________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
परिशिष्ट-४ ઉપનિષદ્ધાં વાક્યાંશી
दहा विज्ञानपानन्दं ब्रह्म रातेदातुः परायणः ।....॥२.९॥ महो.
प्राणो ब्रह्म कं ब्रह्म खं ब्राह्म......il . ४.१०.५.
सर्व खलु इदं ब्रह्म तज्जलानिति शान्त उपासीत.....॥२.१४.१॥ छा. उप.
यत्प्राणेन न प्रणिति यन प्राण: प्राणी य । देव ब्रह्म त्वं विद्धि नंदं यदिदमुपासते || केनो. १.८॥
प्रज्ञाननेव तद्बहा सत्यप्रज्ञानलक्षणम् ॥ महो. ४.८.१ ।। अकारोकाररुपोऽस्म मकारोऽस्मि सनापनः ।..... ॥ ३.११॥ मैत्री उप.
सोऽहस्पि
= छा. उप. ४.११.१,२,३
तत्वमसि - Bा. उप. अ.६
यो वे भूमा तत्सुखं नाल्गे सुखपस्ति.... छा. ८.२३.१
ॐ नित्य शुद्ध बुद्धनिर्विकल्पं निरञ्जन निराख्याामनादिमिक तुरीयं यद्भूतं भवतिष्यत् परिवर्तमान सर्वदानवच्छिन परं ब्रह्म । योगचूडामणि उप. ७२।।
આભમાં
सुलभश्वायमत्यन्तं सुज्ञेयवाप्तव धुवत् । शरीर पनकुहरे राहामेव षट्पदः । संन्यासो. २.३४ ॥
एर म आत्मान्तईदथेणीयान्त्रीही ज्यायाशिन्या ज्यायानन्तरिक्ष [स्थायान्दिवो ज्यायानेभ्यो लोकेभ्यः ॥ छा. उप. ४.१४.३।।
स वा एम आत्मेत्यदो वशं नीत एव सितासितैः कर्मफलैरभिभूयमान इव प्रतिशरीरेषु चरत्यव्यक्तत्त्वात्सूक्ष्मत्वादहश्यत्वाद....!
५४९
For Private And Personal Use Only