Book Title: Samvedna Upnishadonu Sarvangin Adhyayan
Author(s): Kashyap Mansukhlal Trivedi
Publisher: R R Lalan Collage
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
JII
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मतमात्मा परब्रह्म सत्यमित्यादिका बुधैः ।
कल्पिता व्यवहारार्थ यस्य संजा महात्मनः ॥ ४.४५ ।। महो. तस्मादद्वैतमेवास्ति न प्रपञ्चो न संसृतिः ! यथामाशो घटाकःशो मठाकाश इतीरितः ॥१०.३॥ महो.
स य एषोऽणिमैतादात्म्यमिद सर्व बसाय स आत्मा तत्वमसि श्वेतकेतो इति भूय एव मा.....॥६.८.७1 छा. उ.
.....बलु यूयं पृथगिव ममात्मानं वैश्वानर विदा* सोऽन्नमात्थ यस्त्वे तमेव प्रादेशमात्रमभिविमानमारमानं वैश्वानरमुपास्ते स सर्वेषु लोकेषु सर्वेषु भूतषु रावेवातावमात्ति ॥छा. उप. ५.१८-१॥
शव सेच देवतैक्षत हन्ताहांगमास्तिस्त्रों देनता अनेन जीवनात्मनानुपविश्य नारु व्याकरवाणीति छा. उग. अ. ६.३.२॥
इन्द्रियैर्बध्यते जीच आत्मा चैव न बध्यते । ममत्वेन भवेज्जीवो निर्ममत्वन केवल: !! योगचूड. उप. ८४
स तमुवाच यथा तणाशिनो विवेकहीनाः परप्रेमाः कृष्यादिकर्मसु नियुक्ताः फलदुःखसहा: स्वस्यामिबध्यमाना गवादयः पशवः । यथा तत्स्वामिन इव सर्वज्ञ ईश: पश्पतिः ॥ नबालि उप.१५ ।।
जायते मिथते लोको मियो जननाय च ।
अस्थिराः सवं एनेमे सचराचर वेष्टताः । सर्वापदा पदं पापा भाषा विभवनमः ॥ महो. ३.४ । इन्द्रियैवंध्यते जीव आत्मा चैव न बध्यते । ममत्वेन भवेजीको निर्मगत्वेन केवलः ॥ योगचूडा. उन. ८४!
पुरुषरांजको बुद्धिपूर्वमिदैवावर्ते ऽशेन तुधुप्रयैव बुद्धिपूर्व निधयत्यथ यो ह खलु वाततस्याशोऽयं यश्चेतनमात्रः ॥२.५॥ मैचायपी उप,
५४७
For Private And Personal Use Only

Page Navigation
1 ... 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618