SearchBrowseAboutContactDonate
Page Preview
Page 578
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir परिशिष्ट-४ ઉપનિષદ્ધાં વાક્યાંશી दहा विज्ञानपानन्दं ब्रह्म रातेदातुः परायणः ।....॥२.९॥ महो. प्राणो ब्रह्म कं ब्रह्म खं ब्राह्म......il . ४.१०.५. सर्व खलु इदं ब्रह्म तज्जलानिति शान्त उपासीत.....॥२.१४.१॥ छा. उप. यत्प्राणेन न प्रणिति यन प्राण: प्राणी य । देव ब्रह्म त्वं विद्धि नंदं यदिदमुपासते || केनो. १.८॥ प्रज्ञाननेव तद्बहा सत्यप्रज्ञानलक्षणम् ॥ महो. ४.८.१ ।। अकारोकाररुपोऽस्म मकारोऽस्मि सनापनः ।..... ॥ ३.११॥ मैत्री उप. सोऽहस्पि = छा. उप. ४.११.१,२,३ तत्वमसि - Bा. उप. अ.६ यो वे भूमा तत्सुखं नाल्गे सुखपस्ति.... छा. ८.२३.१ ॐ नित्य शुद्ध बुद्धनिर्विकल्पं निरञ्जन निराख्याामनादिमिक तुरीयं यद्भूतं भवतिष्यत् परिवर्तमान सर्वदानवच्छिन परं ब्रह्म । योगचूडामणि उप. ७२।। આભમાં सुलभश्वायमत्यन्तं सुज्ञेयवाप्तव धुवत् । शरीर पनकुहरे राहामेव षट्पदः । संन्यासो. २.३४ ॥ एर म आत्मान्तईदथेणीयान्त्रीही ज्यायाशिन्या ज्यायानन्तरिक्ष [स्थायान्दिवो ज्यायानेभ्यो लोकेभ्यः ॥ छा. उप. ४.१४.३।। स वा एम आत्मेत्यदो वशं नीत एव सितासितैः कर्मफलैरभिभूयमान इव प्रतिशरीरेषु चरत्यव्यक्तत्त्वात्सूक्ष्मत्वादहश्यत्वाद....! ५४९ For Private And Personal Use Only
SR No.020625
Book TitleSamvedna Upnishadonu Sarvangin Adhyayan
Original Sutra AuthorN/A
AuthorKashyap Mansukhlal Trivedi
PublisherR R Lalan Collage
Publication Year2003
Total Pages618
LanguageGujarati
ClassificationBook_Gujarati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy