________________
Acharya Shri Kailassagarsuri Gyanmandir
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
पुरा माध्यन्दिनस्य स्वतस्योपाकरणजघनेनाग्नीध्रीयस्सोदङ्मुख उपविश्य स रोद सापानिपायत ५॥ लो ३ कद्वारमपावा ३ यूँ ३३ पश्येम वा वनवस ३३३३३ हु आ ३३ ज्या ३ यो ३ ला ३२१११४ात !
- स. उप. ८.२४.१-८
Fel पुरा तृतीयसवनस्योपाकरणालियनेनाहवनीयस्योदङमुख उपधिरये स अदित्य न प्रदादेत सामाभिमायाँल !१!!
लो ३ कद्वारमपावा ३ यूँ ३३ पश्चम त्वा वयस्वारः ३३३३३ दुइ स आ ३३ ज्या ३ या २ आ.११.४ इति ॥१२॥ आदित्यपथ वैश्वदेव लो ३ कद्वारगपावा ३ गएँ ३३ ज्या ३ गो ३ मा ३२११५ इति ।।१३।।
-- छी, उप. २.२४.११ १२ (38) अथ यदि लागतो रिष्येत्स्वः स्वाहेत्याहवनीय जुहुयत्साम्मामेव तसेन साम्न वीर्येण मान्नं यज्ञस्य विांग, संदधाति ।।६।।
एवमेधा लोकानामासा देवनानामस्वस्वय्या तयामा बोयंग बजाय विरिपसंद अपकृतोह वा एप ग्रो यौविरबहा भवति ॥८॥
...-छा.
प.४.२७.६.८
(३८, डॉ. पंकजमाला शम्मा, लामगान, उद्धव, व्यवहार और सिद्धान्त) पृ. २३९ (૩૯) પંડિત વિષ્ણુદેવ સામવેદ ગાન બ્રાહ્મણ બાપા – ભાષ્ય
- भूमि पृ. 3८ (xo) डॉ. पक्रजमाला शम, सामगान, इटभव, व्यवहार और जिद्धार - पृ. २४० (४१, प्राण इति होवाच नापि हवा इमानि भूतानि आणभिसदिशन्स शणमभ्युज्जिहते । सैषा देवता प्रस्तावमञ्च यना । जो वेदविद्वान्प्रास्तोष्यो मूर्धा से उपतिष्यत्तभोक्ता मये हे ।।
- छा. उप. १.१.१... (४२) आदित्य इति होवाचं सर्वाणि हवः इमानि भूतान्यादित्यमुच्चैः सन्त' गायन्ति मेघा देवतादगाथमन्वायत्त तां 'पविद्वान्दगास्यो मूर्धा ते च्मपतिष्यत्तथोक्तस्य मयति ॥७॥
छा. उप. १.११.६-७
(४) सर्वेशमोकारणे उद्गीथादानम् ।
- ना. श्री. ६.१.१३
(४४) ... प्रथमाक्षर लोग तु धनंजयः
-ला. औ. ६.१०-१४
- अनोपः शाण्डिल्यः ।
-f.१०.१५
४०८
For Private And Personal Use Only