________________
Shri Mahavir Jain Aradhana Kendra
JII
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मतमात्मा परब्रह्म सत्यमित्यादिका बुधैः ।
कल्पिता व्यवहारार्थ यस्य संजा महात्मनः ॥ ४.४५ ।। महो. तस्मादद्वैतमेवास्ति न प्रपञ्चो न संसृतिः ! यथामाशो घटाकःशो मठाकाश इतीरितः ॥१०.३॥ महो.
स य एषोऽणिमैतादात्म्यमिद सर्व बसाय स आत्मा तत्वमसि श्वेतकेतो इति भूय एव मा.....॥६.८.७1 छा. उ.
.....बलु यूयं पृथगिव ममात्मानं वैश्वानर विदा* सोऽन्नमात्थ यस्त्वे तमेव प्रादेशमात्रमभिविमानमारमानं वैश्वानरमुपास्ते स सर्वेषु लोकेषु सर्वेषु भूतषु रावेवातावमात्ति ॥छा. उप. ५.१८-१॥
शव सेच देवतैक्षत हन्ताहांगमास्तिस्त्रों देनता अनेन जीवनात्मनानुपविश्य नारु व्याकरवाणीति छा. उग. अ. ६.३.२॥
इन्द्रियैर्बध्यते जीच आत्मा चैव न बध्यते । ममत्वेन भवेज्जीवो निर्ममत्वन केवल: !! योगचूड. उप. ८४
स तमुवाच यथा तणाशिनो विवेकहीनाः परप्रेमाः कृष्यादिकर्मसु नियुक्ताः फलदुःखसहा: स्वस्यामिबध्यमाना गवादयः पशवः । यथा तत्स्वामिन इव सर्वज्ञ ईश: पश्पतिः ॥ नबालि उप.१५ ।।
जायते मिथते लोको मियो जननाय च ।
अस्थिराः सवं एनेमे सचराचर वेष्टताः । सर्वापदा पदं पापा भाषा विभवनमः ॥ महो. ३.४ । इन्द्रियैवंध्यते जीव आत्मा चैव न बध्यते । ममत्वेन भवेजीको निर्मगत्वेन केवलः ॥ योगचूडा. उन. ८४!
पुरुषरांजको बुद्धिपूर्वमिदैवावर्ते ऽशेन तुधुप्रयैव बुद्धिपूर्व निधयत्यथ यो ह खलु वाततस्याशोऽयं यश्चेतनमात्रः ॥२.५॥ मैचायपी उप,
५४७
For Private And Personal Use Only