Book Title: Samvedna Upnishadonu Sarvangin Adhyayan
Author(s): Kashyap Mansukhlal Trivedi
Publisher: R R Lalan Collage

View full book text
Previous | Next

Page 580
________________ Shri Mahavir Jain Aradhana Kendra TIMIMIZ643 www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 5666CMMUNRE... भगत . सर्व किंचिदिदं श्यं दृश्यते चिजगद्गतम् । . ..... . चिनिष्पन्दाशमात्र तन्नान्यदस्तीति भावय 11 नहो. ४.१०॥ " भ सर्वकर्मा सर्वकामः अवाक्यनादरः । छा. ३.१४.४ कर्मणा संकल्लाप्य लोकः संकरपा 1 ला. ७.४.२ ।। यदा कर्मसु काम्येषु स्त्रिय.....जानीयाद् । का. ५.२.९ स यस न विद्यात्कधं कुयादथ विद्वाकुर्यात् । २.२४.२ .....तजा निति.... तुमयः पुरुषो....कुर्वीत ।। ३.१४.१॥ छा. उप, जयथेह कगाजतो लोकः क्षोयति एवमेनापुत्र पुण्यजितो लोकः क्षीयते........ 11४.१.६।। छा, उप. चित्तस्य हि प्रसादेन हन्ति कर्म शुभाशुभम् । प्रसन्नात्मात्मनि स्थित्वा सुखमक्षयमश्रुते ॥ मैत्रेयी उप. १.६ कर्मेति प्रतिष्ठा । केन અવિવા-માચા वेन भौ कुरुतो यश्चैतदेन यान न वेद । नाना तु विद्या चाविद्या च यदेव विद्यय करोति श्रद्धयोपनिषदः तदेव वीर्यवत्तरं भवतीति खल्वेतस्यैवाक्षरस्योपव्याख्यान भवति ॥ छ:. ३५. १.१.१०॥ र इमे सत्या: कामा अनृता पधानास्तेषां सत्याना सतामनृतमपिधान यो यो बस्येरा: प्रैति न तमिह दर्शनाय लभते ॥ छा. उप. ८.३.१६॥ ભવ भावतीर्थ पर तीर्थ ग्रमार्ष सर्वकर्मसु । अन्यथालिंगयते कान्ता अन्य थालिंगयते सुता ॥ श्री जा. द. उप. ४.५१ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618