मन् त्सो अङ्ग वैद् यदि वा न वेद॑ ॥
(१५) छा. उप. अ. ४
( १२ )
1
- ऋग्वेद १०.१२९.६७
નંદ ૧૦.૬૨.૧
डॉ. नित्यानंद शुक्ल व्रा. ग्रन्थों में एष्टिविचार, पू. १५
वही पृ. १६
डॉ. राधाकृष्णन् भारतीय तत्वज्ञान -
हा. उप. ४.१,२,३ खण्ड
डॉ. रानडे, उपनिषद् दर्शन का रचनात्मक क्षण - पृ. ५६
प्रा. हवे. प. पुं तत्त्वज्ञान पृ. १०७
(२५) राय का मूलम्.
[.....सदायतना: सत्यप्रतिष्ठाः ।।
- छा. उप. ६.८.४
(c)
छा. उप. ५.१.८
(१०) तस्य ह वा एतस्यात्मनो वानरस्य नसुतेजाचतुर्विश्वरूपः प्रायः त्या देदो बहुली बस्टिव यि पृथिव्येव पादावुर एवं बेदिनानि बर्हिदय गार्हपत्यो मनोऽन्वाहार्यपचन अस्यामावह
- छा. उप. ५.१८-१-१
33-33
(१३) अब सब्स्य का गतिरित्याकाश इति होवाच सण हा इमा भूतान्याकाशदेव समुत्पद्यन्त ज प्रत्यस्तं यान्याकाणी हवेभ्यो ज्यायामाकाशः परायणम्" ।
Acharya Shri Kailassagarsuri Gyanmandir
Ranade R. D. A Constroctive Survey of Upanisadic Philosophy
- झा. उप. १.१.१
(१४) एक्लस्म में राहिलास आहुः पूर्वे महाशाला महाश्रोत्रियाय च श्रुतमविज्ञातमुदाहरिष्यतीति येभ्यो विदाञ्चकुः ॥
- छाप..४.५
235
For Private And Personal Use Only