________________
Shri Mahavir Jain Aradhana Kendra
TIMIMIZ643
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
5666CMMUNRE...
भगत
.
सर्व किंचिदिदं श्यं दृश्यते चिजगद्गतम् ।
.
.....
.
चिनिष्पन्दाशमात्र तन्नान्यदस्तीति भावय 11 नहो. ४.१०॥
"
भ
सर्वकर्मा सर्वकामः अवाक्यनादरः । छा. ३.१४.४ कर्मणा संकल्लाप्य लोकः संकरपा 1 ला. ७.४.२ ।। यदा कर्मसु काम्येषु स्त्रिय.....जानीयाद् । का. ५.२.९ स यस न विद्यात्कधं कुयादथ विद्वाकुर्यात् । २.२४.२ .....तजा निति.... तुमयः पुरुषो....कुर्वीत ।। ३.१४.१॥ छा. उप,
जयथेह कगाजतो लोकः क्षोयति एवमेनापुत्र पुण्यजितो लोकः क्षीयते........ 11४.१.६।। छा, उप.
चित्तस्य हि प्रसादेन हन्ति कर्म शुभाशुभम् । प्रसन्नात्मात्मनि स्थित्वा सुखमक्षयमश्रुते ॥ मैत्रेयी उप. १.६ कर्मेति प्रतिष्ठा । केन
અવિવા-માચા
वेन भौ कुरुतो यश्चैतदेन यान न वेद ।
नाना तु विद्या चाविद्या च यदेव विद्यय करोति श्रद्धयोपनिषदः तदेव वीर्यवत्तरं भवतीति खल्वेतस्यैवाक्षरस्योपव्याख्यान भवति ॥ छ:. ३५. १.१.१०॥
र इमे सत्या: कामा अनृता पधानास्तेषां सत्याना सतामनृतमपिधान यो यो बस्येरा: प्रैति न तमिह दर्शनाय लभते ॥ छा. उप. ८.३.१६॥
ભવ
भावतीर्थ पर तीर्थ ग्रमार्ष सर्वकर्मसु । अन्यथालिंगयते कान्ता अन्य थालिंगयते सुता ॥ श्री जा. द. उप. ४.५१
For Private And Personal Use Only