________________
૮૨
धर्भपरीक्षा भाग-२ गाथा-४०
"आयरिअपरंपरएण आगयं जो उ आणुपुव्वीए (छेयबुद्धीए) । कोवेइ छेयवाई जमालिणासं व णासीहि ।।" (सूत्रकृतांगसूत्र) “आचार्याः श्री सुधर्मस्वामिजम्बूनामप्रभवार्यरक्षिताधास्तेषां परंपरा प्रणालिका पारंपर्यं तेन आगतं यद् व्याख्यानं सूत्राभिप्रायः, तद्यथा-'व्यवहारनयाभिप्रायेण क्रियमाणमपि कृतं भवति' यस्तु कुतर्कदाध्मातमानसो मिथ्यात्वोपहतदृष्टितया छेकबुद्ध्या निपुणबुद्ध्या 'कुशाग्रीयशेमुषीकोऽहं' इति कृत्वा कोपयति दूषयति, अन्यथा तमर्थं सर्वज्ञप्रणीतमपि व्याचष्टे ‘कृतं कृतं' इत्येवं ब्रूयाद्, वक्ति च 'न हि मृत्पिण्डक्रियाकाल एव घटो निष्पद्यते, कर्मगुणव्यपदेशानामनुपलब्धेः' स एवं छेकवादी 'निपुणोऽहं' इत्येवंवादी पंडिताभिमानी जमालिनाशं जमालीनिह्नववत्सर्वज्ञमतविगो(को)पको विनक्ष्यति अरघट्टघटीयन्त्रन्यायेन संसारचक्रवालं बंभ्रमिष्यति ।"
इत्यादिसूत्रकृताङ्गयाथातथ्याध्ययननियुक्तिवृत्तिवचनमात्रमवलंब्य ये “जमालेररघट्टघटीयन्त्रन्यायेन संसारचक्रवालभ्रमणे साध्ये दृष्टान्ततयोपदर्शितत्वाद्, दृष्टान्तस्य च निश्चितसाध्यधर्मवत्त्वात्तस्यानन्तसंसारित्वसिद्धिरि"ति वदन्ति ते पर्यनुयोज्याः "नन्वयमपि दृष्टान्तः प्रागुक्त मरीचिदृष्टान्तवदुपलक्षणपर एव, इत्यरघट्टघटीयन्त्रन्यायोपलक्षितसंसारचक्रवालपरिभ्रमणे साध्ये नायुक्तः", इति कथमस्माद् भवतामिष्टसिद्धिः ? अन्यथाऽरघट्टघटीयन्त्रन्यायोऽत्र प्रकरणमहिम्ना पुनः पुनश्चतुर्गतिभ्रमणपर्यवसित इति चतुर्गतिभ्रमणमपि जमालेरनेन न्यायेन सिद्ध्येत् । टीमार्थ:
इत्थं ..... सिद्ध्येत् । सने भी शत-ग्रंथाश्री स्थापन इथु । श्राद्धप्रतिसूत्रकी यू અનુસાર વિપરીત પ્રરૂપણા દુરંત અનંતસંસારનું કારણ છે એ રીતે, જેઓ કહે છે તે પર્યાયોજ્ય છે, એમ અવય છે. तमो \ ४४ छ ? ते पता छ - “આચાર્ય પરંપરાથી આવેલું વ્યાખ્યાન જેઓ છેકબુદ્ધિથી દૂષિત કરે છે, એકવાદી એવા તેઓ જમાલિના નાશની જેમ વિનાશ પામે છે." એ પ્રમાણે સૂત્રકૃતાંગસૂત્રમાં કહ્યું છે.
भने तन=सूत्रतinसूत्रनी, 21st मा प्रभारी छ – “माया सुधास्वामी, स्वामी, प्रमपस्वामी, આર્યરક્ષિતસૂરીશ્વરજી મહારાજ આદિ, તેઓની પરંપરા=પ્રણાલિકારૂપ પારંપર્ય, તેનાથી આવેલું જે વ્યાખ્યાન સૂત્રનો અભિપ્રાય છે. કેવા પ્રકારનો સૂત્રનો અભિપ્રાય છે ? તે સ્પષ્ટ કરે છે –
તે આ પ્રમાણે – વ્યવહારનયના અભિપ્રાયથી કરાતું પણ કરાયેલું થાય છે. જે વળી મિથ્યાત્વથી ઉપહત દૃષ્ટિપણું હોવાને કારણે કુતર્કના દર્પથી આબાતમાનસવાળો, છેકબુદ્ધિથી= કુશાગ્રીય શેમુલીવાળો હું છે એમ માનીને