Book Title: Dharm Pariksha Part 02
Author(s): Yashovijay Upadhyay, Pravin K Mota
Publisher: Gitarth Ganga
View full book text
________________
धर्मपरीक्षा भाग -२ / गाथा-43
દ્વારા તે મહાત્માને સર્વાર્થસિદ્ધવિમાનમાં ઉત્પત્તિનું કારણ બની. તેથી વિધિપૂર્વકની સ્વરૂપહિંસા સદનુષ્ઠાનસ્વરૂપ ४ छे, भाटे भोक्षनुं अरए छे.
टीडा :
तदुक्तमुपदेशपदसूत्रवृत्त्योः - 'अथ साक्षादेव कतिचित्सूत्राण्याश्रित्य पदार्थादीनि व्याख्याङ्गानि दर्शयन्नाह हिंसिज्ज ण भूयाई इत्थ पयत्थो पसिद्धगो चेव ।
मणमाइएहिं पीडां सव्वेसिं चेव ण करिज्जा । । ८६५ ।।
व्याख्या-'हिंस्याद्=व्यापादयेद्, न = नैव, भूतानि = पृथिव्यादीन् प्राणिनः, अत्र = सूत्रे, पदार्थः प्रसिद्धश्चैव=प्रख्यातरूप एव, तमेव दर्शयति – मनआदिभिः = मनोवाक्कायैः, पीडां = बाधां, सर्वेषां चैव न कुर्याद्=न विदध्यादिति ।
-
तथा
आरंभिपमत्ताणं इत्तो चेइहरलोचकरणाई ।
तक्करणमेव अणुबंधओ तहा एस वक्कत्थो । ८६६ ।।
व्याख्या - आरम्भः = पृथिव्याद्युपमर्दः, स विद्यते येषां ते आरंभिणो गृहस्थाः प्रमाद्यन्ति निद्राविकथादिभिः प्रमादैः सर्वसावद्ययोगविरतावपि सत्यां ये ते प्रमत्ता यतिविशेषाः, आरंभिणश्च प्रमत्ताश्च आरम्भिप्रमत्तास्तेषां, इतः पदार्थात् चैत्यगृहलोचकरणादि चैत्यगृहमर्हतो भगवतो बिम्बाश्रयः, लोचकरणं च केशोत्पाटनरूपं, आदिशब्दात् तत्तदपवादपदाश्रयणेन तथा तथा प्रवचनदुष्टनिग्रहादिपरपीडाग्रहस्तेषां करणं, तत्करणमेव प्राग्निषिद्धहिंसादिकरणमेव प्राप्तम् । कुतः ? इत्याशङ्क्याह- अनुबन्धतोऽनुगमात् तथा तत्प्रकारायाः परपीडाया इत्येष चालनारूपो वाक्यार्थ इत्यर्थः ।
अविहिकरणंमि आणाविराहणादुट्ठमेव एसिं ।
तो विहिणा जइअव्वंति महावक्कत्थरूवं तु ||८६७।।
૨૦૭
जिनभवनकारणविधिः शुद्धा भूमिर्दलं च काष्ठादि । भृतकानतिसन्धानं स्वाशयवृद्धिः समासेन ।।
लोचकर्मविधिस्तु
"
व्याख्या- अविधिकरणेऽनीतिविधाने चैत्यगृहलोचादेरर्थस्य, आज्ञाविराधनाद्-भगवद्वचनविलोपनाद्, दुष्टमेव एतेषां=चैत्यगृहादीनां करणं, तत्र चेयमाज्ञा
धुलो अजिणाणं वासावासेसु होइ थेराणं ।
तरुणाणं चउमासे वुड्ढाणं होइ छम्मासे ।। ( षोडशक - ६/३)

Page Navigation
1 ... 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326